________________
२११ भौरान-जिनागमसंग्रह
शतक ५.-उद्देशक. ७, २. प्र०-दुप्पएसिए णं भंते । बंधे एयति, जाव-परिणमइ! २. प्र०-हे भगवन् ! वे प्रदेशनो स्कंध कंपे यावत्
- परिणमे ! २. उ०-गोयमा ! सिय एवति, जाव-परिणमाति, सिय २. उ०-हे गौतम! कदाच कंपे यावत्-परिणमे-१. कदाच णो एयति, जाव-णो परिणमति; सिय देसे एयति, देसे नो न कंपे यावत्-न परिणमे-२. तथा कदाच एक भाग कंपे, एक एयति.
भाग न कंपे-३. ३. प्र०-तिप्पएरासिए णं भंते ! खंघे एयति ?
३.प्र०-हे भगवन् ! त्रण प्रदेशवाळो स्कंध कंपे!. ३. उ० - गोयमा ! सिय एयति, सिय नो एयति, सिय ३. उ०-हे गौतम ! कदाच कंपे-१. कदाच न कंपे-२. देसे एयति-नो देसे एयति, सिय देसे एवति-नो देसा एयंति; कदाच एक भाग कंपे, एक भाग न कंपे-३. कदाच एक भाग सिय देसा एयंति-नो देसे एयति.
कंपे, बहु देशो न कंपे-४. कदाच बहु भागो कंपे, एक भाग न
कंपे-५. ४. प्र०-चउप्पएसिए णं भंते । खंधे एयति?
४. प्र०-हे भगवन् ! चार प्रदेशवाळो स्कंध कंपे छे? ४. उ०-गोयमा ! सिय एयति, सिय नो एयति, सिय ४. उ०-हे गौतम! १ कदाच कंपे. २ कदाच न कंपे. देसे एयति-णो देसे एयति, सिय देसे एयति-णो देसा एयंति, ३ कदाच एक भाग करे अने एक भाग न कंपे. ४ कदाच एक सिय देसा एयंति-मो देसे एयति; सिय देसा 'एयति-ना दसा भाग कैपे अने बहु भागो न कंपे. ५ कदाच बहु मागो कंपे अने एयंति. जहा-चउप्पएसिओ तहा पंचपएसिओ, तहा जाव- एक भाग न कंपे. ६ कदाच घणा भागो कंपे अने घणा भागो अणंतपएसिओ..
न कंपे-जेंम चार प्रदेशवाळा स्कंध माटे कडं तेम पांच प्रदेशवाळा स्कंधथी मांडी. यावत् अनंतप्रदेशवाळा स्कंध सुधीना दरेक स्कंधो माटे जाणवू.
.. १. षष्टोदेशकान्यसूत्रे कर्मपुद्गलनिर्जरा उक्ता, निर्जरा च चलनम् इति सप्तमे पुद्गलचलनम् अधिकृत्य इदमाह:- 'परमाणु-' इत्यादि. 'सिय एयति ' त्ति कदाचिद् एजते, कादाचित्कत्वात्-सर्वपुद्गलेषु एंजनादिधमाणीम् द्विप्रदेशिके त्यो विकल्पा:-१ स्याद् एजनम् , २ स्याद् अनेजनम् , ३ स्याद् देशेन एजनम्-देशेनाऽनेजनं चेति; संशत्वात्तस्यति. त्रिप्रदेशिके पञ्च-आद्यास्त्रयः त एव, व्यणुक्रस्याऽपि तदीयस्य एकस्यांशस्य तथाविधपरिणामेन एकदेशतया विवक्षितत्वात् , तथा ४ देशस्य एजनम् , देशयोश्वाऽनेजनम्इति चतुर्थः. तथा ५ देशयोरेजनम् , देशस्य चाऽनेजनमिति पञ्चमः: एवं चतुष्प्रर्वशिकेऽपि, नवरम्:-षट् , तत्र षष्ट्रो देशयोः एजनम् , प्रदेशयोरेव चाऽनेजनमिति.
१. छहा उद्देशकना छेल्ला सूत्रमा कर्मपुद्गलनी निर्जरा कही छे अने ए निर्जरा चलनरूप छ माटे हवे सांतमा उद्देशकमां पुतलोनी चलन माणु भने स्कं- क्रियानो अधिकार करी आ-['परमाणु-' इत्यादि.] सूत्र कहे छे. [ सिय एवंद 'त्ति ] कदाच कंपे, कारण के, दरेक पुद्गलोमां कंपवू गोना कंपनने ल- वगेरे धर्मो कादाचित्क छे. द्विपदेशिक स्कंध, वे भागवाळो छ माटे ते वे प्रदेशवाळा स्कंधमां त्रण विकल्प छैः-१ कदाच कंपवू, २ कदाच तो विचार, न कंपवं, ३ कदाच एक भागवडे कंपq अने एक भागे न कंपवू. प्रण-प्रदेशवाळा स्कंधमां पांच विकल्प छे. ते पांच विकल्प आ प्रमाणे :
प्रण प्रदेशवाळा स्कंधमां त्रीजा परमाणुनो एक अंश-जे द्वचणुकरूप छेतेने पण एकदेशपणे विवक्षलों छे. कारण के, ते जातर्नु परिणमन पण थह शक छे माटे अहीं पूर्वेचे प्रदेशवाळा स्कंधमां कसा ते ज प्रण विकल्पो जाणवा, तथा 'एक भागनुं कंपअने बे भागनुं न कंपq ।
ए चोथो विकल्प छ अने 'बे भागर्नु कंपवु अने एक भागर्नु न कंपq 'ए पांचमो विकल्प छे. ए प्रमाणे चार प्रदेशवाळा स्कंधमां पण जाणी कनिका लेवू, विशेष ए के, तेमा छ विकल्प थशे, तेमां पांच विकल्प तो हमणां कहा ते जाणवा अने 'बे भागर्नु कंपन अने बे प्रदेश - भागनुंअकंपन ' ए प्रमाणे छट्ठो विकल्प छे.
परमाणुपुनलादि अने असिंधारा. ५. प्र०--परमाणुंपोगलेणं भंते ! अंसिंघारं वा, खुरधारं ५.-प्र०-हे भगवन् ! परमाणुपुद्गल, तरवारनी धारंनो या था ओगाहेजा?
सजायानी धारनो आश्रय करे?
१. मूलच्छायाः-द्विप्रदेशिको भगवन् ! स्कन्ध एजते, यांवत्-परिणमति ? गौतम! स्यात् एजते, यावत्-परिणमति; स्याद् नो एजते, यावद् मो परिणमति; स्याद् देश एजते, देशों न एजते. विप्रदेशिको भगवन् ! स्कन्धः एजते ? गौतम ! यदि एत्रते, स्याद् नो एजते, स्याद् देश एजते-नो देशः एजते, स्याद् देश एजते-नो देशा एजन्ते, स्माद् देशा एजन्ते-नो देश-एजते. चतुष्प्रदेशिको भगवन् ! सन्ध एजते ? गौतम । स्याद् एजते, स्याद् नो एजते, स्याद्-देश एजते-नो देश एजते, स्वाद देश एजते नो देशो एजन्ते, सा देशाः एजन्ते-नो देश'एजते, स्याद् देशा एजन्ते-नो देशा एजन्ते. यथा चतुष्पदेशिकत्तयां पञ्चप्रदेशिका, तथा यावत्-अमतप्रदेशिकः . २. परमाणुपुरलो(ला) भवन् । असिधारा पा, भुरधारा बाबगाहेत :-मनु.
Jain Education International
For Private & Personal use only
www.jainelibrary.org.