________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.
उद्देशक १.
१४६
पोईण दाहिणमागच्छंति, पाईण- दाहिणमुग्गच्छ दाहिणपडणिमा- ईशान खूणामां उगीने अग्नि खूणामां आथमे छे ? अग्नि खूणामां
गच्छंति, दाहिण -पडीण मुग्गच्छ पडीण - उदीर्ण (चि) मागच्छंति, पडीण-उदीणमुग्गच्छ उदीचि - पादीणमागच्छन्ति :
उगीने नैर्ऋत खूणामां आथमे छे! नैर्ऋत खूणामां उगीने वायव्य खूणामां आथमे छे ! अने वायव्य खूणामां उगीने ईशान खूणाम आश्रमे छे ?
१. उ० - हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उदीचीपाईणमुग्गच्छ जाव - उदीच- पाईणमागच्छंति.
२. प्र० – जया णं भंते ! जंबूद्दीचे दीवे दाहिणडे दिवसे हव, तथा णं उत्तरडे व दिवसे भवइ; जया णं उत्तरड्डेऽषि दिवसे भव, तथा णं जंबूदीवे दीवे मंदरस्त पव्वयस्स पुरत्थिमपचत्थिमे णं राई हवइ ?
२. उ० - हंता, गोयमा ! जया णं जंबुद्दीवे दीवे दाहिणडे दिवसे जाव - राई गवइ.
३. प्र० - जया णं भंते ! जम्बूदीवे दीवे मंदरस्स पव्वयस्त पुरत्थमे णं दिवसे भव तया णं पञ्चत्थिमेण वि दिवसे भदइ, जया णं पञ्चत्थिमे णं दिवसे भवइ, तया णं जंबूदीवे दीवे मंदरस्त पव्वयस्स उत्तर - दाहिणे णं राई भवइ
३. उ० - हंता, गोयमा ! जया णं जंबूदीवे दीवे मंदरपुरत्थिमे णं दिवसे, जाव - राई भवइ.
४. प्र० - जदा णं भंते ! जंबूदीवे दीवे दाहिणडे उक्कोसए अट्ठारसमुहुते दिवसे भवइ तदा णं उत्तरडे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भव, जया णं उत्तरढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पुरस्थिम -पच्चत्थिमे णं जहनिआ दुवालसमुहुत्ता राई भवइ ?
४. ३० - हंता, गोयमा ! जया णं जम्बू० जाव- दुवाल - समुहुत्ता राई भवइ.
५. प्र० – जया पं जम्बू० मंदरस्त पुरत्थिमे उक्कोसए अट्टारसमुत्ते दिवसे भवइ तया णं जंबुद्दीचे दीवे पच्चत्थिमेण वि उक्कोसेणं अट्टारसमुहुत्ते दिवसे भवइ, जया णं पञ्चस्थिमे णं
१. उ० - हे गौतम! हा, ए ज रीते सूर्यनुं उगवुं अने आथम थाय छे- जंबूद्वीप नामना द्वीपमा सूर्यो उत्तर अने पूर्व- ईशान खूणा - मां उगीने यावत्-ईशान खूणामां आथमे छे.
Jain Education International
२. प्र० - हे भगवन् ! ज्यारे जंबूद्वीपमां दक्षिणार्धमा दिवस होय छे, त्यारे उत्तरार्धमा पण दिवस होय छे अने ज्यारे उत्तरार्धमां पण दिवस होय छे त्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्व पश्चिमे रात्री होय छे !
२. उ०- हे गौतम! हा, ए ज रीते होय छे-ज्यारे जंबूद्वीपमां दक्षिणार्धमां पण दिवस होय छे त्यारे यावत् - रात्री होत्र छे.
३. प्र० -- हे भगवन् ! ज्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्वे दिवस होय छे यारे पश्चिममां पण दिवस होय छे अने ज्यारे पश्चिममां दिवस होय छे त्यारे जंबूद्वीपमां मंदर पर्वतनी उत्तर दक्षिणे रात्री होय छे ?
३. उ० -- हे गौतम! हा, ए ज रीते होय छे- ज्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्वे दिवस होय छे त्यारे यावत् - रात्री होय छे.
४. प्र०--हे भगवन् ! ज्यारे जंबूद्वी मां दक्षिणार्धमा वधारेमुः वधारे मोटो अटार मुहूर्तनो दिवस होय छे त्यारे उत्तर पण वधारेमा वधारे मोटो अदार मुहूर्तनो दिवस होय के अन ज्यारे उत्तरार्धमा सौथी मोटो अढार मुहूर्तनो दिवस छे त्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्व पश्चिमे नानामां नानी बार मुहूर्तनी रात्री होय छे ?
४. उ० -- हे गौतम ! हा, ए ज रीते होय छे-जंबूद्वीपमां यावत्-बार मुहूर्तनी रात्री होय छे.
५. प्र० - हे भगवन् ! ज्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्वे मोटामां मोटो अढार मुहूर्तनो दिवस होय छे त्यारे जंबूद्वीपमां पश्चिमे पण मोटामां मोटो अढार मुहूर्तनो दिवस होय छे अने
१. मूलच्छायाः - प्राचीन दक्षिणम् आगच्छतः प्राचीन दक्षिणम् उद्गत्य दक्षिण-प्रतीचीनम् आगच्छतः, दक्षिण-प्रतीचीनम् उद्गम्य प्रतीचीन-उथीचीनम् आगच्छतः प्रतीचीन- उदीचीनम् उद्गम्य उदीची- प्राचीनम् आगच्छतः ! हन्त, गौतम । जम्बूदीपे द्वीपे सूर्यो उदीचीप्राचीनम् उद्गम्य यावत् उदीची- प्राचीनम् आगच्छतः यदा भगवन् ! जम्बूद्वीपे द्वीपे दक्षिणाऽर्धे दिवसो भवति तदा उत्तरार्धेऽपे दिवसो भवतिः यदा उत्तरार्धेऽपि दिवसो भवति तदा जम्बूदरीपे द्वीपे मन्दरस्य पर्वत्तस्य पौरस्त्य - पश्चिमे रात्रिर्भवति ? हन्त, गौतम ! यदा जम्बूद्वीपे द्वीपे दक्षिणार्धेऽपि दिवसः, यावत् - रात्रिर्भवति यदा भगवन् । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये दिवसो भवति तदा पश्चिमेपे दिवसो भवति, यदा पश्चिमे दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतःस उत्तर-दक्षिणे रात्रिर्भरति ? हन्त, गौतम ! यदा जम्बूद्वीपे द्वीपे मन्दरपौरस्त्ये दिवसः यावत्रात्रिर्भवति यदा भगवन् ! जम्बूद्वीपे द्वीपे दक्षिणाऽर्चे उत्कृष्टोऽष्टादशमुहूर्ते दिवसो भवति तदा उत्तरार्धेऽपि उत्कृष्टोऽष्टादशमुहूर्ती दिवसो भवति, ख़ुदा उतराऽर्धे उत्कृष्टोऽष्टादशमुहू दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पौरस्त्य - पश्चिमे जयन्यिका द्वादशमुहूर्ती रानिर्भवति ? हन्त, गौतम । यंदा जम्बू• यावत्-द्वादशमुहूती रात्रिर्भवति यदा जम्बू• मन्दरस्य पौरस्त्ये उत्कृष्टोऽशदशमुहूर्ती दिवसो भवति तदा जम्बूद्दीने द्वीपे पश्चिमेऽपि उत्कृष्टको दशमुहूर्ती दिवसो भवति यदा पश्चिमेः - अनु०
For Private & Personal Use Only
www.jainelibrary.org