SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीरायचन्द्र-जिनांगमसंग्रह शतक ५.-उद्देशक १. पतिवज्जइ, जया णं उत्तरड़े वि वासाणं पढमे समए पडिवज्जइ वर्षानो प्रथम सयम होय अने ज्यारे उत्तरार्धमा पण वरसादनो तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिम-पञ्चत्थिमे णं प्रथम समय होय त्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्व पश्चिभे अणंतरपुरक्खड़े समयंसि वासाणं पढमे समये पडिवज्जइ ? वर्षानो प्रथम समय अनंतर पुरस्कृत समयमा होय अर्थात् जे समये दक्षिणार्धमा वरसादनी शरुआत थाय छे ते ज समय पछी तुरत ज बीजा समये मंदर पर्वतनी पूर्व पश्चिमे वरसादनी शरुआत थाय ? १०. उ०-हता, गोयमा ! जया णं जंबुद्दीवे दावे दाहि- १०. उ०---हे गौतम! हा एज रीते थाय-छे ज्यारे जंबूद्वीपमा णड़े वासाणं पढमे समए पडिवज्जइ, तह चेव जाव-पडिवज्जइ. दक्षिणार्धमां चोमासानो प्रथम समय होय त्यारे ते प्रमाणे ज यावत्-थाय छे, ११. प्र०—जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स ११. प्र०-हे भगवन् ! ज्यारे जंबूद्वीपमा मंदर पर्वतनी पूर्वे पुरस्थिमे णं वासाणं पढमे समये पडिवज्जइ तया णं पचत्थिमे- चोमासानो प्रथम समय होय छे त्यारे पश्चिममा पण चोमासानो ण वि वासाणं पढमे समए पडिवजइ. जया णं पचत्थिमेण प्रथम समय होय छे अने ज्यारे पश्चिममा पण चोमासानो प्रथम वि वासाणं पढमे समए पडिवज्जइ तया णं जाव-मंदरस्स पव्व- समय होय छे त्यारे यावत्-मंदर पर्वतनी उत्तर दक्षिणे वर्षानो यस्स उत्तर-दाहिणे णं अगंतरपच्छाकडसमयांस वासाणं पढमे प्रथम समय, अनंतर पश्चात्कृत समयमां होय अर्थात् मंदर पर्वतनी समए पडिवन्ने भवइ ? पश्चिमे वर्षा शरु थयाना प्रथम समय पहेलां एक समये त्यां (मंदर पर्वतनी) उत्तरे दक्षिणे वर्षा शरु थाय? ११. उ०-हंता, गोयमा ! जया णं जंबुद्दीवे दीवे मंदरस्स ११. उ०-हे गौतम! हा, ए ज रीते थाय-ज्यारे पव्वयस्स पुरस्थिमे णं एवं चेव उचारेयव्यं, जाव-पडिवो भवइ. जंबूद्वीपमां मंदर पर्वतनी पूर्वे वरसादनी शरुआत थाय ते पहेला एक समये अहीं (उत्तर दक्षिणे) वरसादनी शरुआत थाय, ए प्रमाणे यावत्-बधुं कहे. एवं जहा समएणं अभिलावो भाणओ वासाणं तहा आव- जेम वरसादना प्रथम समय माटे का तेम वरसादनी लियाए विभाणियवो; आणपाणण वि. थोवेण वि, लवेण वि, शरुआतनी प्रथम आवलिका माटे पण जाणवू अने ए प्रमाणे मुहुत्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उऊणा आनपान, स्तोक, लव, मुहूर्त, अहोरात्र, पक्ष, मास, ऋतु, ए वि, एएसिं सव्वोसें जहा समयस्स अभिलावो तहा भाणियवो. बधा संबंधे पण समयनी पेठे जाणवू. १२. प्र०–जया णं भंते ! जंबहीवे दीवे हेमंताणं पढमे १२. प्र०--हे भगवम ! ज्यारे जंद्वीपमा दक्षिणाधमां हेमंत समये पडिवजह? ऋतनो प्रथम समय होय त्यारे उत्तरार्धमां पण हेमंतनो प्रथम समय होय अने ज्यारे उत्तरार्धमां पण तेम होय त्यारे जंबूद्वीपमा मंदर पर्वतनी पूर्व पश्चिमे हेमंतनो (प्रथम समय अनंतर पुरस्कृत समये होय? ) इत्यादि पूछq. . १२. उ0-~-जहेव वासाणं अभिलावो तहेव हेमंताण वि, १२. उ०-हे गौतम् ! ए संबंधनो बधो खुलासो वर्षानी गिम्हाण वि भाणियव्यो जाव-उजए; एवं तिण्णि वि, एएसिं पेठे ज जाणवो अने एज प्रकारे ग्रीष्म ऋतुनो पण खुलासो तीसं आलावगा भाणियव्वा. समजयो. तथा हेमंत अने प्रीष्मना प्रथम समयनी पेठे तेनी प्रथम आवलिका वगेरे यावत् ऋतु-सुधी पण समजवू-ए प्रमाणे एक सर ए त्रणे ऋतुओ विषे जाणवू-ए बधाना मळीने त्रीश आलापक कहेवा. १. मूलच्छायाः-प्रतिपद्यते, यदा उत्तराऽर्थेऽपि वीणां प्रथमः समयः प्रतिपद्यते तदा जम्बुद्वीपे द्वीपे मन्धरस्य पर्वतस्य पौरस्त्य-पश्चिमेs. नन्तरपुरस्कृतसमये वाणां प्रथमः समयः प्रतिपद्यते ? हन्त, गौतम | यदा जम्बुद्वीपे दीपे दक्षिणाऽर्धे वर्षाणां प्रथमः समयः प्रतिपद्यते तथा चैव यावत्-प्रतिपद्यते. यदा भगवन् । जम्बुद्वीपे द्वीपे,मन्दरस्य पर्वतस्य पौरस्त्ये वीणां प्रथमः समयः प्रतिपद्यते तदा पश्चिमेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते यदा पश्चिमेऽपि वाणां प्रथमः समयः प्रतिपद्यते तदा यावत्-मन्दरस्य पर्वतस्य उत्तर-दक्षिणेऽनन्तरपुरस्कृतसमये वर्षाणां प्रथमः समयः प्रतिपनो भवति । हन्त, गौतम ! यदा जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये एवं चैव उच्चारयितव्यम् , यावत्-प्रतिपन्नो भवति. एवं यथा समयेन अभिलापो भणितो वाणां तथा आवलिकयाऽपि भणितव्यः; आन-प्राणाभ्यामपि, स्तोकेनाऽपि, लवेनाऽपि, मुहूर्तेनाऽपि, अहोरानेणाऽपि, पक्षेणाऽपि, मासेनाऽपि, ऋतुनाऽपि; एतेषां सर्वेषां यथा समयस्याऽभिलापस्तथा भणितव्यः. यदा भगवन् ! जम्बुद्वीपे द्वीपे हेमन्तानां प्रथमः समयः प्रतिपद्यते ? यथैव वीणाम् अभिलापस्तथैव हेमन्तानामपि; प्रीष्माणाम् अपि भणितव्यो यावत्-ऋतुना; एवं त्रीणि अपि, एतेषां त्रिंशद आलापका भणितव्याः-अनु० Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy