________________
-२२:३
२५. उ० – गोयमा ! जहन्त्रेणं एवं समयं उक्कोसेणं असंखेज्जं कालं.
श्रीरायचन्द्र - जिनागमसंग्रहे
२६. प्र० - असदपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?
२६. उ०- गोयमा ! जहनेणं एवं समयं उक्कोसेणं आव.लियाए असंखेज्जइभागं.
२७. प्र० - एयस्त णं भते ! दव्वद्वाणाउयस्स, खेतट्टाणाउस्स, ओगाहणद्वाणाउयस्स, भावद्वागाउयस्स कयरे कयरे जाब-विसेसाहिया ?
२७. उ० – गोयमा ! सम्वत्थोवे खेत्तद्वाणाउये, ओगाहणवाणाउए असंखेज्जगुणे, दध्वद्वाणाउंएं असंखेज्जगुणे, भावद्वाणाउए असंखे जगुणे.
-खे त्तोगाहणदव्वे, भावद्वाणाउयं च अप्प बहु, खेते सव्वत्थोवे, सेसा ठाणा. असंखेज़गुणा.
Jain Education International
शतक ५०–उद्देशक ७.
२५.. उ०- हे गौतम ! जघन्यथी एक समय अने उत्कृष्टथी असंख्य काळ अंतर होय एटले जे पुद्गल शब्दरूपे परिणम्यं होय, पार्छु फ़रीवार तेने शब्दरूपे परिणमवामां ओछामां ओछु एक समय अने वधारेमां बधारे असंख्य काळ जोइए..
66
२६. प्र० - हे भगवन् ! अशब्दपरिणत पुद्गलने काळधी केट लांब अंतर होय ?
२६. उ० – हे गौतम ! जघन्यथी एक समय अने उत्कृष्टथी आवलिकानो असंख्येय भाग अंतर होय एटले अशब्दपरित पुगउने पोतानो अशब्दपरिणतपणानो स्वभाव मूकी पालुं तेज स्वभावमां आवतां ओछामां ओलुं एक समय अने वधारेमा वधारे आवलिकानो असंख्येय भाग काळ लगे.
२७. प्र० - - हे भगवन् ! ए. द्रव्यस्थानायु क्षेत्रस्थ नायु, अवगाहनास्थानायु अने भास्थानायु ए बधामां कयुं कौन थी यावत् विशेषाधिक छे ?
२७. उ० -- हे गौतमं ! सर्वथी थोडुं क्षेत्रस्थानायु छे, ते करतां असंख्यगुण अवगाहनास्थानायु छे, ते करता असंख्यगुण व्यस्थानायु छे अने ते करतां भावस्थानायु असंख्यगुण छे.
६. ‘ परमाणुपोग्गलस्स ' इत्यादि. परमाणोरपगते परमाणुत्वे यदपरमाणुलेन वर्तनम् अ (आ) परमाणुत्त्रपरिणतेः तदन्तरम् - स्कन्द्रसंबन्धकालः, स च उत्कर्षतोऽसंख्यात इति द्विपदेशिकस्य तु शेपस्कन्धसंबन्धकारः परमाणुकालश्च अन्तरकाल :- सच तेषामनन्तत्वात्, प्रत्येकं चोत्कर्षतोऽसंख्येयस्थितिकत्वाद् अनन्तः तथा यो निरेजस्य कालः स सैजत्य अन्तरमिति कृत्वा उक्त सैजस्याऽन्तरमुत्कर्पतोऽसंख्यातः काल इति यस्तु सैजस्य कालः स निरोजस्य अन्तरम् इति कृत्वोक्तं निरेजस्याऽन्तरमुत्कर्पत आवलिकाया असंख्यातो भाग इति, एकगुणकालकत्वादीनां चान्तरम् एव गुणकाल ( त्वादिकाल ) सम्मानमेव न पुनर्द्विगुणकालत्वादीनाम् अनन्तत्वेन तदन्तरस्य अनन्तत्वम् - वचनप्रामाण्यात् सूक्ष्मादिपरिणतानां तु अवसानतुल्यमे वाऽन्तरम्, यतो यदेव एकस्यावस्थानं तदेवाऽन्यस्याऽन्तरम् तच्च असंख्येयकालमानमिति सद्द इत्यादि तु सूत्रसिद्धम् 'एयस्प णं भंते! दव्वद्वाणाउयस्स. नि द्रव्यं पुद्गलद्रव्यम्, तस्य स्थानं भेदः - परमाणु - द्विप्रदेशिकादि, तस्य आयुः स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत् स्थानम् अवस्थानम्, तद्रूपमायुर्दव्यस्थानायुस्तस्य ' खेत्तठाणाउयरस त्ति क्षेत्रस्य आकाशस्य स्थानं भेदः पुद्गलावगाहकृतः, तस्य आयुः स्थितिः, अथवा क्षेत्रे एकप्रदेशादौ स्थानम् - यंत् पुद्गलानाम् अवस्थानम् - तद्रूपमायु: क्षेत्रस्थानायु::. एवम् अवगाहनास्थानायुः, भावस्थानायुश्च, नेवरम्:- अवगाहना नियत परिमाणक्षेत्राऽवगाहित्वं पुद्गलानाम् भावस्तु कालत्वादिः ननु क्षेत्रस्य, अवगाहनायाश्च को भेदः ? उच्यते - क्षेत्रमवगाढमेत्र, अवगाहना तु विवक्षितक्षत्राद् अन्यत्राऽपि पुद्गलानां तत्परिमाणाऽवगाहित्यम् इति ' कयरे' इत्यादि कण्ठ्यम्, एषां च परपरेणाऽल्प- बहुत्वव्याख्या गाथानुसारेण कार्या, ताश्च इमाः
-- क्षेत्र, अवगाहना, द्रव्य अने भावस्थानायुनुं अल्प बहुत कहेनुं, तेमां क्षेत्रस्थानायु सर्वधी अल्प छे अनें 'बाकीनां स्थानो असंख्येयगुणां छे.
खेतोगाहर्णदव्वे भावठाणाउ अप्प - बहुयत्ते, थोत्रा असंखगुणिया तिन्नि य सेसा कहं नेया ? खेत्ता मुत्तत्ताओ. तेण समं बंधपच्चयाभावा, तो मोग्गलाण थोवो खेत्तावद्वाणकालो ओ..
"
१. मूलच्छायाः - गौतम । जघन्येन एकं समयम्, उत्कृष्टेनाऽसंख्येयं कालम् अशब्दपरिणतस्य भगवन् ! पुद्गलस्याऽन्तरं कालतः क्रियच्चिरं - भवति ? गौतम ? जघन्येन एकं समयम्, उत्कृष्टेनाऽऽालिकाया असंख्येयभागम् एतस्य गगनू । द्रव्यस्थानायुष्कस्य, क्षेत्रस्थानाऽऽयुष्कस्य, अवगाहनास्थानाऽऽयुष्कस्य, भावस्यानाऽऽयुष्कस्य, कतरः कतरो यावत् विशेाचिकः ? गौतम | सर्वतोः क्षेत्रस्थानायुकः, अवगाहनास्थान युकोऽसंख्येयगुणः, द्रव्यस्थानाऽऽयुष्कोऽसंख्येयगुणः, भावस्थानाऽऽयुष्कोऽसंख्येयगुणः. क्षेत्रा ऽगाहना- द्रव्यम्, भावस्थानाऽऽयुष्कं च अल्प बहु क्षेत्रं सर्वस्तोकम् शेषाणि स्थानानि असंख्येयगुणानिः - अनु०
१. प्र० छो० - क्षेत्रा - बंगाने - द्रव्ये -भावस्थानायुरल्पबहुत्वे, स्तोका असंख्य गुणितास्त्रीणि च शेषाः कथं नेयाः ? क्षेत्रामूर्तत्वात् तेन समं पन्धप्रत्ययाभावात्, ततः- धुलाबां' स्तोकः क्षेत्रावस्थानकालस्तुः -- अनु०
For Private & Personal Use Only
www.jainelibrary.org