________________
शतक ५. उद्देशक ८.
महावीरा अंते सीनारदपुत्र अने निर्ग्रथीपुत्र- पुद्रलो शुं साधं छे ?-समध्य के ?- सप्रदेश छे ?- नारदपुत्रना मते सर्व पुगलो सार्थ-समध्य अने सप्रदेश छै.मनिसार पनारी
जागवानी
पुत्र
विरमनुं जुदी जुदी पेरताना अ मागेली क्षमा-विहार - गौतम बोल्या-जीव बधे छे ?- हीणा थाय छे १ अवस्थित छे ? जीरो वधता नवी घटता नथी- अवस्थित छे. नैरविकोधी यावत्-वैमानिको सुधी पूर्वोक्त विचार - सिद्धोनी वध घट-स्थिरता दिषे विचार जी अवस्थान वयां सुधी ? - सर्व काल - नैरथिकोनुं वधवापणं क्यों नारी पाएको विशेध्यारोनी
माफी देने
1.-एम सातें रोनी ज्यो
यिोनी योनी
.-ए
- पिकोनी भने सोधर्म ईशानादिनी वध घट-स्थिरत नी विचारणा-ए जातनीं सिद्धोने लगतीं विचारणा. शुं जीवों सोपचय छे ? - सापचय छे ? - सोपचयः सापचय छे ?-- निरुपचय-निरपचय के ?- जीवो 'निरुपचय-निरपचय छे.ए प्रमाणे सिद्धोने लगती विचारणा -कालनी अपेक्षाए जीव मात्रने लगती ए जातनी विचारणा - हे भगवन् ! ते ए प्रमाणे
काले समए थे, जाव-परिक्षा पगिया. काले ते समए पं. समणा भाषओ महावीरस्स अंतेवासी णारयपुत्ते णामं अणगारे पराइभदए, जाव- विहरति ते णं काले णं, ते णं समय व समणस्स भगवओ महावीरा जाय अंतेवासी निडिपुचे नामे अणगारे पगइभदए, जाव विहार गए. से निपटने अणगारे वेणामेव नारयपुचे अणगारेरोगे उबागडतेव उपागच्छता, नारयपुत्तं. अणगारं एवं वयासी:
.
१. प्र० - सव्वपोग्ला ते अजो ! किं सअड्डा, समज्झा, संपऐसा उदाह, अण्डा, अमझा, अपएसा
१. उ० अपि नारयते अणगारे नियंठिपुतं जनगारं.एवं वयासीः–सव्वपोग्गला मे अजो ! सअड्डा, समझा,
Jain Education International
-
-- ते काळे ते समये यावत्-सभा पाछी वळी. ते काळे, ते समवे भ्रमण भगवंत महावीरना शिष्य नारदपुत्र नागे अनगार जेओ प्रकृतिभद थइ यावत् विहरे छे, ते काळे, ते समये श्रमण भगवंत महावीरना शिष्प निर्मन्धीपुत्र नागे अनगार प्रकृतिमंद थइ यावत् विहरे के पछी ते निर्मन्धीपुत्र नामे अनगार नारदपुत्र अनगार छे यां आवे छे, अने.वो आजीने तेमणेनिग्रंथीपुत्रे - नारदपुत्र अनगारने या प्रमाणे क:
3
१. प्र० - हे आर्य ! तमारा मते सर्व पुद्गलो शुं अर्ध सहित छे, मध्यसहित छे, प्रदेशसहित छे के अनर्थ अमव्य अने अप्रदेश छे ?
"
१. उ०- हे भार्य एम कही नारदपुत्र अनगारे निधीपुत्र अनगारने एम कह्युं के, मारा मत प्रमाणे - मारा धारवा प्रेमाणे
,
१. मूलच्छायाः तस्मिन् काले तस्मिन् समये, यावत् पर्धेत् प्रतिगता तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्याऽन्तेवासी नारदपुत्रो नाम अनगारः प्रकृतिभद्रत्रः यावत् विहरति तस्मिन् काले तस्मिन् समये भ्रमणस्य भगवतो महावीरस्य यावत्-अन्तेवासी निर्ग्रन्थीपुत्रो नोम अनंगा प्रकृतिकः वादविरविवृतः गोरियेनैव नारदपुत्रोऽनगारखेनैव उपागच्छति नेप अनगारम् एवम् अनादीदः सर्वपुद्गलाले किस समय प्रदेश: उतादोनच भगप्याः आर्य इति नारदपुत्रोऽये निर्भयीपुत्रम् अनगारम् एवम् भवाबीदःपुद्रा मे भासा
समयाअ०
For Private & Personal Use Only
www.jainelibrary.org/