________________
शतक ३:-उद्देशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ६.प्र०—जई णं भंते । चमरस्स असुरिंदस्स, असुररण्णो - ६. प्र०-हे भगवन् ! जो असुरेंद्र, असुरराज चमरना लोकलोगपाला देवा एमहिडीया, जाव-एवतियं च णं पभू विकुवित्तए, पाल देवो एवी मोटी ऋद्धिवाळा छे अने यावत्-तेओ एटलुं विकुर्वण चमरस असरिंदस्स. असररण्णो अग्गमहिसीओ देवीओ केम- करी शके छे, तो असुरेंद्र, असुरराज चमरनी पट्टराणी देवीओ केवी हिडीयाओ, जाव-केवइयं च णं पभू विकुवित्तए ?
मोटी ऋद्धिवाळीओ छे अने तेओ केटलुं विकुर्वण करे छे ?
६. उ०-गोयमा! चमरस्स णं असुरिंदस्स, असुररणो अग्गम- ६. उ०--हे गौतम ! असुरेंद्र, असुरराज चमरनी पट्टराणी हिसीओ महिडीयाउ, जाव-महाणुभागाओ, ताओ णं तत्थ साणं देवीओ मोटी ऋद्धिवाळीओ छे अने यावत्-मोटा प्रभाववाळीओ छे. साणं भवणाणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं महत्त- तेओ त्यां पोत पोताना भवनो उपर, पोत पोताना हजार सामानिक रियाणं, साणं साणं परिसाणं, जाव-एमहिडीयाओ; अण्णं जहा देवो उपर, पोत पोतानी मित्ररूप महत्तरिका देवीओ उपर अने लोगपालाणं अपरिसेसं.
पोत पोतानी समितिनुं स्वामिपणुं भोगवती रहे छे यावत्-ते पट्टराणीओ एवी मोटी ऋद्धिवाळीओ छे. ते संबंधेनी बीजी बधी हकी
कत लोकपालोनी पेठे कहेवी. ७. प्र०--सेवं भंते !, सेवं भंते ! त्ति. भगवं दोचे गोयमे समणं
- ७. प्र०-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए भगवं महावीरं वंदइ, नमसइ. जेणेव तचे गोयमे वायुभूती अण
प्रमाणे छे. एम कही द्वितीय गौतम अग्निभूति अनगारे श्रमण भगगारे. तेणेव उवागच्छइ, तेणेव उवागच्छित्ता, तचं गोयमं वायुभूति वं महावीरने वांदी. नमी जे तरफ तृतीय गौतम वायुभूति अनगार अणगारं एवं वदासि:
हता ते तरफ जवानुं कर्तुं अने त्यां जइने ते अग्निभूति अनएवं खलु गोयमा ! चमरे असुरिंदे, असुरराया एवं
गारे वायुभूति अनगारने आ प्रमाणे कयुं के:-हे गौतम ! महिडीए, तं चेव एवं सव्वं अपुट्ठवागरणं णेयव्वं अपरिससियं
4 ए प्रमाणे निश्चित छे के, असुरेंद्र असुरराज चमर, एवी मोटी जाव-अग्गमहिसीणं जाव-वत्तव्वया सम्मत्ता. तेणं से तचे गोयमे
ऋद्धिवाळो छे, इत्यादि बधुं चमरथी मांडीने तेनी पट्टराणीओ. वायुभूती अणगारे दोचस्स गोयमस्स अग्गिभूतिस्स अणगारस्स
सुधी- अपृष्ट व्याकरण ( अणपूछये उत्तर ) रूप वृत्तांत अहीं एवमाइक्खमाणस्स, भासमाणस्स, पण्णवेमाणस्स, परूवेमाणस्स एय-'
एक- कहे. त्यार पछी अग्निभूति अनगारे पूर्व प्रमाणे कहेली, भाषेली, मह नो सदहइ, नो पत्तियइ, नो रोएइ, एयमढे असद्दहमाणे, जणावेली अने प्ररूपेली ए वातमा ते तृतीय गौतम वायुभूति अनअपत्तियमाणे, अरोएमाणे, उद्वाए उद्वेइ, उद्वेइत्ता जेणेव समणे गारने श्रद्धा बेसती नथी, विश्वास आवतो नथी अने ए वात भगवं महावीरे तेणेव उवागच्छइ, जाव-पज्जुवासमाणे एवं वयासी:- तेओने रुचती नथी. हवे ए वातमां अश्रद्धा करता, अविश्वास एवं खलु भंते ! मम दोचे गोयमे अग्गिभूई अणगारे ममं एव- आणता अने ए वात तरफ अणगमावाळा ते तृतीय गौतम वायुमाइक्खइ, भासइ, पण्णवेइ, परूवेइ–एवं खलु गोयमा ! चमरे भूति अनगार पोताना आसनथी उठी-उभा थइ-श्रमण भगवंत असुरिंदे,. असुरराया महिडीए, जाव-महाणुभागे, से णं तत्थ महावीर तरफ गया अने त्यां जइ तेओनी पर्युपासना करता आ चोत्तीसाए.भवणावाससयसहस्साणं, एवं तं चेव सव्वं अपरिसेसं रीते बोल्या के:-हे भगवन् । द्वितीय गौतम अग्निभूति अनगारे मने भाणियव्वं, जाव-अग्गमहिमीणं वत्तव्वया सम्मत्ता, से कहमेयं सामान्य प्रकारे का. विशेष प्रकारे का, जणाव्युं अने प्ररूप्यु मंते ! एवं?
के,-" असुरेंद्र, असुरराज चमर एवी मोटी ऋद्धिवाळो छ अने यावत्-एवा मोटा प्रभाववाळो छे के, ते त्यां चोत्रीश लाख भवनावासो उपर स्वामिपणुं भोगवे छे, इत्यादि बधुं पट्टराणीओ सुधीर्नु वृत्तांत अहीं पूरेपूरूं कहे." तो हे भगवन् ! ते ए ते ज प्रमाणे केवी रीते छे ?
१. मूलच्छायाः-यदि भगवन् ! चमरस्य असुरेन्द्रस्य, असुरराजस्य लोकपालाः देवा एवंमहर्द्धिकाः, यावत्-एतावच प्रभुर्विकुर्वितुम, चमरस्य असुरेनस्य,असुरराजस्य अप्रमहिन्यो देव्यः किंमहर्द्धिकाः, यावत्-कियच प्रभर्विकवितुम? गौतम | चमरस्य असुरेन्द्रस्य, असुरराजस्य अग्रमहिष्यो महर्द्धिकाः, यावत्-महानुभागाः, तास्तत्र खासां खासा भुवनानाम् , स्वासां स्वासी सामानिकसाहस्रीणाम्, स्वासां स्वासां महत्तरिकाणाम्, स्वासां स्वासा पर्षदाम्; यावत्-एवमहद्धिकाः, अन्यद् यथा लोकपालानाम् अपरिशेषम, तदेवं भगवन् !. तदेवं भगवन्! इति. भगवान् द्वितीयो गीतमः श्रमणं भगवन्तं महावीर न्दित, नमस्यति. येनैव तृतीयो गौतमो वायुभूतिरनगारस्तेनैव उपागच्छति, तेनैव उपागम्य तृतीयं गौतमं वायुभूतिरनगारम् एवम् अवादीत:-एवं खलु मातम ! चमरः असुरेन्द्रः, असुरराजः एवंमहर्धिकः, तञ्चव एवं सर्वम् अपृष्टव्याकरणं ज्ञातव्यम् अपरिशेषं यावत्-अग्रमहिषीणां यावत्-वक्तव्यता समाप्ता; ततः स तृतीयो गौतमो वायुभूतिरनगारो द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवम् आख्यातः, भाषमाणस्य, प्रज्ञापयतः, प्ररूपयत एतदर्थ नो अधात, ना प्रत्यात, नो रोचयति, एतदर्थम् अथधत् , अप्रत्ययन् , अरोचयन, उत्थया उत्तिष्ठति, उत्थाय येनैव श्रमणो भगवान् महावीरस्तेनैव उपागच्छति, यावत्-पर्युपासीनः एवम् अवादीतू:-एवं खलु भगवन् । मम द्वितीयो गौतमोऽग्निभूतिः अनगारो माम् एवम् आख्याति, भाषते, प्रज्ञापयति. प्ररूपयति-एवं खलु गीतम | चमरः असुरेन्द्रः, असुरराजो महर्द्धिकः, यावत्-महानुभागः, स तत्र चतुस्त्रिंशद्भवनावासशतसहस्राणाम्, एवं तचैव सर्वम्,
अपरिशेष भणितंव्यम्, यावत्-अप्रमहिषीणां वक्तव्यता समाप्ता, तत् कथमेतद् भगवन् ! एवम् :-अनु० Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.