SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ शतक ५.-उद्देशक ४. भगवत्सुधर्मस्वामिभणांत भगवतीसूत्र. २९. प्र०--पभू णं भंते ! अणुत्तरोववाइया देवा तत्थगया २९. प्र०--हे भगवन् ! अनुत्तरविमानमा उत्पन्न थयेला चैव समाणा इहगएणं केवलिणा सद्धिं आलावं वा, संलावं वा देवो त्यां ज रह्या छता, अहिं रहेला केवली साथे आलाप, करेत्तए ? संलाप करवाने समर्थ छे ? २९. उ0--हंता, पभू. २९. उ०--हा, समर्थ छे. ३०. प्र०--से केणद्वेणं जाव-पभू णं अणुत्तरोववाइया ३०. प्र०--ते क्या हेतुथी यावत्-अनुत्तरविमानना देवो दंवा, जाव-करेत्तए ? यावत्-करवा समर्थ छे ? ३०. उ०-गोयमा ! जंणं अणुत्तरोववाइया देवा तत्थगया ३०. उ०—हे गौतम ! त्यां ज-पोताने स्थानके रहेला जचेव समाणा अढ वा, हेउं वा, पसिणं वा, कारणं वा, वागरणं अनुत्तर विमानना देवो जे अर्थने, हेतुने, प्रश्नने, कारणने वा वा पुच्छंति, तंणं इहगए केवली अहं वा, जाव-वागरणं वा व्याकरणने पूछे छे तेनो-ते अर्थनो, हेतुनो यावत्-व्याकरणनो' वागरेइ; से तेणटेणं०. उत्तर अहिं रहेलो केवली आपे छे, ते हेतुथी, ३१. प्र०--जं णं भंते ! इहगए चेव केवली अद्वं वा ३१. प्र०—हे भगवन् ! अहिं रहेलो केवली अर्थनो यावत्जाव-वागरेइ तं णं अणुत्तरोक्वाइया देवा तत्थगया चेव समाणा जे उत्तर आपे ते उत्तरने त्यां रहेला ज अनुत्तर विमानना जाणंति, पासंति ? देवो जाणे, जूए ? ३१. उ०--हंता, जाणंति, पासंति. . ३१. उ0--हा, जाणे, जूए. ___३२. प्र०-से केणद्वेणं जाव-पासंति ? ____३२. प्र०–ते क्या हेतुथी यावत्-जूए ? ३२. उ० - गोयमा ! तेसि णं देवाणं अणंताओ मणोदबव- ३२. उ०-हे गौतम ! ते देवोने अनंती मनोदयवर्गणाओ' . ग्गणाओ लद्धाओ, पत्ताओ, अभिसमन्नागयाओ भवति. से तेण- लब्ध छे, प्राप्त छे, विशेषे ज्ञात होय छे ते हेतुथी अहिं रहेलो. देणं जं णं इहगए केवली जाव-पासंति -त्ति. केवली जे कहे छे तेने तेओ ( जाणे छे) यावत्-जूए छे. ३३. प्र०—अणुत्तरोववाइया गं भंते ! देवा किं उदिन- ३३. प्र०—हे भगवन् ! अनुत्तरविमानना देवो शं उदीर्णमोहा, उवसंतमोहा, खीणमोहा ? ____ मोहवाळा छे, उपशांतमोहवाळा छे के क्षीणमोहवाळा छे ? ३३. उ०-गोयमा ! नो उदिनमोहा, उवसंतमोहा, णो ३३. उ०—हे गौतम! उदीर्णमोहवाळा नथी, क्षीणमोहवाळा खीणमोहा. नथी पण उपशांतमोहवाळा छे. ३४. प्र.-केवली णं मंते ! आयाणेहिं जाणइ, पासइ ? ३४. प्र. हे भगवन् ! केवली मनुष्य आदानो-इन्द्रियो वडे जाणे, जूए ? ३४. उ०-गोयमा ! नो तिणडे समढे. ३४. उ०—हे गौतम ! ते अर्थ समर्थ नथी. ३५. प्र०-से केणद्वेणं जाव-केवली णं आयाणेहिं न ३५. प्र०--ते क्या हेतुथी यावत्-केवली इन्द्रियोवडे जाणइ, न पासइ ? जाणतो नथी, जोतो नथी? ३५. उ०-गोयमा ! केवली णं पुरथिमेणं मियं पि जाणइ, ३५ उ०-हे गौतम ! केवली पूर्व दिशामां मित पण अमियं पि जाणइ, जाव-निव्वुडे दंसणे केवलिस्स से तेणटेणं. जाणे छ, अमित पण जाणे छे यावत्-केवलिनुं दर्शन, आवरण रहित छे, माटे ते हेतुथी ते इन्द्रियोवडे जाणतो के जोतो नथी. ३६. प्र०-केवली णं भंते ! असि समयंसि जेस् आगास- ३६. प्र०---हे भगवन् ! केवली, आ समयमा जे आकाशपदेसेसु हत्थं वा, पायं वा, बाहं वा, अरुं वा ओगाहित्ता णं प्रदेशोमा हाथने, पगने, बाहुने अने ऊरुने अवगाही रहे, अने नया १. मूलच्छाया:-प्रभुः भगवन् ! अनुत्तरौपपातिकाः देवास्तत्रगताश्चैव सन्तः इहगतेन केवलिना सार्धम् आलापं वा, संलापं वा कर्तुम् ! हन्त, प्रभुः, तत् केनार्थेन यावत्-प्रभुः अनुत्तरोपपातिकाः देवाः यावत्-कर्तुम् ? गौतम ! यद् अनुत्तरीपपातिका : देवास्तवगताश्चैव सन्तोऽर्थ वा, हेतुं । वा, प्रश्नं वा, कारणं वा, व्याकरणं वा पृच्छन्ति, तद् इहगतः केवली अर्थ वा, यावत्-व्याकरणं वा व्याकरोति; तत् तेनार्थन. यदू भगवन् । इहगतश्चैव केवली अर्थ वा, यावत्-व्याकरोति, तद् अनुत्तरौपपातिका देवास्तत्रगताचव सन्तो जानन्ति, पश्यन्ति ? हन्त, जानन्ति, पश्यन्ति. तत् ' केनार्थेन यावत्-पश्यन्ति ? गीतम! तेषां देवानाम् अनन्ता: मनोद्रव्यवर्गणा लब्धाः, प्राप्ताः, अभिसमन्वागता भवन्ति तत् तेनार्थेन यद् इहगतः केवली यावत्-पश्यन्ति-इति. अनुत्तरोपपातिका भगवन् ! देवाः किम् उदीर्णमोहाः, उपशान्तमोहाः, क्षीणमोहाः ? गैातम ! नो उदीर्णमोहाः -उपशान्तमोक्षः, 'नो क्षीणमोहा:. केवली भगवन् ! आदानः जानाति, पश्यति! गौतम ! नाऽयम्-अर्थः समर्थः तत् केनार्धन यावत्- केवली आदानैर्न जानाति ने. पश्यति ? गौतम ! केवली पारस्त्येन मितम् अपि जानाति, अमितम् अपि जानाति, यावद्-निवृतं दर्शनं केवलिनस्तत् तेनार्थन. केवली भगवन् । भसिन् समीः येषु भाकाराप्रदेशेषु हस्तं वा, पादं वा, बाहुं वा, ऊरं वा, अवगामः-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy