SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीरायचन्द्र-जिनागमसंग्रहे शतक-५.-उद्देशकः ७. १५. उ0-तंतिय-छह-नवमेहि फुसइ, तिपएसिओ दुपए- १५. उ०-(हे गौतम!) त्रीजा, छहा अने नवमा विकल्प सियं फसमाणो पढमएणं, ततिएणं, चउत्थ-छह-सत्तम-नवमहिं वडे स्पर्श, द्विप्रदेशिकने स्पर्श करतो त्रिप्रदेशिकस्कंध, प्रथम फुसइ, तिपएसिओ तिपएसिअं फुसमाणो सव्वेसु वि ठाणेसु तृतीय, चतुर्थ, षष्ठ, सप्तम अने नवमा विकल्पो बड़े स्पर्श; फुसई. जहा तिपएसिओ तिपएसि अं फुसाविओ एवं तिप्पएसिओ त्रिप्रदेशिकने स्पर्श करतो त्रिप्रदेशिक स्कंध सर्व स्थानोमा - स्पर्श जाव-अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव-. एटले नवे विकल्पवडे सपशे. जेम त्रिप्रदेशिकने त्रिप्रदेशिकनो स्पर्श अणंतपएसिओ भाणिअन्वो. कराव्यो ए प्रमाणे त्रिप्रदेशिकने चार प्रदेशिक, पांच प्रदेशिक यावत्-अनंत प्रदेशिक सुधीना बधा स्कंधो साथे संयोजवो अने जेम त्रिप्रदेशिक स्कंध परत्वे कडं तेम यावत्-अनंतप्रदेशिक सुधीना स्कंध परत्वे कहेवू. ४.: परमाणपोग्गले णं भंते!' इत्यादि, 'कि देसेणं देस' इत्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन, देशं तदीयं स्पृशति, देशेन इत्यनेन देशम् , देशान् , सर्वम् इत्येवंशब्दत्रयपरेण त्रयः. एवं देशैरित्यनेन देशम् , देशान् , सर्वम्-३1. सर्वेण इत्यनेन च त्रय एवेति. स्थापना-- १. देशेन देशम् . ४. देशैः देशम् . ७. सर्वेण देशम् . २. देशेन देशान् . ५. देशैः देशान् . ८. सर्वेण देशान् . ३. देशेन सर्वम् . ६. देशैः सर्वम् . ९. सर्वेण सर्वम् . अत्र च 'सर्वेण सर्वम् ' इत्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणाम् असंभवात् , ननु यदि 'सर्वेण सर्व स्पृशति' इत्युच्यते तदा परमाण्वोः एकत्वाऽऽपत्तेः कथमपराऽपरपरमाणुयोगेन घटादिस्कन्धनिर्वृत्तिरिति ? अत्रोव्यते:- सर्वेण सर्व स्पृशति ' इति. कोऽर्थ: स्वात्मना तो अन्योऽन्यस्य लगतः, न पुनरर्धाद्यशेन-अर्द्धादिदेशस्य तयोरभावात् , घटाद्यभावाऽऽपत्तिस्तु तदैव प्रसज्यत यदा तयोरेकत्वा• 5ऽपत्तिः, न च तयोः सा, स्वरूपभेदात् . 'सत्तम-नवमेहिं फुसइ ' ति ' सर्वेण देशम् , ' ' सर्वेण सर्वम् । इत्येताम्याम् इत्यर्थः. तत्र यदा द्विप्रदेशिकः प्रदेशद्वयाऽवस्थितो भवति तदा तस्य परमाणुः । सर्वेण देशं स्पृशति,' परमाणोः तद्देशस्यैव विषयत्वात् , यदा तु द्विप्रदेशिकः परिणामसौम्याद एकप्रदेशस्थो भवति तदा तं परमाणुः ' सर्वेण सर्व स्पृशति ' इत्युच्यते. 'निपच्छिमएहिं तिहिं फसइ' ति त्रिप्रदेशिकम् असौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेश त्रयस्थितो भवति तदा तस्य परमाणु:'सर्वेण देशं स्पृशति,' परमाणोस्तदेशस्यैव विषयत्वात् . यदा तु तस्यकत्र प्रदेशे द्वौ प्रदेशों, अन्यत्र एकोऽवस्थितः स्यात एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन 'सर्वेण देशौ स्पृशति' इत्युच्यते. ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पः, तत्राऽपि प्रदेशद्वयस्य स्पृश्यमानत्वात् ? नैवम् , यतस्तत्र द्विप्रदेशमात्र एवाऽवयवीति कस्य देशौ स्पृशति !, त्रिप्रदेशिके तु त्रयाऽपेक्षया द्वयस्य स्पर्शने एकोऽवशिप्यते, ततश्च ' सर्वेण देशौ ' त्रिप्रदेशिकस्य स्पृशती ते व्यपदेशः साधुः स्याद् इतिः यदा तु एकप्रदेशाऽवगाढोऽसौ तदा · सर्वेण सर्व स्पृशति ' इति स्यादिति. 'दुप्पएसिए णं' इत्यादि. 'तइय-नवमेहि फुसइ ' त्ति यदा द्विप्रदेशिको द्विप्रदेशस्थस्तदा परमाणुं 'देशेन सर्व स्पृशति' इति तृतीयः. यदा तु एकप्रदेशाऽयगाढोऽसौ तदा 'सर्वेण सर्वम्' इति नवमः, 'दुप्पएसिओ दुप्पएसियं' इत्यादि. यदा द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढौ तदा ' देशेन देशम् ' इति प्रथमः, यदा तु एकः एकत्र, अन्यस्तु द्वयोस्तदा देशेन सर्वम्' इति तृतीयः. तथा ' सर्वेण देशम् ' इति सप्तमः. नवमस्तु प्रतीत एवेति-अनया दिशाऽन्येऽपि व्याख्येया इति. वि.पो. ४. ['परमाणुपोग्गले णं भंते !' इत्यादि. ] [ किं देसेणं देस' इत्यादि-] नव विकल्पो छे, तेमां देशवडे एटले पोताना भागवडे, सेना-बीजा परमाणुना-देशनो स्पर्श करे. 'देशेन ' ए शब्द साथे 'देशम् , देशान् , अने सर्वम् ' ए त्रण शब्दो जोडवाथी त्रण विकल्प थाय, ए प्रकारे । देशैः ' ए शब्द साथे 'देशम् , देशान् , सर्वम् , एत्रण शब्दो जोडवाथी बीजा त्रण विकल्प थाय अने ' सर्वेण ' ए शब्द साथे देशम् , देशान् , सर्वम्, एत्रण शब्दो जोडयाथी अन्य प्रण विकल्प थाय, ए प्रकारे सर्व मळी नव विकल्प थाय. ते नव विकल्पो करवानी रीत आ प्रमाण छ:१. एक देश बीजा देशने. ४. अनेक देशो एक देशने. ७. आखो भाग एक देशने. २. एक देश बीजा देशोने. ५. अनेक देशो अनेक देशोने. ८. आखो भाग घणा देशोने. ३. एक देश आखा भागने. ६. अनेक देशो आखा भागने. ९. आखो भाग आखा भागने. १. मूलच्छायाः-तृतीय-षष्ठ-नवमैः स्पृशति, त्रिप्रदेशिको द्विप्रदेशिकं स्पृशमानः प्रथमेन, तृतीयेन, चतुर्थ-पष्ट-सप्तम-नवमैः स्पृशति, त्रिप्रदेशिकस्त्रिप्रदेशिंक स्पृशमानः सर्वेषु अपि स्थानेषु स्पृशति, यथा त्रिप्रदेशिकत्रिप्रदेशिकं स्पर्शित एवं विप्रदेशिको यावत्-अनन्तप्रदेशिकेन संयोजयितव्यः, यथा त्रिप्रदेशिकः एवं यावत्-अनन्तप्रदेशिको भणितव्यः-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy