________________
श्रीरायचन्द्र-जिनागमसंग्रहे
४. उ० – गोमा ! मरस्स असुरिंदस्स, असुररण्णो सामाणिया देवा महिडीया जाय - महाणुभागा. ते णं तस्थ साणं साणं भवगाणं, साणं साणं सामाणियाणं, खाणं साणं अग्गमहिसीणं, जाबदिव्या भोगभोगाई भुंजमाणा विहति, एवं महिडीया, जाव एव इयं चणं प विचित्र से जहा नामए जुवर्ति जुवाणे हत्येनं हत्थे गेहेज्ज, चक्क वा णाभी अरयाउत्ता-सिया, एवामेव गोयमा ! चमरस्स असुरिंदस्स, असुररण्णो एगमेगे सामाणियदेवे उपसमुपायेणं समाहण्णइ, जाय- दोचं पि वेउच्चियसमुग्धा येणं समोहण, पभू णं गोयमा ! चमरस्त असुरिंदरस, असुररण्णो एगमेगे सामाणियदेवे केवलकप्पं जंबूदीपं बहूहिं असुरकुमा रेहिं देवेहिं य, देवीहि य आइणं, चितिकिष्णं, उपत्थढं, संथ अवगाढावगाढं करेत्तए; अदुत्तरं च णं गोयमा ! पभू चमरस्स असुरिंदस्स, असुररण्णो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीव - समुदेवहूहिं असुरकुमारेहि देवेहि, देवीहिं य आइण्णे, विति किणे, उपत्थडे, संघडे, फुढे, अवगाढावगाडे करेचए, एस णं गोयमा ! चमरस्स असुरिंदरस, असुररण्णो एगमेगस्स सामाणियदेवरस अयमेयारूवे विसये, विसयमेत्ते बुइए, णो चेव णं संपत्तीए विकुव्विसुवा, विकुव्वंति वा, विकुव्विस्संति वा.
फुटं
५. प्र० जणं मंते ! चमरस्स असुर्रिदस्सा, असुररण्णो सामाविदेवा एमहिडिया, जाब- एवतियं चणं पमू पिकुव्वित्तए, चमरस्स णं भंते ! असुरिंदरस असुररण्णो तावतीसया देवा केमहिंडिया
५. उ०तायचीसया जहा सामाणिया तहा णेयच्या. लोयपाला तहेव, णवरं - संखेज्जा दीव - समुद्दा भाणियव्वा. ( बहूहिं असुरकुमारेहिं देवेहिं देवीहि व आइये, जाय-विकुव्विस्त्रेति वा)
Jain Education International
शतक ३. उदेशक १.
"
४. उ०- हे गौतम! अमुरेंद्र, असुरराज चमरना सामानिक देवो मोटी ऋद्धिवाळा छे अने यावत्-महाप्रभावळा छे. मोत्यां पोत पोतानां भवनो उपर पोत पोताना सामानिको उपर अने पोत पोतानी पट्टराणीओ उपर सत्ताधीशपणुं भोगवता यावत्- दिव्य भोगोने भोगवता बिहरे छे. अने एम एवी मोटी ऋद्धिवाला छे. तथा तेओनी विकुर्वणशक्ति आटली छे. - हे गौतम ! विकुर्वण करवा माटे तेओ-असुरेंद्र, असुरराज चमरना एक एक सामानिक देवो वेक्रियसमुद्घातकडे समवहत थाय छे अने यावत्-बीजी बार पण वैक्रियसमुद्घातवढे समवहत थाय छे. तथा हे गौतम! जेम कोइ गुपान पुरुष पोताने हाये जुबान खीना हाथने पकडे, अर्थात् परस्पर काकडा वाळेला होवाथी जेम से बने व्यक्तिओ संलग्न जणाय छे; अथवा जेम पैडानी घरीमां आराओ संलग्न -सुसंबद्ध - आयुक्त - होय एवी ज रीते असुरेंद्र, असुरराज चमरना सामानिक देवो आखा जंबूद्रीपने घणा असुरकुमार देवो तथा घणी असुरकुमार देवीओरडे आकीर्ण, व्यतिकीर्ण, उपस्तीर्ण, संस्तीर्ण, स्पृष्ट अने अवगाढावगाढ करी शके छे. बळी हे गौतम! असुरेंद्र, असुरराज चमरनो एक एक सामानिक देव आ तिरछा लोकमां असंख्येय द्वीप समुद्रो सुधीनुं स्थळ घणा अमुरकुमार देवो अने चणी असुरकुमार देवीओ वडे आकीर्ण, व्यतिकीर्ण, उपस्तीर्ण, संस्तीर्ण, स्पृष्ट अने अवगाढावगाढ करी शके छे. हे गौतम! असुरेंद्र, असुरराज चमरना प्रत्येक सामानिकमां पूर्व प्रमाणे विकुर्वण करवानी शक्ति छे-विषय छे, विषयमात्र छे - पण तेओए संप्राप्तिवडे कोई वार विकु नथी, विकुर्वता नथी अने विकुर्वशे नहीं.
५. प्र० - हे भगवन् ! जो असुरेंद्र, असुरराज चमरना सामानिक देवो एवी मोटी ऋद्धिवाला छे अने यावत् एट विकुण करवा समर्थ छे तो हे भगवन् ! असुरेंद्र, असुरराज चमरना त्रायखिशक देवो केषी मोठी दिवाळा हे !
५. उ०- हे गौतम! जेम सामानिको कह्या तेम त्रास्त्रिशको पण कहेवा. तथा लोकपालो संबंधे पण एम कहे. विशेष ए के, तेओ पोताना बनावे रूपोथी अनेक असुरकुमार अने असुरकुमारी ओथी-संख्येय द्वीप समुद्रोने भरी शके छे. (ए तो मात्र तेनो विषय छे. पण यावत् - ओ ए प्रमाणे विकुर्वशे नहीं . )
·
१. मूलच्छायाः -- गौतम ! चमरस्य असुरेन्द्रस्य, असुरराजस्य सामानिका देवा महर्द्धिकाः, यावत्-महानुभागाः ते तत्र स्वेषां स्वेषां भुवनानाम्, स्वेषां स्वेषां सामानिकानाम्, खातां खातो अग्रमहिषीणाम्, वाद- दिव्यानि भोगभोग्यानि भुञ्जाना विहरन्ति एवं महर्दिकाः, याबद एतायच प्रभुर्विकुर्वितुम्, तद्यथा नाम युवतिं युवा हस्तेन हस्तं गृह्णीयात्, चक्रस्य वा नाभी अरकायुक्ता ( उत्तासिता) स्यात्, एवमेव गौतम ! चमरस्य असुरेन्द्रस्य, असुरराजस्य एकैका सामानिकदेवो वैकियसमुद्घातेन समवहन्ति यावत् द्वितीयमपि वैयियातेन समवहन्ति, प्रभुर्गोतम । चमरस्य असुरेन्द्रस्य असुरराजस्य एकैकः सामानिकदेवः केवलकल्पं जम्बूद्वीपं बहुभिरसुरकुमारैः देवैश्च, देवीभिश्व आकीर्णम्, व्यतिकीर्णम्, उपस्तीर्णम्, संस्तीर्णम्, स्पृष्टम्, अवगाढाया कर्तुम अयोसर च भीतम प्रभुमरस्य अनुरेन्द्रस्य, अनुरराजस्य एकैकः सामानिकदेवः तिर्यगसंख्येयान् द्वीप समुद्रान् बहुभिरसुरकुमारैः देवेश, देवीमि आकीर्णान् व्यतिकीर्णान् उपस्तीर्णान् संस्तीगीन स्टान् अपगाडागादान् कर्तुम् एष गौतम । चमरख असुरेन्द्रख, अगुरराजस्य एकैकस्य सामानिकदेवस्य अयम् एतद्रूपो विषयः विषयमात्रम् उदितम् गो चैव संप्राप्य व्यकुर्विष विकुर्वन्ति वा विकुर्विभ्यन्ति वा. यदि भगवन् ! चमरस्य असुरेन्द्रस्य, असुरराजस्य सामानिकदेवा एवं महर्द्धिकाः, यावत् एतावच्च प्रभुर्विकुर्वितुम्, चमरस्य भगवन् ! असुरेन्द्रस्य, असुरराजस्य त्रायस्त्रिंशकाः देवाः किंमहर्द्धिकाः ? त्रायस्त्रिंशकाः यथा सामानिकास्तथा ज्ञातव्याः. लोकपालास्तथैव, नवरम् - संख्येयाः द्वीपसमुद्राः भणितव्याः. ( बहुभिः असुरकुमार देव, देवीभित्र आकीर्णान् यावत् विकुर्विष्यति वा ) :- अनु०
For Private & Personal Use Only
www.jainelibrary.org