________________
श्रीरायचन्द्र-जिनागमसंग्रह ।
शतक ५.-उद्देशक १. २०. उ०--'हता, गोयमा ! जाव-समणाउंसो !. २०. उ०—हे गौतम ! हा ए ज रीते छे, यावत्-श्रमणा
युष्मन् !. जहा लवगसमुदस्त वत्तवया तहा कालोदस्स विभाणि- -जेम लवण समुदनी हकीकत कही तेम कालोद संबंधे यव्वा, नवरं-कालोदस्स नाम भाणियव्वं.
पण समजq. विशेष ए के, लवणने बदले ‘कालोद 'नुं नाम
कहे. २१. प्र०--अभितरपुक्खरद्धेणं भंते ! सूरिया उदीचिपाईण. २१. प्र०—हे भगवन् ! अभ्यंतर पुष्करार्धमा सूर्यो ईशान मुग्गच्छ!
खूणामां उगीने इत्यादि पूछq. २१. उ०---जहेव धायइसंडस्स बत्तव्यया तहेव अम्भितर- २१. उ०—हे गौतम ! धातकी खंडनी वक्तव्यतानी पेठे पुक्खरदस्स वि भाणियबा, नवरं-अभिलावो जाणियव्वो जाव- अभ्यंतर पुष्करार्धनी वक्तव्यता पण कहेवी. विशेष ए के, धातकी तया णं अभितरपुक्खरद्धे मंदराणं पुरथिम-पञ्चत्थिमेणं नेवत्थि खंडने बदले अभ्यंतर पुष्करानो पाठ कहेवो अने यावत्अवसप्पिणी. नेवस्थि उस्तप्पिणी-अवविए णं तत्य काले पण्णत्ते 'अभ्यंतर पुष्करार्धमां मंदरोनी पूर्व पश्चिमे अवसर्पिणी नथी समणाउसो!.
होती, उत्सर्पिणी नथी होती, पण हे दीर्घजीवी श्रमण! त्यां
अवस्थित काळ होय छे. -सेवं भंते !, सेवं भंते ! ति.
-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कही यावत्-विचरे छे.
भगवंत-अजसुहम्मसामिपणीए सिरीभगवई मुत्ते पंचमसये पढमो उदेसो सम्मत्तो.
बेडारूपः समुद्रेऽखिल जलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः-दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः ।
१. मूलच्छायाः-हन्त, गौतम ! यावत्-भ्रमणाऽऽयुष्मन् ! यथा लवण समुदस्य वक्तब्धता तथा कालोदस्याऽपि भणितव्या, नवरम्-कालोदस्य नाम भणितव्यम्. अभ्यन्तरपुष्करार्थेन भगवन् ! सूर्यो उदीची-प्राचीनम् उद्य० ! यथैव धात किवण्डस्य वक्तव्यता तथैव अभ्यन्तरपुष्करार्धस्य अपि भणितव्या, नवरम्-अभिलापो ज्ञातव्यः, यावत्-तदा अन्तरपुष्कराधै मन्दराणां पौरस्त्य-धिमेन नैवाऽस्ति अवसर्पिणी, 'नवाऽस्ति उ सर्पिणी. अवस्थितः तत्र कालः प्रज्ञप्तः अमणाऽऽयुष्मन् !. तदे भगवन् ! तदेवं भगवन् ! इतिः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org