SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ शतक ५.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १५९ वाताः. 'पच्छा वाय' त्ति पथ्या वनस्पत्यादिहिता वायवः, 'मंदा वाय' त्ति मन्दाः शनैः संचारिणोऽमहावाता:. 'महावाय' ति उद्दण्डवाताः अनल्पा--इत्यर्थः. परस्थिमे णं, ति सुमेरोः पूर्वस्यां दिशि-इत्यर्थः. एत्रमेतानि दिग-विदिगपेक्षयाऽष्टौ सत्राणि. उक्त दिग्भेदेन वातानां बानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाहः-'जया णं' इत्यादि. इह च द्वे दिक्सूत्र, द्वे विदिक्सूत्रे इति. अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रम्:-तत्र-दीविचग' त्ति द्वैप्या द्वीपसंबन्धिनः, सामुद्दग' त्ति, समुद्रस्यैते सामुद्रिकाः. 'अन्नमनविवच्चासेणं' ति अन्योन्यव्यत्यासेन यदैके ईषत्पुरोवातादिविशेषणा वान्ति, तदा इतरे न तथाविधा वान्तीत्यर्थः. ' वेलं नाइक्कमइ 'त्ति तथाविधवातद्रव्यसामर्थ्याद् , वेलायास्तथास्वभावत्वाचेति. १. प्रथम उद्देशकमां दिशाओने उद्देशीने दिवस विगेरेनो विभाग जगाव्यो छे अने हवे आ बीजा उद्देशकमां पग दिशाओने उद्देशीने ज. पवन संबंधी हकीकतने जणाववा सारु साथी पहेलं वायराना भेद संबंधे निरूपण करवाने कहे छे के, [रायगिहे ' इत्यादि.] ['अत्थि 'त्ति] 'पवनो छे ? ' ए प्रमाणे संबंध करवो. केवी जातना? तो कहे छे के, [ ईसिंपुरेवाय ' त्ति ] ईषत्पुरोवात-थोडा वेहवाळा-थोडी भीनाशवान-थोडी ईषत्पुरोवात-प्रे चिकाशवाळा पवनो, [ 'पच्छा वाय ' त्ति ] वनस्पति वगेरेने लाभ-कर-पथ्य-वायु ते पथ्यवात, [ · मंदा वाय ' त्ति ] धीमे धीमे संचरनारा मंद-पच्या वायुओ-मंद पवनो, [' महावाय 'त्ति ] उइंड-प्रचंड-पवनो-तोफानी वायुओ, [ 'पुरथिमेणं 'ति ] सुमेरुथी पूर्व दिशामां, ए रीते ए आठ सूत्रो मष्ठावात. दिशा अने विदिशा-खूगा-ओनी अपेक्षाए कहेवां. आगळना प्रकरणमां पवनोना वहवा (वावा) संबंधे हकीकत कही छे अने हवे ते ज हकीकतने दिशाओना परस्पर मेळापपूर्वक आ रीते कहे छः [ ' जया णं ' इत्यादि.] आ ठेकाणे बे सूत्र दिशा संबंधी छे अने बे सूत्र खूणा संबंधी छे. हवे बीजी रीते पवनना निरूपण विषे सूत्र कहे छ:-तेमां [ ' दीविञ्चग' त्ति ] द्वीप संबंधी पवनो, [' सामुद्दग' ति ] समुद्र संबंधी पवनो, ट्रेप्य-सामुद्रिक [' अन्नमन्नविवच्चासेणं' ति ] परस्पर विपर्यासपूर्वक अर्थात् ज्यारे अमुक जातना ईषत्पुरोवात वगेरे- पवनो वहे (बाय) छे त्यारे ते ज ज़ातना बीजा ईषत्पुरोवात वगेरे नथी बहता. वेलं नाइक्कमइ ' त्ति ] वेळने ओळंगतो नथी, कारण के, वायराना द्रव्योनुं सामर्थ्य ज तेवा प्रकारनु छ समर्थ-स्खभा अन वेन्नो स्वभाव पण तेवो ज छे. वायुओ. ८. प्र०—अस्थि णं भंते ! ईसिंपुरेवाया, पच्छा वाया, मंदा ८. प्र०—हे भगवन् ! ईषत्पुरोवात, : पथ्यवात, मंदवात वाया, महावाया वायंति ? अने महावात छे ? ८.-उ०-हंता, अस्थि. ८. उ०--हे गौतम ! हा, छे. ९. प्र०—कया णं भंते ! ईसिंपुरेवाया० जाव-वायंति ? ९. प्र०--हे भगवन् ! ईषत्पुरोवात वगेरे वायुओ क्यारे वाय छे ? ९. उ0-गोयमा ! जया णं वाउयाए अहारियं रियंति, ९. उ०--हे गौतम ! ज्यारे वायुकाय पोताना स्वभावपूर्वक तया णं ईसिंपुरेवाया० जाव-वायंति. गति करे छे त्यारे ईषत्पुरोवात वगेरे वायुओ वाय छे. १०. प्र०-अस्थि णं भंते ! ईसिंपुरेवाया? १०. प्र०--हे भगवन् ! ईषत्पुरोवात वगैरे वायुओ छे ! १०. उ०--हंता, अस्थि, १०. उ०--हे गौतम ! हा, छे. ११. प्र०---कया णं भंते ! ईसिंपुरेवाया ? १२. प्र०-हे भगवन् ! ईषत्पुरोवात वगेरे वायुओ क्यारे वाय छ ? ११. उ०--गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ, ११. उ०—हे गौतम ! ज्यारे वायुकाय उत्तर क्रियापूर्वकतया णं ईसिंपुरेवाया जाव-वायंति. वैक्रिय शरीर बनावीने-गति करे छे त्यारे ईषत्पुरोवात वगेरे वायुओ वाय छे. १२. प्र०--अस्थि णं भंते ! ईसिंपुरेवाया? १२. प्र०-हे भगवन् ! ईषत्पुरोवात वगेरे वायुओ छे ! १२. उ०-हता, अत्थि. . १२. उ०--हे गौतम ! हा, छे. १३. प्र०-~कया णं भंते ! ईसिंपुरेवाया, पच्छा वाया० ? १३. प्र.---हे भगवन् ! ईषत्पुरोवात वगेरे वायुओ क्यारे वाय छे ? १. मूलच्छायाः-अस्ति भगवन् । ईषत्पुरोवाताः, पंथ्याः वाताः, मन्दाः वाताः, महावाताः वास्ति? हन्त, अस्ति. कदा भगवन् ईषत्पुरोवाताः० यावत्-वान्ति ? गौतम ! यदा वायुकायो यथारीतं रीयते, तदा ईषत्पुरोवाताः० यावत्-वान्ति. अस्ति भगवन् । ईषत्पुरोवाता:०? हन्त, अस्ति. कदा भगवन् ! ईषत्पुरोवाताः ? गौतम ! यदा वायुकायः उत्तरक्रिय रीयते, तदा ईषत्पुरोवाताः यावत्-वान्ति. अस्ति भगवन् ! ईषत्पुरोवाताः हन्त, भस्ति. कदा भगवन् । ईषत्पुरोवाताः, पथ्याः वाता:-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy