SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३२ परसा नो अण्डा, अमझा, अपरसा. श्रीरामचन्द्र विनागमसंग्रहे २. प्र० ए से नियंठिपुते अणगारे एवं बयासी-ज णं ते अब्दो ! सम्यपोग्गला सअद्रा, समझा, सपएसा; नो अण्डा, अमन्झा, अपसा कि दयादेणं अयोगता अ, समझा, सपसा नो अणदा, अमन्झा, अपएसा खेत्तादेसेणं अज्जो ! सव्यपोग्गला सअड्डा तह चेव ? कालादेसेणं तं चैव ? भावादेसेणं तं चैव ! २. उ० तर र्ण से नारवपुचे अणगारे निर्वठिपुतं अनगारं एवं पयासी दयादेवि मे अज्जो ! सव्यपोग्गला सअड़ा, समज्झा, सपएसा; नो अणड्डा, अमज्झा, अपएसा; खेत्तादेसेण वि, कालादेसेण वि, भावादेसेण वि एवं चैत्र. - तए से नियंडिपुचे अणगारे नारवपुतं अणगारं एवं क्यासी व हे अयो ! दव्यासेनं भव्यपोग्ला, सअड्डा समझा, सपा नो अपट्टा, अमरक्षा, अपएसा एवं ते परमाणुपले पिस, समझे, सपएसे णो अगड़े, अमझे, अपएसे; जइ णं अज्जो ! खेत्तादेसेण वि सव्यपोग्गला सअड्डा, समझा सपएस एवं ते एगोगादेव पोगले सभड़े, समझे, सपएसे; जति णं अजो ! कालादेसेणं सव्वपोग्गला सट्टा, समझा, सप एसा एवं ते एकसमयडिलिए पि. योग्गले सअड्डे, समज्झे, सपए से - तं चैव जइ णं अजी ! भावादेसेणं अामा, सपएस एवं से एगगुणकाल वि पोग्गले सअड्डे, समझे, सपएसे तं चैव अह ते एवं न भवतिं तो जे पयसि दव्यासेन विसम्यपोग्लास, समज्झा, सपएसानो वा अमन्झा, अपएसा एवं खेच-कालभांषादेसेण पितं मिष्ठा. Jain Education International ५८. बघ पुलो समर्थ, समय अने सप्रदेश के पण अनर्थ अमध्य के अप्रदेश नथी. २. प्र० र पी ते निधीपुत्र अनगार एम बेस्या के, हे आये जो सारा मतमा तारा पारवा प्रमाणे सर्व पुलो समर्थ, समय, सप्रदेश के पण अनर्थ, अमन्य के अप्रदेश नथी तो हे आर्य ! शुं द्रव्यादेशवडे सर्व पुढो सअर्थ समन्य अने सप्रदेश छे अने अनर्ध, अमध्य अने अप्रदेश नथी ? के हे आर्य ! क्षेत्रादेशकडे सर्व पुलो अर्थसहित वगेरे तथैव पूर्व प्रमाणे छे ! के ते ज प्रमाणे कालादेशथी छे ? के ते ज प्रमाणे भावादेशथी छे ? - २. उ० -- त्यारे ते नारदपुत्र अनगारे निर्बंधीपुत्र अनगारने एम कयुं के, हे आर्य! मारा मतमां द्रव्यादेशची पण सर्व पुलो सअर्ध, समध्य अने सप्रदेश छे पण अनर्ध, अमध्य के अप्रदेश • नथी ए प्रमाणे, क्षेत्रादेशश्री पण छे, काळादेशथी पण छे अने भावादेशथी पण छे. क • ए -प्यारे ते निधीपुत्र अनगारे नारदपुत्र अनगारने एम के, हे आर्प ! जो द्रव्यादेशची सर्व पुढो समर्थ, समध्य अने सप्रदेश छे पण अनर्थ, अमध्य अने अप्रदेश नयी तो द्वारा मतमां प्रमाणे होवाची परमाणुपुद्रल पण समर्थ, समय अने सप्रदेश होवो जोइए पण अनर्ध, अमध्य के अप्रदेश न होवो जोइए, हे आर्प ! जो क्षेत्रादेशथी पण वर्धा पुद्रको समर्थ, समध्य अने सप्रदेश छे तो तारा मतमां एम होवाथी एकप्रदेशावगाढ पुद्गल पण समर्थ, समय अने सप्रदेश होतुं जोइए, बळी, हे भार्य ! जो कालादेशधी पण सर्व पुगटो सअर्ध, समभ्य भने सप्रदेश छे यो सारा मतमां ९ प्रमाणे होवाथी एक समपनी स्थितियाळां हो पंण सअर्ध इत्यादि ते ज-ते प्रकारना होगा जोइए, बळी, हे आर्य ! जो भावादेशधी पण सर्व पुढो समर्थ, समध्य अने सप्रदेश छे तो तारा महमा एम होवाथी एकगुण का पुल पण संबर्ध इत्यादि तेज प्रकारनं होतुं जोइए, हवे जो तारा मतमा एमन होय तो तुं जे कहे छे के, " द्रव्यादेशवडे पण बधां पुद्गलो सार्व ए समध्य अने सप्रदेश छे पण अनर्ध, अमध्य अने अप्रदेश नथी, ए प्रमाणे क्षेत्रादेश वडे, कालादेशकडे अने मानादेशवढे पण कहे छे, " से सो थाप. " 2 १. मूलच्छायाः प्रदेशाः सोऽनर्थाः, अमध्याः, अप्रदेशाः, ततः स निर्मन्थीपुत्रोऽनवारः एवम् अवादः यदि ते आयें साथी: समस्याः सप्रदेशाः मोनी, समया, अप्रदेशाः किं इन्याऽऽदेशेनाऽयं सा समयाः सप्रदेशः, नोनी, अमच्या अप्रदेशाः ! क्षेत्राऽऽदेशेनार्य ! सर्वपुद्गलाः सार्धाः, तथा चैव ! कालाssदेशेन तच्चैव ? भावाऽऽदेशेन तच्चैव ? ततः स नारदपुत्रोऽनगारो निर्मपुत्रमनगरम् एकम् अवादीत्ः - द्रव्याऽऽदेशेनाऽपि ममाssर्य ! सर्वपुद्गलाः सार्घाः, समध्याः, सप्रदेशाः; नोऽनघाः, अमध्याः, 'अप्रदेशाः; क्षेत्राऽऽदेशेवाऽपि बालाऽऽदेवाऽपि भावाऽऽदेशेनाऽपि एवं चैव नारदपुत्रम् अनगारम् एवम् अादि हे आर्य व्याऽऽदेशेन सर्वद्र साथी: समस्याः सप्रदेशाः मोअर, अमच्या प्रदेश एवं ते परमपि सार्थः समयः सप्रदेश: मो अर्थ: अमयः, अप्रदेश यदि आयें क्षेत्राऽऽदेशेन अपि सर्वपुद्गलाः साः समयः प्रदेश एवं ते एकप्रदेशायगादोऽपि समयः, प्रदेशः, यदि आर्य ! कालाऽऽदेशेन सर्वपुलाः सार्धाः समध्याः, सप्रदेशाः; एवं ते एकसमयस्थितिकोऽपि पुलः सार्धः, समध्यः, संप्रदेश:तच्चैव यदि आर्य ! भावाऽऽदेशेन सर्वपुलाः, सार्धाः, समच्याः, सप्रदेशा:; एवं ते एकगुणकालकोऽपि पुद्गलः सार्धः, समध्यः, सप्रदेशः, तिंच्चैष * ते एवं न भवति ततो यद् वदसि द्रव्याऽऽदेशेनापि सर्वपुद्गलाः सार्धाः, समध्याः, सप्रदेशाः नोऽनर्घाः, अमध्याः, अप्रदेशाः एवं क्षेत्र सा ', 1 · बालभाषाय For Private & Personal Use Only www.jainelibrary.org/
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy