________________
शतक ५:-उद्देशक २.
राजगृह-पत्पुरोवात.-१श्चात्वात.-मवात.-महावात.-7 य'यु संधेि दिशाओने आश्रीने पृच्छा.-दीपमा बाता वायु.-समुद्रमा वाता वायु.-ए वन्ने वायुओनो.
परस्पर पत्तास.-ए वायुभोने बाबानां कारण.-पायुनी यधारीत गति.-वायुपी उत्तराने .-पायुकुम रादि द्वारा वायुकायर्नु उदीरण. वायुओ श्वास प्रश्वास ले ?-हा.-वायुं मरी मरीने अनेक बार फरीथी बायुमा आवे?-हा.-स्पृष्ट वायु मरे के अस्पृष्ट ?-स्पृष्ट वायु.-वायु शरीरसहित नीकळे के शरीररहित १-बन्ने रीते नीकळे.-ओदन-कुल्माष अने सुराना अणुओ कोनां शरीर कहेवाय ?-अपेक्षाए वनस्पतिना-अग्निना-पाणीनां अने अमिनां शरीर कहेवाय.-अय-लोढुं-तापुं-कला-पीसुं-पाषाण अने काट्टिका-काट-नां अणुओ कोनां शरीर काय ?-पृथिवीनां अने अग्निना.-हाडकुं'बळेकुं हाडकुं-चामडु-बळे रामद्दु-शिंगटुं-बळेलु शिंगडुं-खरी-वळेली खरी-नत्र अने बळे लो नख-ए वधानां अणुओ कोनां शरीर कहे काय ? ले जीवनां अने अमना-अंगारो-राख-भुसो अने छाण कोनां शरीर कहे गाय ?-एकेंदिपना यावत्--पद्रियनां अने अग्निना.-लवणसमुद्रनो चक्रवार विष्कम केटलो ?-यावत्-लोकस्थिति-विहार.
१.प्र०-रॉयगिहे नगरे जाव एवं बयासी:-अस्थि णं १. प्र०-राजगृह नगरमां यावत्-आ प्रमाणे बोल्या के-हे भंते । ईसिंपुरेवाया, पच्छा वाया, मंदा पाया, महाबाया भगवन् ! ईपत्पुरोधात--थोडा त्रेहवाळा-थोडी भीनःशवाळा-थोडा वायवि?
चिकणा-वायु,वनस्पतिः वगेरेने हितकर वायु-पथ्यवात, धीने
धीने वानारा वायु-मह वायुओ अने महावायुओ वाय छे ? १.30--हंता, अस्थि.
१. उ०-हे गौतम ! हा, ते वायुओ वाय छे.. . २.प्र०-अस्थि णं भंते ! पुरथिमे णं ईसिंपुरेंवाया, २. प्र० -हे भगवन् ! पूर्वमा ईषत्पुरोवात, - पथ्यवात, पच्छा वाया, मंदा वाया, महावाया वायंति ?
मंदवात अने महावात छे? २. उ०-हंता, अत्थि. एवं पचत्थिमे णं, दाहिणे णं २. उ०-हे गौतम ! हा, छे. ए प्रमाणे पश्चिममां, दक्षिणमां, उत्तरे णं, उत्तरपुरस्थिमे णं, दाहिणपुरस्थिमे णं, दाहिणपञ्चस्थिमे उत्तरमा, ईशान खूणामां, अग्नि खूणामां, नैर्ऋत खूणामां अने णं उत्तरपचत्थिमे णं.
वायव्य खूणामां पण तेम ज समजवू. .३.प्र०-जया णं भंते ! पुरस्थिमे णं ईसिंपुरेवाया, पच्छा ३. प्र०-हे भगवन् ! ज्यारे पूर्वमा ईषत्पुरोवात, पथ्यवति, धाया, मंदा वाया, महावाया वायंति, सया णं पञ्चत्थिमेण वि मंदवात अने महावात याय छे त्यारे पश्चिममां पण ईषत्पुरोवात ईसिंपुरेवाया, अया णं पञ्चस्थिमे णं ईसिंपुरेवाया तया णं पुरथिमेण वगेरे पाय छे ? अने ज्यारे पश्चिममा ईषत्रोवात वगेरे वाय छे
स्यारे पूर्वमां पण ते वायुओ वाय छे ?
१. मूलच्छायाः-राजगृहे नगरे यावत्-एवम् अवादीत:-अस्ति भगवन् । ईषत्पुरोवाताः, पभ्याः वाताः, मम्बाः वाताः, महावाताः वान्ति । हन्त, अस्ति. अस्ति भगवन् ! पौरस्त्ये ईषत्पुरोवाताः, पथ्याः वाता, मन्दाः वाताः, महाबाता वास्ति ? हेन्त, अस्ति. एवं पश्चिमे, दक्षिणस्मिन् , उत्तरस्मिन, उतर-पौरस्त्ये, दक्षिण-पौरस्त्ये, दक्षिण-पश्चिमे, उत्तर-पश्चिमे. यदा भगवन् ! पौरस्ये ईषरपुरोवाताः, पथ्याः वाताः, मन्दाः वाता: महापाताः वान्ति तदा पश्चिमेऽपि ईषत्पुरोवाताः, यदा पश्चिमे ईषत्पुरोवातास्तदा पौरस्त्येऽपि :-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org