________________
· शतक ४.-उद्देशक ९.
नरयिकोमा जे पेदा थाय ते नरयिक के अनेरयिक ?-प्रशापनाना लेश्यापदना त्रीजा उद्देशनी वक्तव्यता.
१. प्र०-नेहए णं भंते ! . नेरइएस उववज्जइ, अनेरइए नेरइएसु उववज्जइ ? . १. उ०-पनवणाए लेस्सापए तइओ उद्देसओ भाणियव्यो, जाव-नाणाई.
१. प्र०—हे भगवन् । नैरयिक होय ते, नैरयिकोमा उत्पन्न थाय के अनैरयिक होय ते, नैरयिकोमा उत्पन्न थाय ?
१. उ०-हे गौतम! प्रज्ञापना सूत्रमा कहेला लेश्यापदनो त्रीजो उद्देशो अहीं कहेवी अने ते यावत्-ज्ञानोनी हकीकत सुधी कहेवो.
भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुते चउत्थसये नवमो उद्देसो सम्मत्तो.
१. अनन्तरं देववक्तंव्यता उक्ता, अथ वै.क्रेयशरीरसाधाद् नारकवक्तव्यताप्रतिबद्धो नवम उद्देशक उच्यते, तत्र इदमादिसूत्रम्:* नेरइए णं' इत्यादि, 'लेस्सापए 'त्ति सप्तदशपदे, 'तइओ उद्देसओ भाणियव्यो' ति. क्वचिद् द्वितीयः' इति दृश्यते,.स चाऽपपाठ इति; स चैवम्:-" गोयमा ! नेरइए नेरइएसु उववजइ, नो अणेरइए णेरइएसु उववज्जद" इत्यादि. अयं चास्यार्थः'नैरेयिको नैरयिकेषु उत्पद्यते, न पुनरनैरयिकाः कथं पुनरेतत् ? उच्यतेः-यस्माद् नारकादिभवोपप्राहकम प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन. यत उक्तं नयविद्भिर्ऋजुसूत्रस्वरूपनिरूपणां कुर्वद्भिः
"पलालं न दहत्यग्निभिद्यते न घटः क्वचित् , न शून्याद् निर्गमोऽस्तीह न च शून्यं प्रविश्यते.
नारकव्यतिरिक्तश्च नरके नोपपद्यते, नरकाद् नारकश्चाऽस्य न कश्चिद् विप्रमुच्यते" इत्यादि-इति. 'जाव-नाणाई' ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चाऽयम्:-" कैण्हलेस्से णं भंते । जीवे कइसु (कयरेसु ) नाणेसु होज्जा ? गोयमा ! दोसु वा, तिसु वा, चउसु वा नाणेसु होजा, दोसु होज्जमाणे आभिणिबोहिअ-सुअनाणेसु होज्जा" इत्यादि.
भगवत्सुधर्मखामिप्रणीते श्रीभगवतीसूत्रे चतुर्थशते नवम उद्देशके श्रीअभय देवसूरिविरचितं विवरणं समाप्तम्.
१. मूलच्छायाः-नैरथिको भगवन् ! नैरयिकेषु उपपद्यते, अनैरयिको नैरयिकेषु उपपद्यते ? प्रज्ञापनायाः लेश्यापदस्य तृतीयः उद्देशको भणितव्यः, यावत्-ज्ञानानि:-अनु०
१. जओ प्रज्ञापना सुत्र, पद-१७ (१० ३५२-३५६स०):-अनु०
१.प्र. छा:-गौतम ! नैरयिको नैरयिकेषु उपपद्यते, नो अनैरयिको नैरयिफे षु उपपद्यतेः-अनु० २. इतः पाठात् 'विप्रमुच्यते' इत्यन्तानि अक्षराणि प्रज्ञापनाया मलयगिरिरचितटीकायामपि एतानि इव संप्राप्यन्तेः-अनु. ३. कृष्णलेश्यो भगवन् ! जीवः कतिषु (कतरेषु ) ज्ञानेषु भवेत् । गौतम ! योबी, त्रिषु वा, चतुर्पु वा ज्ञानेषु भवेत् , द्वयोर्भवन् आभिनियोधिक-श्रुतज्ञानयोर्भवेतः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org