________________
शतक ५.-उद्देशक २.
भगवंत्सुधर्मस्वामिप्रणीत भगवतीसत्र.
१५. उ०--गोयमा ! उदण्णे, कुम्मासे, सुराए य जे घणे १५. उ०--हे गौतम! ओदन, कुल्माष अने मदिरामा जे दवे एए णं पुव्वभावपन्नवगं पडुच वणस्सइजीवसरीरा, तओ घन (कठण) पदार्थ छे ते पूर्वभाव प्रज्ञापनानी अपेक्षाएं वनस्पति पच्छा सत्यातीआ, सत्थपरिणामिआ, अगणिज्झामिया, अगणि- जीवनां शरीरो छे. अने ज्यारे ते ओदन वगेरे द्रव्यो (खाणीया झसिया, अगणिसेविया, अगणिपरिणामिया अगणिजीवसरीरा वगेरे) शस्त्रोधी कूटाय छे, शस्त्रोगी परिणमित-नवा आकारनां ति वत्तव्यं सिया, सुराए य जे दवे दव्वे एए णं पुव्वभावपन्नणं धारक-थाय छे अने अग्निथी तेना वर्णो (रंगो) बदलाय छे, पडच आउजीवसरीरा, तओ पच्छा सत्थातीआ, जाव-अगणि- अग्निथी झूषित-पूर्वना स्वभावने छोडनारां-थाय छे, अग्निथी कायसरीरा इ वत्तवं सिया.
नवा आकारनां धारक बने छे त्यारे ते द्रव्यो अग्निनां शरीरो कहेवाय ले, तथा सुरा ( मदिरा )मा जे प्रवाही पदार्थ छे ते पूर्वभाव प्रज्ञापनानी अपेक्षाए पाणीना जीवनां शरीरो छे अने ज्यारे ते प्रवाही भाग शस्त्रथी कूटाय छे यावत्-अग्निथी जुदा रंगने धारण करे छे त्यारे ते भाग, अग्निकायनां शरीरो छे एम
कहेवाय छे. १६. प्र०--अह णं भंते ! अये, तंबे, तउए, सीसये, उवले, १६. प्र०-हे भगवन् ! लोढुं, तांबु, त्रपु-कलाइ, सीसुं, कसट्टिया-एए णं किंसरीराइ वत्तव्वं सिया?
बळेलो पत्थर-कोयलो अने कसट्टिका-काट, ए बधां द्रव्यो
कया जीवनां शरीरो कहेवाय ? । १६. उ०--गोयमा ! अये, तंबे, तउए, सीसए, उवले, १६. उ०—हे गौतम ! लोढुं, तांबु, कलाइ, सीखें, कोयलो कसहिआ-एए णं पुव्वभावपन्नवणं पडुच पुढवीजीवसरीरा; तओ अने काट, ए बधां पूर्व भाव प्रज्ञापनानी अपेक्षाए पृथिवीना पच्छा सत्थातीआ, जाव-अगणिजीवसरीरा इ वत्तव्वं सिया. जीवनां शरीरो कहेवाय अने पछी-शस्त्र द्वारा कूटाया पछी
यावत्-अग्निना जीवनां शरीरो कहेवाय. १७.प्र०---अह णं भंते ! अट्ठी, अद्विज्झामे, चम्मे, चम्म- १७. प्र०-हे भगवन् ! हाडकुं, आगथी विकृत-बगडेलज्झामे, रोमे, रोमझामे, सिंगे, सिंगल्झामे, खुरे, खुरज्झामे, थएल हाडकुं, चामडुं, आगथी विकृत थएल चामडु, वाडा, नखे, नखज्झामे-एए णं किंसरीरा इ वत्तव्वं सिया ? आगथी विकृत थंएल रुंवाडां, खरी, आगथी विकृत थएल खरी,
नख, अने बळेल नख; ए बधां कया जीवनां शरीरो कहेवाय ? १७. उ०--गोयमा ! अट्टी, चम्भे, रोमे, सिंगे, खुरे, १७. उ०—हे गौतम ! हाडकुं, चामडु, रुंवाडां, खरी अने नहे-एए णं तसपाणजीवसरीरा. अद्विज्झामे, चम्मज्झामे, रोम- नख, ए बगं त जीवनां शरीरो कहेवाय अने बळेल हाडकुं, ज्मामे, सिंग-खर-णहजलामे-एए णं पव्वभावपन्नवणं पडुथ तस- बळेल चामडुं, बळेल रुंघाडा, बळेल खरी अने बळेळ नख, ए पाणजीवसरीराः तओ पच्छा सत्थातीआ, जाव-अगणि त्ति बधा पूर्व भाव प्रज्ञापनानी अपेक्षाए त्रस जीवनां शरीरो कहेवाय वत्तव्वं सिया.
अने पछी-शस्त्र द्वारा संघटित थया पछी-यावत्-अग्निना जीवनां
शरीरो कहेवाय. १८. प्र०-अह भंतें ! इंगाले, छारिए, भुसे, गोमए-एए . १८. प्र०—हे भगवन् ! अंगारो, राख, भुसो अने छाणु, णं किंसरीरा ह वत्तव्वं सिया ?
ए बधां कया जीवनां शरीरो कहेवाय ? १८. उ०-गोयमा ! इगाले, छारिए, बुसे, गोमए-एए १८. उ०—हे गौतम ! अंगारो, राख, मुंसो अने छाणु, ए णं पुब्वभावपन्नवणं पडुच्च एगिदियजीवसरीरप्पयोगपरिणामिया बधां पूर्व भाव प्रज्ञापनानी अपेक्षाए एकेंद्रिय जीवनां शरीरो
१. मूलच्छायाः--गौतम ! ओदने, कुल्माषे, सुयाश्च यानि धनानि द्रव्य णि एतानि पूर्वभावप्रज्ञापनों प्रतीत्य वनस्पतिजीवशरीराणि, ततः पश्चात् शस्त्रातीतानि, शत्रपरिणामितानि, अग्निध्यामितानि, अग्निजू (सू.) षितानि, अग्निसे वितानि, अग्निपरिणामितानि अमिजीवशरीराणि इति वक्तव्यं स्यात् , सुरायाश्च यानि दूगे द्रव्याणि एतानि पूर्वभावप्रज्ञापना प्रतीत्य अम्जीवशरीराणि, ततः पश्चात् शस्त्राऽतीतानि, यावत्-अनिकायशरीराणि इति वक्तव्यं स्यात् . अथ भगवन् ! अयः, ताम्रम् , त्रपुः, सीसकम् , उपलः, कहः, एते किंशरीरा इति वक्तव्यं स्यात् । गौतम ! अयः, ताम्रम् ,पुः, सीसकम् , उपलः, कहा-एते पूर्वभावप्रज्ञापनां प्रतीत्य पृथिवीजीवशरीराः, ततः पश्चात् शस्त्राऽतीताः, यावत्-अग्निजीवशरीराः इति वकव्यं स्यात् . अथ भगवन् ! अस्थि, अस्थिध्यामम् , चर्म, चर्मध्यामम्, रोम, रोमध्यामम् , गम् , Zाध्यामम् , धुरम् , दुरध्यामम् , नखः, नखध्यामम्, एतानि किशरीराणि इति वाव्यं स्यात् ? गौतम 1 अस्थि, चर्म, रोम, गम् , शुरः, नखः-एते त्रसप्राण जीवशरीराणि. अस्थिध्यामम् , चर्मध्यामम् , रोमध्यामम्, मृग-क्षुर-नखध्यामम्, एतानि पूर्वभावप्रज्ञापनों प्रतीत्य प्रसप्राण जीवशरीराणि ; ततः पश्चात् शस्त्रातीतानि, यावत्-अग्नि इति। वक्तव्यं स्यात् . अथ भगवन् ! अश्गारः, क्षारकम्, बुसम्, गोमयम्-एते किंशरीरा इति वक्तव्यं स्यात् ? गौतम ! अबारः, क्षारकम्, वुसम् , गोमयम्-एते पूर्वभाव-प्रज्ञापन प्रतीत्य एकेन्द्रियजीवशरीरप्रयोगपरिणामिता:-अनु०
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org