________________
१५४ श्रीरायचन्द्र-जिनागमसंग्रह
शतक ५.-उद्देशक १. • ३. कालाधिकारादिदमाहः-'जया णं भंते ! जंबुद्दीवे दीवे दाहिणड़े वासाणं पढमे समए पडिवज्जइ' इत्यादि. 'वासाणं' ति चतुर्मासप्रमाणवर्षाकालस्य संबन्धी नथमः आद्यः, समयः क्षणः प्रतिपद्यते संपद्यते-भवतीत्यर्थः. 'अणंतरपुरक्खडसमयसि ' त्ति अनन्तरो निर्व्यवधानो दक्षिणाधे वर्षा-प्रथमताऽपेक्षया स चातीतोऽपि स्यात् , अत आहः-पुरस्कृतः पुरोवर्ती भविष्यन्-इत्यर्थः, समयः प्रतीतः; ततः पदत्रयस्य कर्मधारयः-अतस्तत्र. 'अगंतरपच्छाकडसमयसि ' त्ति पूर्वीपरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवति-इति. 'एवं जहा समएणं' इत्यादि. आवलिकाऽभिलापश्चैवम्:'जया णं भंते ! जंबुद्दीवे दीवे दाहिगड्ढे वासाणं पढमा आवलिया पडिवज्जइ, तया णं उत्तरड्डे वि, जया णं उत्तरड़े वासाणं पढमा आवलिया पडिवज्जइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपचत्थिमेणं अणंतरपुरक्खडसमयांस वासाणं पढमा आवलिया पडिवज्जइ ? हंता, गोयमा !' इत्यादि. एवम्-आनप्राणादिपदेषु अपि. आवलिकाद्यर्थः पुनरयम-आवलिका असंख्यातसमयात्मिका. आनप्राण उच्छ्वासनिःश्वासकालः, स्तोकः सप्तप्राणप्रमाणः. लवस्तु सप्तस्तोकरूपः. मुहूर्तः पुनः लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'हेमंताणं' ति शीतकालस्य. 'गिम्हाण वि' त्ति उष्णकालस्य. ' पढमे अयणे' त्ति दक्षिणायनम् , श्रावणादित्वात् संवत्सरस्य. 'जुएण वि' त्ति युगं पञ्चसंवत्सरमानम्. 'पुव्वंगेण वि' त्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षाणाम् . 'पुव्वेण वि ' ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेण गुणितम्. एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति. चतुर्नवतिअधिक चाङ्कशतम्अन्तिमे स्थाने भवति-इति. ' पढमा ओसप्पिणि' त्ति अवसर्पयति भावानित्येवंशीला अवसर्पिणी, तस्याः प्रथमो विभागः प्रथमावसर्पिणी. उस्सप्पिणि' चि उत्सर्पयति भावानित्येवशीला उत्सर्पिणी.
भगवत्सुधर्मखामिप्रणीते श्रीभगवतीसूत्रे पञ्चमशते प्रथम उद्देशके श्रीअभयदेवसूरि विरचितं घिवरणं समाप्तम्. . ३. आगळना प्रकरणमां काळ संबंधी हकीकत जणावी छे अने हवे तुओ विषे जणाववानी शरुआत थाय छे- ऋतु पण एक प्रकारनो
काळ ज छे माटे ते संबंधीनुं निरूपण स्थानप्राप्त छे. ऋतुओ संबंधे जणावतां कहछे के, [जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे वासाणं पढमे समए वर्षात पडिवजह' इत्यादि.] 'वासाणं ' एटले बरसादनी मोसम-चोमासाना चार महिना-नो पहेलो समय सांपडे छे. [ अणंतरपुरक्खडसमयंसि'
त्ति ] दक्षिणार्घमां शरू थती चोमासानी मोसमना पहेलापणानी अपेक्षाए अनंतर-आंतरा विनानो, एवा विशेषणवाळो तो कोइ अतीत समय पण होय माटे कहे छे के, पुरोवर्ती-हवे पछी आवनार-भविष्यमा थनार समय-ए समये. [ ' अणंतरपच्छाकडसमयंसि' तिपूर्व अने पश्चिम विदेहमां शरु थती चोमासानी मोसमना प्रथम समयनी अपेक्षाए अनंतर-आंतरा विनानो अने पश्चात्कृत-अतीत थएलो-समय-ए समये दक्षिण अने उत्तरमा चोमासानी मोसमनो प्रथम समय होय छे. [' एवं जहा समएणं' इत्यादि ] आवलिका संबंधी पाठनो उच्चार आ रीते छ:-'जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे वासाणं पढमा आवलिआ पडिवज्जइ, तया णं उत्तरड्डे वि, जया णं उत्तरड्ढे वासाणं पढमा आवलिआ पडिवज्जइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवनइ ? हंता गोयमा! ' इत्यादि. ए प्रमाणे आनप्राण वगेरे पदोनो पण सूत्रपाठ समजवो. आवलिका वगेरे (शब्दो) काळना माप संबंधी शब्दो छे अने तेनो अर्थ आ छे:-असंख्यात समयनी एक आवलिका थाय छे, उच्छ्वास अने निःश्वासनो एक आनप्राण थाय छे, सात प्राणनो एक स्तोक थाय छे, सात स्तोकनो एक लव थाय छे, सत्योतेर लवनो एक मुहूर्त थाय छे, बे महिनानी एक ऋतु थाय छे. [ हेमंताणं 'ति ] शीयाळा
संबंधी, गिम्हाण वि ' त्ति ] उनाळा संबंधी, [ 'पढमे अयणे' त्ति ] दक्षिणायन, कारण के, वर्षनो आदि (पहेलो) महिनो श्रावण छे. हेमन्त-ग्रीष्म
जुएण वि 'त्ति ] पांच वरसनु एक युग थाय छ, [ 'पुव्वंगेण वि' ति] चोराशी लाख ८४०००००-वर्षनुं एक पूर्वाग थाय छे, पूर्वांगनी संख्याने चोराशी लाख गणी करवाथी एक पूर्व थाय छे, ए प्रमाणे पूर्वने चोराशी लाखगणुं करवाथी एक बुटितांग थाय छे अने ए रीते उत्तरोत्तर बधा मापमा समजवं. छेवटना शीर्षप्रहेलिका नामना मापमां १९४ अंको आवे छे. [ 'पढमा ओसप्पिणि ' त्ति ] पदार्थोने अवसावे मूळ स्वभावथी खसेडे-हीणा करे ते अवसर्पिणी-तेनो जे प्रथम विभाग ते प्रथमावसर्पिणी. [ उस्सप्पिणि । ति ] भावोने उत्सर्पावे-प्रकर्षवाळा करे-ते उत्सर्पिणी.
लवण-समुद्रादि. १५. प्र.-लेषणे णं भंते ! समुद्दे सूरिया उदाचि-पाईण- १५. प्र०—हे भगवन् ! लवण समुद्रमा सूर्यो ईशान खूणामां मुग्गच्छ०?
उगीने अग्नि खूणामां जाय इत्यादि पूछ. १५. उ०—ज चेव जंबुद्दीवस्स वत्तव्वया भणिया स चेव १५. 30-हे गौतम ! जंबूद्वीपमा सूर्यों संबंधे जे वक्तव्यता सव्वा अपरिसे सिआ लवणसमुदस्स वि भाणियव्वा, नवरं-अभि- कही छे ते बधी अहीं लवण समुद्र संबंधे पण कहेवी. विशेष लावो इमो णेयव्वोः जया णं भंते ! लवणे समुद्दे दाहिणड़े ए के, ते वक्तव्यतामां पाठनो · उच्चार आ प्रमाणे करवोः-'हे दिवसे भवइ तं चेव. जाव-तदा णं लवणसमुद्दे पुरथिमपञ्चस्थिमे भगवन् ! ज्यारे लवण समुद्रना दक्षिणार्धमा दिवस होय छे,
१. आ शब्दमा आवेला अनन्तर, पुरस्कृत अने समय-ए त्रणे शब्दोनो कर्मधारय समास करवानो छ:-श्रीअभय०. .
१. मूलच्छाया:-- लवणे भगवन् । समुद्रे सूर्यो उदिची-प्राचीनम् उद्गत्य०१ या एव जम्बुद्वीपस्य वक्तव्यता भणिता सा एव सी अपरिशेषिका ब्वणसमुद्रस्याऽपि भणितव्या, नवरम्-अभिलापोऽयं ज्ञातव्यः-यदा भगवन् । लवणे समुद्रे दक्षिणार्धे दिवसो भवति, तचैव यावत्-तदा लवणसमुद्र भारस्त्य-पक्षिमे:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org