SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीरायचन्द्र-जिनागमसंग्रहे ७. उ०- गोमादी, समणे भगवं महावीरे त गोव वायुभूतिं अणगारं एवं वयासी :- जं णं गोयमा ! दोचे गोयमे अग्गिभूई अणगारे तब एवमाइक्सर, सासर, पण्णवेद, परूबेड़-"एवं खलु गोयमा ! चमरे असुरिदै, असुरराया महिडीए, एवं तं चैव सव्वं जाव—अग्गमहिसीणं वत्तव्वया सम्मत्ता” सच्चे णं एसमट्ठे, अहं पि णं गोयमा ! एवमाइक्खामि, भासामि, पण्णवेमि, परूवेमि - एवं खलु गोयमा ! चमरे असुरिंदे, असुरराया जाय-महिदीए, सो चैव बीतिओ गमो भाणियव्वो, जाव - अग्गमहिसीओ, सच्चे णं एम. , सेवं भंते 1 सेनं भते ! तिथे गोवमे वावुभूई गरे समणं भगयं महावीरं चंदर, नमसर, जेणेव दोगे गोयमे अग्गिभूई अणगारे तेणेव उवागच्छइ, उवागच्छइत्ता दोचं गोयमं अग्गिभूई अणगारं बंदर, नमसर, एयम सम्मं विणणं भुजो भुलो खामेइ. - " शतक ३. - उद्देशक १. ७. उ० – पछी 'हे गौतम! वगेरे,' एम आमंत्री श्रमण भगवंत महावीरे ते त्रीजा गौतम वायुभूति अनगारने आ प्रमाणे कयुं के:हे गौतम! ते द्वितीय गौतम अग्निभूति अनगारे तने जे सामान्य प्रकारे कशुं विशेष प्रकारे कर्छु, जणान्युं अने प्ररूप्यं के, " हे गौतम ! असुरेंद्र, असुंरराज चमर मोटी ऋद्धिवाको छे, इत्यादि बधुं तेनी पट्टराणीओ सुधीनुं वृत्तांत अहीं कहेवुं." ( हे गौतम! ) ए बात साची छे अने हे गौतम! हुं पण एम कहुं हुं, भानु हुँ, जणावुं हुं अने प्ररूपं छं के असुरेंद्र, असुरराज चमर मोटी ऋद्धिवाळो छे इत्यादि ते ज रीते यावत् - पट्टराणीओ सुधीनी हकीकतवाळो बीजो गम कहेवो. अने ए वात साची छे. १. व्याख्यातं द्वितीयशतम्, अथ तृतीयशतं व्याख्यायते, अस्य चायमभिसंबन्धः - अनन्तरशतेऽस्तिकाया उक्ताः, इह तु द्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते इत्येवं संबन्धस्यास्य तृतीयशतस्योद्देशकार्य संग्रहायेयं गाथा - 'केरिस' इत्यादि. तत्र 'रिस विउव्वण' त्ति कीदृशी चमरस्य विकुर्वणाशक्तिः ? इत्यादि प्रश्ननिर्वचनार्थः प्रथम उद्देशकः. 'चमर' ति चमरोत्पाताऽभिधानार्थे द्वितीय:'किरिय' त्ति कायिक्यादि क्रियाद्यर्थाभिधानार्थः तृतीयः 'जाण' त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः. ' इत्थि ' त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः. 'नगर' त्ति वाराणस्यां नगर्यां कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थनिश्चयपरः षष्ठः पालय' चि सोमादिलोकपालचतुष्टयत्वरूपाभिधायक: सप्तमः, 'अहिवर' त्ति असुरादीनां कति देवा अधिपतयः इत्याद्यर्थपरोऽष्टमः. 'इंदिय' चि इन्द्रियविषयाभिधानार्थी नवमः 'परिस' त्ति चमरपरिषदाभिधानार्थो दशमः इति. ८ , हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे एम कही तृतीय गौतम वायुभूति अनगार श्रमण भगवंत महावीरने वांदे छे, नमे छे अने पछी जे तरफ बीजा गौतम अग्निभूति अनगार छे त्यो आवी, तेओने बांदी, नमी, 'तेओनी बातने न मानी ते माटे तेओनी पासे वारंवार विनयपूर्वक सारी रीते क्षमा मांगे छे. ' वे १. बीजा शतकमी व्याख्या करी. हने त्रिजा शतकनी व्याख्यानो प्रारंभ धाय छे. बीजा शतक अने त्रिजा शतकलो परस्पर संबंध आ रीते छे:आगळना शतकर्मा सामान्य अस्तिकाय संबंधे हकीकत कही के अने हवे विशेष अस्तिकाय संबंध हकीकत जगावाय ए स्थानोचित छे, माटे आ शतकमां अस्तिकायोगां विशेषरू जीवास्तिकायना विविध धर्मों कहेबाना है. ए प्रमाणे बीना अने बिना शतकनो संकलनारूप संबंध छे. पिजा शतकना दशे उद्देशकमां कया कया विषयो संबंधे निरूपण थवानुं छे ते वातने सूचबवा सारु आ संग्रह गाथा छे: - [ 'केरिस' इत्यादि . ] तेमां ['रि विव्वण 'सि ] चमर नामना इंद्रमां विकुर्वशक्ति- जूदां जूदां रूपो फेरवानी शक्ति केसी छे इत्यादिना निर्वचन माटे प्रथम उद्देशक छे. [+ चमर 'सि ] चमरनो उत्पात जणाववा बीजो उद्देशक किरियत्ति ] कायिकी ( शरीरथी थती) वगेरे कियाओने जणाचचा त्रिजो उद्देशक छे. छे. ['जागति] 'देवे विकुर्वे यानने साधु जाणे ' इत्यादि अर्थना निर्णय सारु पोयो उद्देशक छे. [ 'इत्थि 'सि ] साधु बहारनां पुलोनेलहने स्त्री वगेरेनां वैक्रियरूपो करी शके ?' इत्यादि अर्थना निर्णय सारु पांचमो उद्देशक छे. ['नगर 'त्ति ] जेणे वाराणसी (बनारस) शहेर मां समुद्घात कर्यो छे एवो साधु, राजगृह नगरमा रहेलां रूपोने जाणे छे ? इत्यादि वातना निश्चय माटे छट्टो उद्देशक छे. ['पालय 'त्ति ] सोम वगेरे चार लोकपालोना स्वरूपने कहेनारो सातमो उद्देशक छे. [ 'अहिवइ 'त्ति ] 'असुर वगेरेना इंद्रो केटला छे ?' ए वातने जणाववा माटे आठमो उद्देशक छे. [ 'इंदिय 'त्ति ] इंद्रियोना विषयो संबंधे नवमो उद्देशक छे अने [ 'परिस 'त्ति ] चमरनी सभा संबंधी हकीकत जणाववा दशमो उद्देशक छे. " Jain Education International २. तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोद्देशकस्य इदं आदि सूत्रम् - " ते णं काले णं' इत्यादि सुगमम् नवरम् -' केमहि - डीए' ति केन रूपेण महर्षिकः किंरूपा वा महर्षिरस्येति किंमहर्धिकः, "कियन्महर्धिकः" इत्यन्ये सामाणियसाहस्तीर्ण' ति 6 " १. मूलच्छायाः गीतमादे श्रमणो भगवान् महावीरस्तुतीर्थ गौतमं वावुभूतिम् अनगारम् एवम् अवादीदः यद् गौतम, द्वितीयो गीतम अग्निभूतिः अनगारः स्याम् एवम् आख्याति, भाषते प्रज्ञापयति, रूपयति-"एवं खल गौतम चमराः अनुरेन्द्र, असुरराजो महर्दिका एवं तचैव सर्वं यावत् अग्रमदिषीणां वक्तव्यता समाप्ता" एयः एषोऽर्थः अहमपि गौतम एवम् आख्यामि भाषे, महापयामि, प्ररूपयामि एवं ख गौतम च असुरेन्द्रः, असुरराजो यावत्-महर्द्धिकः, स एव द्वितीयो गमो भणितव्यः यावत् - अग्रमहिष्यः सत्यः एषोऽर्थः तदेवं भगवन् !, तदेवं भगवन् । इति तोयदीमा अनगारः भ्रमणं भगवन्तं महाबीर वन्दते नमस्यति येनैव द्वितीयो गीतमोऽग्निभूतिः अनगारखेनेव उपागच्छति, उपागम्य द्वितीयं गौतमम् अग्निभूतिम् अनगारं वन्दते नमस्वति एतद सम्यग् विनवेन भूयो भूयः क्षमयतेः-अनु For Private & Personal Use Only www.jainelibrary.org/
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy