SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ५.-उदेशक ८. संख्यातप्रदेशिका-ऽनन्तप्रदेशिकाऽभिधानाभ्याम् , इह च संख्यातप्रदेशिकराशेः संख्यातभागवार्तत्वात् तेषां स्वरूपतो बहुत्वमवगम्यते, अन्यथा तस्याऽपि असंख्येयभागे, अनन्तभागे वा तेऽभविष्यन् इति. "जेणिकरासिगो चिय असंखभागे ण सेसरासीणं, तेणाऽसंखेजगुणा अणवो कालापएसेहिं." 'न शेषराश्योः' इत्यस्याऽयमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, संख्यातप्रदेशिकराशेस्तु संख्यातभागे, संख्यातभागस्य च विवक्षया नाऽत्यन्तम्-अल्पता, कालतः सप्रदेशेषु, अप्रदेशेषु च वृत्तिमताम् अणूनां बहुत्वात् , कालाऽप्रदेशानां च सामयिकत्वेनाऽत्यन्तमल्पत्वात् कालाऽप्रदेशेभ्योऽसंख्यातगुणत्वं द्रव्याऽप्रदेशानाम् इति. • " ऐत्तो असंखगुणिया हवंति खेत्ताऽपएसया समये, जंते तो सव्वे चिय अपएसा खेत्तओ अणवो. दुपैएसियाइएसु वि पए सपरिवुडिएसु ठाणेसु, लभइ इक्किको चिय रासी खेत्ताऽपएसाणं. ऐतो खेत्ताएसेण चेव सपएसिया असंखगुणा, एगपएसोगाढे मोतुं सेसाऽवगाहणया. ते' पुण दुपएसोगाहणाइया सव्वपोग्गला ससा, ते य असंखेजगुणा अवगाहणट्ठाणबाहुल्ला. दैव्वेण होति एत्तो सपएसा पोग्गला विसेसाहिया, कालेण य भावेण य एमेव भवे विसेसाहिया. भाँवाइया बुडी असंखगुणिया जं अपएसाणं, तो सप्पएसियाणं खेत्ताइविसेसपरिवुद्धी." एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया. “मीसाणं संकमं पइ सपएसा खेत्तओ असंखगुणा, भणिया सहाणे पुण थोच चिय ते गहेयव्वा." मिश्राणाम् इति अप्रदेश-सप्रदेशानां मीलितानां संक्रमं प्रति अप्रदेशेभ्यः, सप्रदेशेषु अल्प-बहुत्वविचारे संक्रमे क्षेत्रतः सप्रदेशाः असंख्येयगणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात् , स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति. एतदेव उच्यते:-- “खेतेणे सप्पएसा थोवा दव्वद्धभावाओ अहिया, सपएसप्पा-बहुयं सहाणे अत्थओ एवं." अर्थत इति व्याख्यानाऽपेक्षया. “पंढमं अपएसाणं बीयं पुण होई सप्पएसाणं, तइयं पुण मीसाणं अप्प-बहुं अत्थओ तिन्नि." अर्थतो-व्याख्यानद्वारेण त्रीणि अल्पबहुत्वानि भवन्ति, सूत्रे तु एकमेव मिश्राऽल्प-बहुत्वम् उक्तमिति. “ठाणे ठाणे वड़ई भावाईणं जं अप्पएसाणं, तं चिय भावाईणं परिभस्सति सप्पएसाणं" यथा किल कल्पनया लक्षं समस्तपुद्गल.तेषु भाव-काल-द्रव्य-क्षेत्रतोऽप्रदेशाः क्रमेण एक- द्वि-पञ्च-दशसहस्रसंख्याः, सप्रदेशास्तु नवनवति-अष्टनवति-पञ्चनवति-नवतिसहस्रसंख्याः , ततश्च भावाऽप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्धते, तदेव भावसप्रदेशेम्यः कालसप्रदेशेषु हीयते, इत्येवम् अन्यत्राऽपि इति, स्थापना चेयम्: भावतः-- कालतः द्रव्यत: क्षेत्रत: २००० ५००० १०००० अप्रदेशा:-- १००० सप्रदेशा:-९९००० । ९८००० ९५००० ९०००० “ अहेवा खेत्ताईण जं अप्पएसाण हायए कमसो, तं चिय खेत्ताईणं परिवइ सप्पएसाणं." "अवरो-परप्पसिद्धा वुड़ी हाणी य होइ दोहं पि, अप्पएस-सप्पएसाणं पोग्गलाणं सलक्खणओ." १. प्र. छा:-येनैकराशेरेव असंख्यभागे न शेषराशीनाम् , तेन असंख्येयगुणा अणवः कालाऽप्रदेशः. २. इतः असंख्य गुणिता भवन्ति क्षेत्राऽप्रदेशता समये, यत् ते ततः सर्व एव अप्रदेशाः क्षेत्रतोऽगवः. ३. विप्रदेशिकादिकेषु अपि प्रदेश रिवर्धितेषु स्थानेषु, लभ्यते एकैक एव राशिः क्षेत्राऽप्रदेशानाम् . ४. इतः क्षेत्रादेशेन एव सप्रदेशिका असंख्य गुणाः, एकप्रदेशावगाढान् मुक्त्वा शेषावगाहनता. ५. ते पुनर्द्विप्रदेशावगाहनादिकाः सर्वपुद्गलाः शेषाः, ते च असंख्येयगुणाः अवगाहनस्थानबाहुल्यात् . ६. द्रव्येण भवन्ति इतः सप्रदेशाः पुद्रला विशेषाधिकाः, कालेन च भावेन च एवमेव भवेयुर्विशेषाधिकाः. ७. भावादिका वृद्धिरसंख्यगुणिता यद् अप्रदेशानाम् , ततः सप्रदेशिकानां क्षेत्रादिविशेषपरिवृद्धिः, ८. मिश्राणां संक्रमं प्रति सप्रदेशाः क्षेत्रतः-असंख्यगुणाः, भणित': स्वस्थाने पुनः स्तोका एवं ते प्रहीतव्याः. ९. क्षेत्रण सप्रदेशाः स्तोकाः द्रव्या-द्धाभावाद् अधिकाः, सप्रदेशाल-बहुकं खस्थाने अर्थत एवम् . १०. प्रथमम् अप्रदेशानां द्वितीय पुनर्भवति सप्रदेशानाम् , तृतीय पुनर्मिश्राणामल्प-बहु अर्थतत्र णि. ११ स्थाने स्थाने वर्धते भावादीनां यद्-अप्रदेशानाम् , तदेव भावादीनां परिभ्रश्यति सप्रदेशानाम् . १२. अथवा क्षेत्रादीनां यद् अप्रदेशानां हीयते क्रमशः, तद् एव क्षेत्रादीनां परिवर्धते सप्रदेशानाम् . १३ अपरापरप्रसिद्धा वृद्धि निख भवति द्वयोरपि, भप्रदेश-सप्रदेशयोः पुदलयोः खलक्षणत::-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy