SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ शतक ५.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, १३. प्र०—जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्व- १३, प्र०—हे भगवन् ! ज्यारे जंबूद्वीपमां मंदर पर्वतना यस्स दाहिणड़े पढमे अयणे पडिवज्जइ, तया णं उत्तरड़े वि दक्षिणधिमा प्रथम अयन होय छे त्यारे उत्तरार्धमां पण प्रथम पढमे अयणे पडिवज्जइ ? ___ अयन होय छे ? १३, उ०-जहा समएणं अभिलावो तहेव अयणेण वि १३. उ०—हे गौतम ! जेम समय संबंधे का, तेम अयन भाणियव्यो, जाव-अणंतरपच्छाकडसमयसि पढमे अयणे पडि- संबंधे पण समजवू यायत्-तेनो प्रथम समय, अनंतर पश्चात्कृत वण्णे भवइ. समये होय छे-इत्यादि जाणवू. जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियध्वो, जेम अयन संबंधे कडुं छे तेम संवत्सर, युग, वर्षशत, जुएण वि, वाससरण वि, वासस हस्सेण वि, वाससयसहस्सेण वर्षसहस्र, वर्षशतसहस्र, पूर्वांग, पूर्व, त्रुटितांग, त्रुटित, अटटांग, वि, पुव्बंगेण वि, पुत्रेण वि, तुडियंगेण वि, तुडियेण वि, एवं अटट, अवांग, अवय, हूहूकांग, हूहूक, उत्पलांग, उत्पल, पांग, पुव्वंगे, पुवे, तुडिअंगे, तुडिए, अडडंगे, अडडे, अक्वंगे, पद्म, नलिनांग, नलिन, अर्थनूपुरांग, अर्थनूपुर, अयुतांग, अयुत, अववे, हूहूयंगे, हूहूये, उप्पलंगे, उप्पले, पउमंगे, पउमे, नयुतांग, नयुत, प्रयुतांग, प्रयुत, चूलिकांग, चूलिका, शीर्षप्रहेलिनलिणंगे, नलिणे, अत्थणि उरंगे, अत्थणिउरे, अउअंगे, अउए, कांग, शीर्षप्रहेलिका, पल्योपम, अने सागरोपम ए बधां संबंधे णउअंगे, णउए, पउअंगे, पउए, चलिअंगे, चलिए, सीसपहे- पण समजq. लिया, पलिओवमेण, सागरोवमेण वि भाणियव्वो. १४. प्र०-जया णं भंते ! जंबुद्दीवे दीवे दाहिणड़े पढमा १४. प्र०-हे भगवन् ! ज्यारे जंबूद्वीपमा दक्षिणार्धमा प्रथम ओसप्पिणी पडिवज्जइ तया णं उत्तरड़े वि पढमा ओसप्पिणी अवसौपणी होय छे त्यारे उत्तरार्धमां पण प्रथम अवसर्पिणी पडिवज्जइ, जया णं उत्तरड़े वि पडियजइ तया णं जंबुद्दीवे दीवे होय छे अने ज्यारे उत्तरार्धमा पण तेम होय छे त्यारे जंबूद्वीपमा मंदरस्स पव्वयस्स पुरथिमे णं पचत्थिमे णं णेवत्थि ओसप्पिणी, मंदर पर्वतनी पूर्व पश्चिमे अवसर्पिणी नथी, तेम उत्सर्पिणी नथी. नेवत्थि उस्सप्पिणी; अवहिए णं तत्थ काले पण्णत्ते समणाउसो!? पण हे दीर्घजीविन् ! श्रमण! त्यां अवस्थित काळ कह्यो छे ? । १४. उ०-हंता, गोयमा । तं चेव जाव-उच्चारेयव्वं, १४. उ०—हे गौतम ! हा, ए ज रीते छे.-पूर्वनी पेठे बधुं जाव-समणाउसो! जहा ओसप्पिणीए आलावओ भणिओ एवं कहेवं यावत्-हे दीर्घजीविश्रमण ! इत्यादि. जेम अवसर्पिणी संबंधे उस्सप्पिणीए वि भाणियव्वो. कडं तेम उत्सर्पिणी विषे पण समजवु. १. मूलच्छायाः-यदा भगवन् ! जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणाऽधैं प्रथमम् अयनं प्रतिपद्यते तदा उत्तराऽर्धेऽपि प्रथमम् अयनं प्रतिपद्यते ? यथा समयेन अभिलापस्तथैव अयनेनाऽपि भणितव्यः, यावत्-अनन्तरपश्चात्कृतसमये प्रथमम् अयनं प्रतिपन्नं भवति. यथाऽयनेनाऽभिलापस्तथा संवत्सरेणाऽपि भणितव्यः, युगेनाऽपि, वर्षशतेनाऽपि, वर्षसहस्रेणाऽपि, वर्षशतसहनेगाऽपि, पूर्वी नेणाऽपि, पूर्वेगाऽपि, त्रुटिताङ्गेनाऽपि, त्रुटितेनाऽपि; एवं पूर्वाङ्गम् , पूर्वम् , त्रुटिताङ्गम् , त्रुटितम् , अटटाङ्गम् , अटटम् , अववाङ्गम् , अववम् , हुहुकामम् , हुहुकम् , उत्पलाङ्गम् , उत्पलम् , पद्माङ्गम् , पद्मम् , नलिनाङ्गम् , नलिनम् , अर्थनिपूराङ्गम् , अर्थनिपूरम् , अयुतानम् , अयुतम्, नयुताङ्गम् , नयुतम् , प्रयुतानम् , प्रयुतम् , चूलिकाङ्गम् , चूलिका; शीर्षप्रहेलिकया, पल्योपगेन, सागरोपमेणाऽपि भणितव्यः, यदा भगवन् ! जम्बुद्वीपे द्वीपे दक्षिणार्धे प्रथमाऽवसर्पिणी प्रतिपद्यते तदा उत्तराऽर्धेऽपि प्रथमाऽवसर्पिणी प्रतिपद्यते; यदा उत्तरार्धेऽपि प्रतिपद्यते तदा जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्स्ये पश्चिमे नैवाऽस्ति अवसर्पिणी, नैवाऽस्ति उत्सर्पिणी; अवस्थितस्तन्त्र कालः प्रज्ञप्तः श्रमणाऽऽयुष्मन् ! ? हन्त, गौतम ! तचैव यावत्-उच्चारयितव्यम् , यावत्-श्रमणाऽऽयुष्मन् ! यथा अवसर्पिण्या आलापको भणितः, एवम् उत्सर्पिण्याऽपि भणितव्यः-अनु. १. आ बधा शब्दो संख्या-सूचक छे. बौद्धसाहित्यमा पण आ शब्दोने मळता केटलाक संख्यासूचक शब्दो वपराएला छे अने ते आ प्रमाणे छे: कोटि-१००००००० पफोटि-१०००००००००००००० कोटिप्पकोटि-१००००००००००००००००००००० यावत्-उच्चारमित पारस्य पश्चिमे वो प्रतिपद्यते तदा महत-१०००००००००००००००००००००००००००० निन्ननहुत-१००००००००००००००००००००००००००००००००००० अक्खोभिणी-१०००००००००००००००००००००००००००००००००००००००००० बिन्दु-१००००००००००००००००००००००००००००००००००००००००००००००००० मखुद-एकडा पछी ५६ मींडा. सोगंधिक-एकडा पछी ९१ मींडां. पदुम-एकडा पछी ११९ मीडां. निरब्बुद-एकडा पछी ६३ मींडां. उप्पल-एकडा पछी ९८ मींडा. कथान-एकडा पछी १२६ मींडां. भहह-एकडा पछी ७० मींडां. कुमुद-एकडा पछी १०५ मींडां. महाकथान-एकडा पछी १३३ मींडां. अवक-एकडा पछी ७७ मींडां. पुण्डरीक--एकडा पछी ११२ मींडां. असंख्येय्य-एकडा पछी १४० मींडां. अटट-एकडा पछी ८४ मींडां. -(पालीव्याकरण-तद्धितकल्पसूत्र-५२) उपर जणावेलां नामोमा अबब, अटट, उप्पल, पदुम ए चारे नामो अहींना अडड, अवय, उप्पल अने पउम-साथे बराबर मळतां आवे छे, परंतु परिभाषाना सेदुने लीधे तेना अर्थमां वैषम्य जणाय छे:-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy