________________
१६०
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.-उद्देशक २.
१३. उ०-गोयमा ! जया णं वाउकुमारा, वाउकुमारीओ १३. उ०--हे गौतम ! ज्यारे वायुकुमारो अने वायुकुमारीओ अप्पणो वा, परस्त वा, तदुभयस्सं वा अट्टाए वाउकायं उदीरति, पोताने, बीजाने के बन्नेने माटे वायुकायने उदीरे छे त्यारे तया णं ईसिंपुरेवाया, जाप-वायंति.
ईषत्पुरोधात वगेरे वायुओ वाय छे. . १४. प्र०-वाउयाए णं भंते । वाउयायं चेव आणमंति १४. प्र०--हे भगवन् ! शं. वायुकाय, वायुकायने ज वा, पाणमंति वा०?
श्वासमां ले छे अने निःश्वासमां मूके छ ? १४. उ०--जहा खंदए तहा चत्तारि आलावगा नेयव्वा १४. ७०--हे गौतम ! ए संबंधे बधुं स्कंदके उद्देशकमा अणेगसयसहस्स, पुढे उद्दाइ, ससरीरी निक्खमइ.
कह्या प्रमाणे जाणवू यावत्-(१)अनेक लाखवार मरीने, (२) स्पर्श पाम्या पछी, (३) मरे छे अने (४) शरीर सहित नीकळे छे, ए रीते चारे आलापक कहेवा.
२. अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाहः-' अस्थि णं' इत्यादि. इह च प्रथमवाक्यं प्रस्तावनार्थम्-इति न पुनरुक्तमित्याशङ्कनीयम्. 'अहारियं रियंति' त्ति रीतं रीतिः स्वभाव इत्यर्थः-तस्यानतिक्रमेण यथारीतम्-रीयते गच्छति-यथा स्वाभाविक्या गत्या गच्छतीत्यर्थः. 'उत्तरकिरियं ' ति वायुकायस्य हि मूलशरीरमौदारिकम् , उत्तरं तु वैक्रियम्, अत उत्तरा उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियम् , तद्यथा भवतीत्येवं रीयते गच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत् सूत्रत्रयकरणं तद् विचित्रत्वात् सूत्रगतेरिति मन्तव्यम्. वाचनान्तरे स्वायं कारणं महायातवर्जितानाम् , द्वितीयं तु मन्दवातवर्जितानाम् , तृतीयं तु चतुर्णामप्युक्तमिति. वायुकायाधिकारादेवेदमाहः- वाउयाए णं' इत्यादि ‘जहा खंदए ' इत्यादि. तत्र प्रथमो दर्शित एव. 'अणेगे' इत्यादिद्वितीयः. स चैवम्:- वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दायित्ता उदायित्वा तत्थेव भुजो भुज्जो पञ्चायाइ ? हंता, गोयमा !'. 'पुढे उदाइ ' त्ति तृतीयः स चैवम्:-' से भंते किं पुढे उद्दाइ, अपुढे उद्दाइ ? गोयमा ! पुढे उद्दाइ, नो अपुढे '. 'ससरीरी' इत्यादिश्चतुर्थः. स चैवम्:-' से भंते ! किं ससरीरी निक्खमइ, असरीरी ? गोयमा ! सिय ससरीरी' इत्यादि.
२. हवे पवनोना वह्वा ( वावा ) मां पवनोनां प्रण स्वरूप बने छे, अने ए वातने बीजे प्रकारे त्रण सूत्र द्वारा दर्शावे छः अत्थि
णं' इत्यादि ] शं०-आ सुत्र तो आगळ आवी गयुं छे ते छतां फरीवार तेने अहीं शा माटे दर्शाव्यु ? समा०-चालु प्रकरणमा ए सूत्र प्रस्तावनारूपे समाधान.
मूक्युं छे अने तेने फरीवार दर्शाववानुं पण ए ज कारण छे माटे अहीं पुनरुक्ति थइ छ एम गणवानुं नथी. [ अहारियं 'ति] वायुओ, पोतानी स्वाविकमा गतिथी वहे ( वाय ) छे. [ · उत्तरकिरियं ' ति ] वायुकायर्नु मूळ शरीर तो औदारिक छे अने वैक्रिय शरीर एजें उत्तर शरीर छे माटे कहे छे के, जे गमन उत्तर शरीरने आश्रीने थतुं होय-उत्तर शरीरपूर्वक थतुं होय-ते गमन 'उत्तरक्रिय' कहेवाय, अर्थात् वायुओ वैक्रिय शरीरवडे
वाय छे. शं०-वायुने वावानां त्रण कारणो एक ज सूत्र द्वारा जणावी शकाय छे तो पण ते माटे त्रण सूत्रो शा माटे का ?/समा०-सूत्र करवानी -समाधान,
खूबी विचित्र छे ! माटे ए रीते थयु छे. बीजी वाचनामां तो ए त्रणे कारणो जूदा जूदा वायुने बवानां दर्शाव्यां छः-पेलं कारण महावायु सिवाय
अने बीजा वायुओने वहवानुं छे, बीजुं कारण मंदवायु सिवाय अन्य वायुओने वावा छे अने बीजु कारण चारे वायुओने वावार्नु छ अने ए हेतुथी त्रणे वाना.
सूत्रो जूदां करवा ए व्याजबी छे. वायुकायर्नु प्रकरण होवाथी वायुकाय संबंधे एक बीजी वात जणाववाने कहे छे के, ['बाउयाए णं' इत्यादि.]['जहा खंदए ' इत्यादि.] वायुकाय संबंधे जे त्रण आलापक कहेवाना कह्या छे तेमां प्रथम आलापक तो देखाड्यो ज छे. ['अणेग'इत्यादि.] ए बीजो आलापक छे अने ते आरीते छे-'वाउयाए गंभंते ! वाउयाए चेव अणेगसय-सहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पञ्चायाइ ? हंता गोयमा!'['पुढे उद्दाइ 'त्ति ] ए त्रीजो आलापक छे अने ते आ प्रमाण छ:-' से भंते ! किं पुढे उद्दाइ, अपुढे उद्दाइ गोयमा! पुढे उद्दाइ, नो अपुढे'. [ ससरीरी' इत्यादि.] ए चोथो आलापक छे अने ते आ प्रमाणे छे:-से भंते ! कि ससरीरी निक्खमइ, असरीरी। गोयमा ! सिय ससरीरी' इत्यादि.
ओदन विगेरे. १५. प्र०-अह भंते ! उदण्णे, कुम्मासे, सुरां एऐ णं किं- १५. प्र०--हे भगवन् ! ओदन, कुल्माष अने मदिरा, ९ सरीरा ति वत्तव्वं सिया ? |
त्रणे द्रव्यो क्या जीवनां शरीरो कहेवाय ?
वणे
.
१. मूलच्छायाः-गौतम । यदा वायुकुमाराः, वायुकुमार्यः आत्मनो वा, परस्य वा, तदुभयस्य वा अथीय वायुकायम् उदीरयन्ति, तदा ईषत्पुरोवाताः, यावत्-वान्ति. वायुकायो भगवन् । वायुकायं चैव आनन्ति वा, प्राणन्ति वा . ? यथा स्कन्दके तथा चत्वारः आलापकाः ज्ञातव्याः, अनेकशतसहस्रम् , स्पृष्टम् उद्रवति, सशरीरी निष्कामति.
१. जूओ भ० प्र० ख० पृ० २२६. १. अथ भगवन् ! ओदनः, कुल्माषः, सुरा एते किंशरीरा इति वक्तव्यं स्यातूः अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.