________________
शतक ५.-उद्देशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसत्र. गराई भवति. एएणं अभिलावेणं नेयव्वं,
इत्यादि बधुं ते ज प्रमाणे कहेवु, यावत्-त्यारे लवण समुद्रमा
पूर्व पश्चिमे रात्री होय छे. ' ए अभिलापवडे बधुं जाणवू. १६. प्र०-जया णं भंते । लवणसमुदे दाहिणड्डे पढमा १६. प्र०--हे भगवन् ! ज्यारे लवण समुद्रना दक्षिगार्धमा ओसप्पिणी पडिवज्जइ, तया णं उत्तरड़े पडमा ओसप्पिणी प्रथम अवसर्पिणी होय छे त्यारे उत्तरार्धमा प्रथम अवसर्पिणी पडिवज्जइ, जया णं उत्तरड़े पढमा ओसप्पिणी पडिवज्जइ, तया होप छे अने ज्यारे उत्तरार्धमा प्रथम अवसर्पिणी होय छे त्यारे णं लवणसमुदे पुरस्थिम-पचत्थिमेणं नेवस्थि ओसप्पिणी, नेवत्थि लवण समुद्रमा पूर्व पश्चिमे अवसर्पिणी नथी होती, उत्सर्पिणी नथी उस्सप्पिणी समणाउसो !?
होती, पण हे दीर्घजीवि श्रमण! त्यां अवस्थित (फेरफार विनानो)
काळ कह्यो छे ? १६. उ०-हता, गोयमा । जाव-समणाउसो !.
१६. उ०-हे गौतम ! हा, ते ज रीते छे अने ते यावत्
हे श्रमणायुष्मन् ! इत्यादि. १७. प्र०-धायइसंडे णं भंते ! दीवे सूरिया उदीचिपाईण- १७. प्र०-हे भगवन् ! धातकीखंड द्वीपमा सूर्यो ईशान मुग्गच्छ०
खूणामां उगीने, इत्यादि पूछq. १७. उ०-जहेव जंबुद्दीवस्स बत्तव्वया भणिया स चेव १७. उ०—हे गौतम! जे वक्तव्यता जंबूद्वीप संबंधे कही छे धायइसंडस्स वि भाणियब्वा, नवरं-इमेणं अभिलावणं सव्वे ते ज वक्तव्यता बधी धातकीखंड संबंधे पण जाणवी. विशेष ए आलावगा भाणियव्वा.
के, पाठन उच्चारण करती वखते बधा आलापको आ रीते कहेवा१८. प्र०—जया णं भंते । धायइसंडे दीवे दाहिणडे दिवसे १८, प्र०--हे भगवन् ! ज्यारे धातकीखंड द्वीपमा दक्षिणाभवइ, तदा णं उत्तरड़े वि, जया णं उत्तरड़े वि तया णं र्धमां दिवस होय छे त्यारे उत्तरार्धमां पण दिवस होय छे अने धायइसंडे दीवे मंदराणं पव्वयागं पुरथिमपञ्चस्थिमे णं राई ज्यारे उत्तरार्धमां पण तेम होय छे त्यारे धातकीखंड द्वीपमा भवइ?
मंदर पर्वतोनी पूर्व पश्चिमे रात्री होय छे ? । १८. उ०-हंता, गोयमा ! एवं चेव जाव-राई भवइ. १८. उ०--हे गौतम ! हा, ए ज रीते छे; यावत्-रात्री
होय छे. १९. प्र०-जया णं भंते । धायइसंडे दीवे मंदराणं पच- १९. प्र०- हे भगवन् ! ज्यारे धातकी खंड द्वीपमा मंदर याणं पुरस्थिमेणं दिवसे भवइ तया णं पथरिथमेण वि! जया पर्वतोनी पूर्व दिवस होय छे त्यारे पश्चिमे पण दिवस होय छे णं पञ्चत्थिमेण वितया णं धायइसंडे दीवे मंदराणं पव्ययाणं अने ज्यारे पश्चिमे पण दिवस होय छे त्यारे धातकी खंड द्वीपमा उत्तरेणं दाहिणणं रोई भवति ?
मंदर पर्वतोनी उत्तरे अने दक्षिणे रात्री होय छे ? १९. उ0--हंता, गोयमा । जाव-भवइ-एवं एएण अभि- .. १९. उ०--हे गौतम ! हा, ए ज रीते होय छे, अने ए लावणं नेयव्वं जावo
अभिलापथी जाणवू, यावत्२०. प्र० - जया णं भंते ! दाहिणड़े पढमा ओसप्पिणी तया २०. प्र.--हे भगवन् ! ज्यारे दक्षिणार्धमा प्रथम अवसर्पिणी णं उत्तरड्डे ? जया णं उत्तरड्डे तया णं धायइसंडे दीवे मंदराणं होय छे त्यारे उत्तरार्धमां पण तेम होय छे अने ज्यारे उत्तरार्धमा पन्वयाणं पुरथिम-पञ्चस्थिमेणं नत्थि ओसप्पिणी जाव-समणाउसो!? पण होय छे त्यारे धातकीखंड द्वीपमा मंदर पर्वतोनी पूर्व पश्चिमे
अवसर्पिणी नथी होती, उत्सर्पिणी नथी होती? यावत्श्रमणायुष्मन् ।
१. मूलच्छायाः-रात्री भवति. एतेन अभिलापेन ज्ञातव्यम् . यदा भगवन् ! लवणसमुद्रे दक्षिणार्धे प्रथमा अवसर्पिणी प्रतिपद्यते, तदा उत्तरार्धे प्रथमा अवसर्पिणी प्रतिपद्यते ! यदा उत्तरार्धे प्रथमा अवसार्पणी प्रतिपद्यते तदा लवणसमुद्रे पारस्य-पश्चिमेन नैवाऽस्ति अवसर्पिणी. नैवास्ति उत्सर्पिणी श्रमण आयुष्मन् ! ? हन्त, गैातम ! यावत्-श्रमणाऽऽयुष्मन् !. धातकिखण्डे भगवन् ! द्वीपे सूर्यो उदिची-प्राचिनम् उद्गत्य०. यथैव जम्बुद्वीपस्य वक्तव्यता भणिता सा एव धात किखण्डस्य अपि भणितव्या, नवरम्-अनेन अभिलापेन सर्वे आलापकाः भणितव्याः. यदा भगवन् । धातकिखण्डे द्वीपे दक्षिणार्धे दिवसो भवति, तदा उतरार्धेऽपि ? यदा उत्तरार्धेऽपि तदा धातकिखण्डे द्वीपे मन्दराणां पर्वतानां परित्य-पश्चिमेन रात्री भवति !. हन्त, गौतम ? एवं चैव यावत्-रात्री भवति. यदा भगवन् ! धातकिखण्डे द्वीपे मन्दराणां पर्वतानां पौरस्त्येन दिवसो भवति. तदा पश्चिमेनाऽपि ? यदा पश्चिमेन अपि तदा धातकिखण्डे द्वीपे मन्दराणां पर्वतानाम् उत्तरेण दक्षिणेन राकी भवति ! हन्त, गौतम । यावत्-भवति. एवम् एतेन अभिलापेन ज्ञातव्यं यावत्-यदा भगवन् ! दक्षिणार्धे प्रथमा अवसर्पिणी तदा उत्तरार्धे ! यदा उतरार्धे तदा धातकिखण्डे द्वीपे मन्दराणां पर्वतानां पारस्त्य-पश्चिमेन नास्ति अक्सर्पिणी याबद-मणाऽऽयुष्मन् ! -अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org