________________
श्रीरायचन्द्र-जिनागमसंग्रहे--
शतक ५.-उदेशक ४. २७. Jo-जेहा णं भंते ! केवली पीय मणं वा, वई वा २७. प्र०--हे भगवन् ! केवली मनुष्य, जे प्रकृष्ट मनने धारेज तं गं वेमाणिया देवा जाणति, पासांत ?
वा, प्रकृष्ट वचनने धारण करे छे तेने वैमानिक देवो जाणे छे.
जूए छे ? २७. उ.-गोयमा ! अत्थेगतिया जाणति, पासंति; अ- २७. उ०--हे गौतम | केटलाको जाणे छे, ज गतियां ण जाणंति, ण पासंति.
केटलको नथी जाणता, नथी जोता. २८. प्र०-से केणद्वेणं जाव-न पासंति ?
२८. प्र०--ते केवी रीते यावत्-नथी जोता ? २८. उ०-गोयमां! वेमाणिया दुविहा पण्णत्ता, तं २८. उ०--हे गौतम ! वैमानिक देवो बे प्रकारना कह्या 'जहा:-माइमिच्छादिंडीउववनगा य, अमाईसम्मदिट्टीउववनगा छे, ते जेमके: मायिमिथ्यादृष्टिपणे उत्पन्न थयेला अने अमायिस 'य; तत्व णं जे ते माइमिच्छादिवीउववनगा ते न याणंति, न म्यग्दृष्टिपणे उत्पन्न थयेला, तेओमां जे मायिमिथ्यादृष्टिपणे उत्पन्न पासति तत्थ णं जे ते अमाईसम्मदिट्टीउववनगा ते णं जाणंति, थयेला छे तेओ नथी जाणता, नथी जोता अने जेओ अमायी पासंति. [से केणद्वेणं एवं बुच्चय--अमाईसम्मदिवी जाव-पासंति? सम्यग्दृष्टिपगे उत्पन्न थयेला छे तेओ जाणे छे-जूए छे. गोयमा ! अमायीसम्मदिही दुविह। पन्नत्ता,-अनंतरोववनगा य, [अमायी सम्यग्दृष्टि यावत्-जूए छे' तेम कहेवार्नु शु कारण? परंपरोववनगा य; तत्थ णं अणंतरोवनगा न जाणत, परंपरो- हे गौतम! अम.यी सम्यग्दृष्टि देवो बे प्रकारना कहेला छे, ते ववनगा जाणंति. से केणद्वेणं भंते । एवं वचइ-परंपरोक्वनगा जेमके अनंतरोपनक अने परंपरोपपन्नक. तेमा जे अनन्तरोपपन्नक जाव-जाणंति ? गोयमा ! परंपरोक्वनगा दविहा पन्नता:-पज्ज- छे तेओ नथी जाणता अने जेओ परंपरोपपन्नक छे तेओ जाणे छे. तगा. य, अपजत्तगा य: पज्जत्ता जाणंति, अपज्जचा न हे भगवन् ! 'परंपरोपपत्रक देवो यावत्-जए छे' तेम जाणंति.] एवं अणंतर-परंपर-पज्जत्ता-जत्ता य; उवउत्ता अणुष- कहव
जत्ता-जत्ता य. उवउत्ता अणव- कहेबानो शो अर्थ ? उत्ता: तत्थ -जे ते उवउत्ता ते जाणति. पासतिः से तेणदेणं हे गौतम ! परंगरोपपन्नक देवो वे प्रकारना कहेला ले. ते तं चेव.
जेमके; पर्याप्त अने अपर्याप्त. तेमा जेओ पर्याप्तो छे तेओ जाणे छे अने अपर्याप्तो नथी जाणता. ]
ए प्रमाणे अनन्तर उत्पन्न थयेला, परंपराए उत्पन्न थयेला, पर्याप्तरूपे उत्पन्न थयेला, अपर्याप्तरूपे उत्पन्न थयेला, उपयोगबाळा, अनुपयुक्त-उपयोग विनाना, ए प्रकारना वैमानिक देवो छे, तेमा जे उपयोगवाळा-सावधानतावाळा-छे तेओ जाणे छे, माटे ते
हेतुथी ते ज-केटलाक जाणे छे अने केटलाफ नथी जाणता. ०-- किंचिवेहम्मे-जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न उ-किंचित् वैधयंथी थती उपमा आ छे:-जेम शाबलेय छे तेम तहा सामलेरो-से तं किंचिवेहम्मे.
बाहुलेय नथी अने जेम बाहुलेय छे तेम शाबलेय नथी. प्र.-से किं तं पायवेहम्मे ?
प्र-प्रायः वैधय॑थी थती उपमा ए गुं? उ०-पायवेहम्मे-जहा वायसो न तहा पायसो, जहा पायसो न तहा उ०-प्रायः वैधय॑थी थती उपना आ छे:-जेम वायस छे तेम पायस घायसो-से तं पायवेहम्मे.
नथी, जेम पायस छे तेम वायस नथी-ते प्रायः वैधय॑थी थती उपमा. 4०-से किं तं सव्ववेहम्मे !
प्र--सर्व वैधHथी थती उपमा ए शुं? उ-सव्ववेहम्मे उवम्मे नस्थि, तहा वि तेणेष तस्सोवम्म कीरइ-जहा उ०- सर्व वैधय॑थी थती उपमामा उपमा नथी. तो पण तेनी साथे जीएणं णीअंसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, तेनी उपमा अपाय छे. जेम-नीचे नीच जेवू कयु, दासे दास जेतुं कर्य, साणेण साणसरिसं कयं, पाणेणं पाणस रिसं कयं-से तं सव्ववेहम्मे-से तं कागडे कागडा जेयुं कयु, कूतरे कूतरा जेवू कयु, चंडाळे चंडाळ जेवु कयुवेहम्मोवणीए-से तं उवम्मे.
ते सर्वधार्थ-ते सर्व वैधय॑थी थती उपमा-ते उपमा, प्र:-से कि तं आगमे ?
प्र०-आगम ए शुं ? उ.-आगमे दुविहे पण्णते, तं जहा-लोइए अ, लोउत्तरिए अ. उ.-आगम के प्रकारनो कहेलो छः -ला किक अने लोकोत्तर. लोइए x जहा-भारहं, रामायणं, जाव चत्तारि वेआ संगोवंगा. ला किक-भारत, रामायण यावत्-अंगोपांगसहित चार वेद. लोउत्तरिए ४ जहाँ-दुवालसंगं गणिपिडगं-आयारो जाव दिहिवाओx लोकोत्तर-द्वादशांग गणिपिटक-आचार अंग यावत्-दृष्टिवाद-ते ज्ञानसे तं मणि गुणप्पमाणे.
गुणप्रमाण. (प्रमाणनी ध्याख्या पुरी..):-अनु० ५. मूल छायाः-यथा भगवन् । केवली प्रणीतं मनो वा, वचो वा धारयेत् तद् वैमानिकाः देवाः जानन्ति, पश्यन्ति ? गौतम ! अस्स्येककाः मानन्ति, पश्यन्ति; अस्त्येकका न जानन्ति, न पश्यन्ति. तत् केनार्थेन यावत्-न पश्यन्ति ? गौतम!. वैमानिका: देवाः द्विविधाः प्रज्ञप्ताः, तद्यथाःमायिमिभ्यादृष्टयुपपन्नकाश्च, अमायिसम्यग्दृष्टयुपपन्नकाश्च; तत्र ये ते माथिमिथ्यादृष्टथुपपत्रकास्ते न जानन्ति, न पश्यन्ति: तत्र ये ते अमायिसम्यग्रहपशुपपन कोस्ते 'जोनन्ति, पश्यन्ति. [ तत् केनार्थेन एवम् उच्यते अमायिसम्यग्दृष्टयो यावत्-पश्यन्ति ? गैातम ! अमायिसम्यग्दृष्टयो दिविधाःप्रज्ञप्ताः-अनन्तरोपपन्नकाच, परंपरोपपन्नकाथ; तत्र अनन्तरोपपनकोः न जानन्ति, परंपरोपनका जानन्ति, तत् केनान भगवन् ! एवम् उच्यतेः* परंपरोपपस चावत्-जानन्ति ? गौतम ! परंपरोपपत्रकाः द्विविधाः प्रज्ञता:-पर्याप्तकाचाच पर्याप्ताः जानन्ति, अपर्याप्ताः न जानन्ति; एवम् अनन्तर-परंपर पर्याप्ता-ऽपर्याप्ताश्च, उपयुक्ताः, अनुपयुक्ताः तत्र ये वे उपयुक्तास्ते जो..., पश्यन्ति. तत् तेनार्थेन तवः-- अनु०,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org