________________
૨૮૮ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.-उद्देशक चिट्ठति; प णं केवली सेयकालसि वि, तेस चेव आगासपएसेस् जे समयमां रहे ते पछीना-भविष्यकाळना-समयमां ते ज हत्थं वा, जाव-ओगाहिता णं चिट्टित्तए ? ।
आकाशप्रदेशोमा हाथने यावत्-अवगाहीने रहेवा केवळी समर्थ छे ? ३६. उ०—गोयमा ! णो तिगडे समढे.
३६. उ०-हे गौतम ! आ अर्थ समर्थ नथी.. ३७. प्र--से केणद्वेणं भंते ! 'जाव-ओगाहित्ता णं ३७. प्र०--हे भगवन् ! ते क्या हेतुथी, यावत्-केवली आ चिद्वित्तए?
समयमा जे आकाशप्रदेशोमां यावत-रहे छे पछीना-भविष्यकाळना -समयमा ए ज आकाशप्रदेशोमां केवळी हाथने यावत्-अवगाही
रहेवा समर्थ नथी? ३७. उ०-गोयमा! केवलिस्स णं वीरिय-सजोग-सद्दव्वयाए ३७. उ०—हे गौतम! केवलिने वीर्यप्रधान योगवाढं जीव चलाइं उवकरणाई भवंति, चलोवकरणद्वयाए य णं केवली अस्सि द्रव्य होवाथी तेना हस्तवगेरे उपकरणो-अंगो-चल होय छे अने • समयंसि जेसु आगासपएसेसु हत्थं वा, जाव-चिट्ठति; णो णं · हस्तवगेरे अंगो चल होवाथी चालु समयमा जे आकाश प्रदेशोमां पभू केवली सेयकालंसि वि तेसु चेव जाव-चिहित्तए, से तेणद्वेणं हाथने यावत् अवगाही रहे छे, ए ज आकाश प्रदेशोमा चालुजाव-युच्चइ-केवली णं असिस समयंसि जेसु आगासपदेसेसु समय पछीना भविष्यकाळना समयमां केवली हाथ वगेरेने अवजाव-चिट्ठति णो णं पभू केवली सेयकालास वि तेसु चेव आ- — गाही यावत् रहेवा समर्थ नथी. माटे ते हेतुथी एम का छे के, गासपदेसेसु हत्थं वा, जाव--चिद्वित्तए.
केवली आ समयमां यावत्-रहेवा समर्थ नथी.
७. केवलि-छमस्थस्य वक्तव्यताप्रस्तावे एव इदम् आहः- केवली णं' इत्यादि. यथा केवली जानाति तथा छद्मस्थो न जानाति, कथंचित् पुनर्जानाति इत्यपि-इत्येतदेव दर्शयन्नाहः- सोचा' इत्यादि. 'केवलिस्स' त्ति केवलिनो जिनस्य अयम् अन्तकरो भविष्यति' इत्यादि वचनं श्रुत्वा जानातीति, केवलिसावंगस्स व 'त्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यानि-असौ केवलिश्रावकः-तस्य वचनं श्रुत्वा जानाति. स हि किल जिनसमीपे वाक्यान्तराणि शृण्वन् 'अयमन्तकरो भविष्यति' इत्यादिकमपि वाक्यं शृणुयाद् , ततश्च तद्वचनश्रयणाद जानाति इति. 'केवालासगस्सव' ति केवलिनम् उपास्ते यः श्रवणाऽनाकाक्षी, तदुपासनमात्रपरः सन् असौ केवल्युपासकः-तस्य वचः श्रुत्वा जानाति, भावना प्रायः प्रागवत्, 'तप्पक्खियस्स व' त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्य इत्यर्थः. इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततयाऽवसेयम् , न तु आगमरूपम् , तस्य प्रमाणग्रहणेन ग्रहीष्यमाणत्वाद् इति. 'पमाणे 'त्ति प्रमीयते येनाऽर्थस्तत् प्रमाणम् , प्रमितिा प्रमाणम्. 'पञ्चक्खे 'त्ति अक्षं जीवम् , अक्षाणि च इन्द्रियाणि प्रति गतं प्रत्यक्षम् . ' अणुमाणे ' ति अनु-लिङ्गग्रहण-संबन्धस्मरणादेः पश्चात्-मीयतेऽनेन इत्यनुमानम्, ' ओवम्मे ' त्ति उपमीयते सदृशतया गृह्यते वस्तु अनया इत्युपमा, सैव औपम्यम्, 'आगमे ' त्ति आगच्छति गुरुपारंपर्येण इत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थम् अतिदेशत आहः-' जहा' इत्यादि. एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षम्-इन्द्रियनोइन्द्रियभेदात्. तत्र इन्द्रियप्रत्यक्षं पञ्चधाः-श्रोत्रादि-इन्द्रियभेदात् . नोइन्द्रियप्रत्यक्षं त्रिधाः-अवधि-आदिभेदाद् इति. त्रिविधम् अनुमानम्:-पूर्ववत् , शेषवत् ,. दृष्टसाधर्म्यवच्चेति. तत्र पूर्ववत्:-पूर्वोपलब्धाऽसाधारणलक्षणाद् मात्रादिप्रमातुः पुत्रादिपरिज्ञानम् . शेषवत्:-यत् कार्यादिलिङ्गात् परोक्षार्थज्ञानम् , यथा:- मयूरोऽत्र, केकायिताद् इति. दृष्टसाधर्म्यवत्:-यथा एकस्य कार्षापणादेर्दर्शनाद् अन्येऽपि एवंविधा एव इति प्रतिपत्तिः-इत्यादि. औपम्यम्:-यथा गौर्गवयस्तथा-इत्यादि. आगमस्तु द्विधाः-लौकिक-लोकोत्तरभेदात्. त्रिविधो वाः-सूत्रा-ऽर्थो-भयभेदात्. अन्यथा वा त्रिधाः-आत्मागमा-ऽनन्तरागम-परंपरागमभेदात्. तत्राऽऽत्मागमादयोऽर्थतः क्रमेण जिन-गणधर-तच्छिष्याऽपेक्षया द्रष्टव्याः, सूत्रतस्तु गणधर-तच्छिष्य-प्रशिष्याऽपेक्षया इति. एतस्य प्रकरणस्य सीमां कुर्वन्नाहः-' जाव'इत्यादि. ' तेण परं' ति गणधरशिष्याणां सूत्रतोऽनन्तरागमः, अर्थतस्तु परंपरागमः; ततः परं प्रशिष्याणाम् इत्यर्थः केवली-तरप्रस्तावे एव इदम् अपरमाह:-' केवली णं' इत्यादि. चरमकर्म यच्छलेशीचरमसमयेऽनुभूयते, चरमनिर्जरा तु यत् ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशदति-इति. 'पणीयं ' ति प्रणीतं शुभतया प्रकृष्टम्, 'धारेज ' त्ति धारयेद् व्यापारयेद् इत्यर्थः. एवं ' अणंतर' इत्यादि. अस्याऽयमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवम् अमायिसम्यग्रदृष्टयोऽनन्तरोपपन्नक-परंपरोपपन्नकभेदेन द्विधा वाच्याः-अनन्तरोपपन्नकानां च ज्ञाननिषेधः, तथा परंपरोपपत्रका अपि पर्याप्तका-ऽपर्याप्तकभेदेन द्विधा वाच्याः. अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्ताऽनुपयुक्तभेदेन द्विधा वाच्याः. अनुपयुक्तानां च ज्ञाननिषेधश्च
१. मूलच्छाया:-तिष्ठति, प्रभुः केवली एध्यत्कालेऽपि तेषु चत्र आकाशप्रदेशेषु हस्तं वा, यावत्-अवगाह्य स्थातुम् ? गोतम ! नाऽयम् अर्थः समर्थः. तत् केनार्थेन भगवन् ! यावत्-अवगाह्य स्थातुम् ? गौतम ! केवलिनो वीर्यसयोगसद्व्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येषु आकाशप्रदेशेषु हस्तं वा, यावत्-तिष्ठति नो प्रभुः केवली एध्यत्कालेऽपि तेषु एव यावत्-स्थातुम्, तत् तेनाथन यावत्-उच्यते-केवली अस्मिन् समये येषु आकाशप्रदेशेषु यावत्-तिष्ठति नो प्रभुः केवली एण्यकालेऽपि तेषु एवं आकाशप्रदेशेषु हस्तं वा चावद-स्थातुम:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org