SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ५. उद्देशक २. ३. उ०–हता, गोयमा ! जया णं पुरथिमे णं, तया णं ३. उ:-हे गौतम ! पारे पूर्वमा ईषत्पुरोवात वगेरे वाय पचत्थिमेण वि ईसिंपुरेवाया. जया णं पचत्थिमेण वि ईसिंपूरे- छे त्यारे ते बधा पश्चिममा पण वाय छे अने ज्यारे पश्चिममा वाया० तया णं पुरस्थिमेण वि ईसिंपुरेवाया एवं दिसासु, ईषत्पुरोवात वगेरे वाय छे त्यारे पूर्वमां पण ते बघा वाय छे. विदिसासु. ए प्रमाणे बधी दिशाओमां अने खुणाओमां पण समजQ. ४. प्र.-अत्थि णं मंते ! दीविचगा ईसिंपुरेवाया ! ४. प्र०-हे भगवन् ! ईषत्पुरोत्रात वगेरे वायुओ द्वीपमा होय छे ? ४. उ०—हंता. ४. उ०—हे गौतम ! हा, होय छे. ५.प्र.-----अस्थि णं भंते । सामुद्दगा ईसिंपुरेवाया? ५. प्र०-हे भगवन् । ईषत्पुरोवात वगेरे वायुओ समुद्रमा होय छे ? ५. उ०-हंता, अस्थि. . ५. उ०—हे गौतम ! हा, होय छे. ६. प्र०-जया णं भंते ! दीविचया ईसिंपुरेवाया० तया णं ६. प्र०—हे भगवन् ! ज्यारे द्वीपना ईषत्पुरोवात वगेरे सामया वि ईसिंपरेवाया० जया णं सामुद्दया ईसिंपुरेवाया०तया वायुओ वाता होय त्यारे समुद्रना पण ईचत्पुरोवात वगेरे वायुओ णं दीविचया वि ईसिंपुरवाया ? वाता होय! अने परे समुदना ते बधा वायुओ वाता होय सारे द्वीपना पण ते बधा वायुओ वाता होय ? ६. उ०-~णो इणढे समढे. ६. उ०-हे गौतम ! ए वात ठीक नथी. ७. प्र०-से केणटेणं भंते ! एवं बुचइ, जया णं दीविचया ७. प्र०-हे भगवन् ! तेनुं शुं कारग के, 'ज्यारे द्वीपना ईसिंपुरेवाया०, णो णं तया सामुद्दया ईसिंपुरेवाया०, जया णं ईपत्पुरोवातादि वाता होर त्यारे समुद्रना ईषत्पुरोवातादि न वाता सामुद्दया ईसिंपुरेवाया, णो णं तया दीविचया ईसिंपुरेवाया० ? होय ? अने बारे समुद्रना ईषत्पुरोवातादि वाता होय त्यारे द्वीपना ईपत्पुरोवातादि न वाता होय ! ७. उ०-गोयमा ! तेसि णं वायाणं अनमनविवचासेणं ७. उ०—हे गौतम ! ते वायुओ अन्योन्य व्यत्यासवडे, लवणे समुद्दे वेलं नाइकमइ. से तेण टेणं जाव वाया वायंति. (एक बीजा एक साथे नहि, पण नोखा नोखा ) संचरे-ज्यारे द्वीपना ईषत्पुरोवातादि वाता होय त्यारे समुद्रना न वाय अने ज्यारे समुद्रना ईषत्पुगेवातादि वाता होय त्यारे द्वीपना न वायए रीते ए वायुओ परस्पर विपर्यय बडे वाय छे अने ते प्रकारे ते वायुओ लवण समुदनी वेळाने उलंघता नथी ते कारणथी यावत्-पूर्व प्रमाणे ' वायुओ वाय छे' ए रीते कयुं छे. १. प्रथमोद्देशके दिक्ष दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुतिभेदास्तावदभिधातुमाह-रायगिहे, इत्यादि. 'अत्थि 'त्ति अस्ति-अयमर्थः-यदुत वाता वान्तीति योगः. कीदृशाः ? इत्याहः- ईसिंपुरेवाय 'त्ति मनार सस्नेह-(संत्रेह ) १. मूलच्छायाः-हन्त, गौतम ! यदा पौरस्त्ये तदा पश्चिमेऽपि ईषत्पुरोवाताः यदा पश्चिमेऽपि ईषत्पुरोवाताः तदा पौरस्त्येऽपि ईषत्पुरोवाता:० एवं दिशासु विदिशासु. अस्ति भगवन् ! द्वैप्याः ईषत्पुरोवाताः० हन्त. अस्ति भगवन् ! सामुद्रिकाः ईषत्रोवाता:- ? हन्त, अस्ति. यदा भगवन् । द्वैप्याः ईषत्पुरोवाताः० तदा सामुद्रिका; अपि ईषत्पुरोवाताः ? यदा सामुद्रिकाः० ईषत्पुरोवाताः तदा द्वैप्याः अपि ईषत्पुरोवाताः ? नाऽयम् अर्थः समर्थः तत् केनार्थेन भगवन् ! एवम् उच्यते. यदा द्वैप्याः ईषत्पुरोवाताः० नो तदा सामुद्रिकाः ईषत्पुरोवाताः० यदा सामुद्रिकाः ईषत्पुरोवाताः, नो तदा द्वैप्याः ईषत्पुरोवाताः गौतम ! तेषां वातानाम् अन्योन्य विव्यत्यासेन लवणे समुद्रे वेलां नातिकामति. तत् तेनार्थेन यावत्० वाताः वान्तिः-अनु० १. गरमीनी मोसममा जे शीत वायुओ वाय छे ते समुद्र तरफयी आवेला होय छे एटले ते वखते-ज्यारे शीत वायुओ वाता होय ते वखतेजमीनना उष्ण वायुओ वाता नथी अने ज्यारे शीआळानी मोसममा जे उष्ण वायुओ वाय छे ते जमीन तरफथी आवेला होय छे एटले ते वखतेज्यारे उष्ण वायुओ वाता होय ते वखते-समुद्रना शीत वायुओ वाता नथी. समुदना वायुओ शीत होय छे अने द्वीपना (जमीनना ) वायुओ उष्ण होय छे-आ रीते ए बने (द्वीपना अने समुद्रना) वायुमा परस्पर विरुद्ध अने एक बीजाने उपघात करनारो गुण मोजुर होवाथी ते बने वायुओ एक साथे वाइ शके नहि, किंतु ते बेमांथी एक समये एक ज वायु वाय एटले के, ज्यारे द्वीपनो वायु वातो होय त्यारे समुद्रनो वायु न वाय अने ब्यारे समुद्रनो वायु वातो होय त्यारे द्वीपनो वायु न वाय-उर जे आ बन्ने वायुना व्यत्यासपूर्वक वावानी हकीकत जणावी छे ते आ टिप्पणी भणावेली रीते घटती लागे छे:-उनु० १. त्रेहेण सहिताः सत्रेहाः, नेहो हि अवश्याय-पर्यायः. " उस्सा-इति अवश्यायः-त्रेहः "-(प्रज्ञापनाटीका, प्रथमपदगते अप्कायविचारे) * पुरोगामिषु हि वातेषु प्रायेण बेहो भवति-इति लौकिकवायुशात्रिणः, अत एव अत्र ते पुरोवाताः सनेहाः, सनेहा वा उक्का. भाषायां च बेह-पर्याया भोस' इति शब्दो युज्यतेः-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy