________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ४. उद्देशक १-८. एताश्च सोमप्रभ-यमप्रभ-वैश्रमणप्रभ-वरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम्:
" मैज्झे होइ चाउण्हं वेसमणपभो नगुत्तमो सेलो, रइकरयपव्वयसमो उन्हु-चत्त-विक्खंभे. तस्स य नगुत्तमस्स उ चउदिसिं होति रायहाणीओ, जंबदीवसमाओ विक्खंभायामओ ताओ. पुत्रेण अयलभद्दा समकसा-(समुक्कसा ) रायहाणी दाहिणओ, अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे. एएणेव कमेणं वरुणस्स होंति अवरपासम्मि, वरुणप्पभसेलस्स वि चउद्दिसिं रायहाणीओ. पुव्वेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए, अवरेण होइ कुमुआ उत्तरओ पुंडरगिणीआ. एएणेव कमेणं सोमस्स वि होंति अवरपासम्मि, सोमप्पभसेलस्स वि चउदिसिं रायहाणीओ. पुव्वेण होइ सोमा सोमप्पभा दक्खिणे दिसीभाए, सिवपागारा अवरेण होड़ नलिणा य उत्तरओ. एएणेव कमेणं अंतकरस्स वि य होंति अवरेणं, समवित्तिप्पभसेलस्स चउदिसिं रायहाणांओ.
पुव्वेण ऊ विसाला अतिविसाला ओ दाहिणे पासे, सेजप्पभाऽवरेणं अ मुआ पुण उत्तरे पासे." इति. इह च ग्रन्थे सौधर्मावतंसकाद् ईशानावतंसकाच असंख्येययोजनकोटी~तिक्रम्य प्रत्येकं पूर्वी दिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनःप्रभृतीनि च विमानानि, तेषामधोऽसंख्याता योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता, ततः कथं न विरोध इति ? अत्रोच्यतेःअन्यास्ता नगर्यः, याः कुण्डलेऽभिधीयन्ते, एताश्चाऽन्या इति; यथा शके-शानागमहिषीणां नन्दीश्वरद्वीपे, कुण्डलद्वीपे च.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे चतुर्थशते प्रथमादिअष्टम-उद्देशके श्रीअभयदेवसूरि विरचितं विवरणं समाप्तम्. १.['रायहाणीसु वि चत्तारि उद्देसा भाणिअव्वा' ] राजधानीओ संबंधे चार उद्देशक कहेवा. ते आ प्रमाणे:-" हे भगवन् ! देवेंद्र,
देवराज ईशानना सोम महाराजानी सोमा नामनी राजधानी क्या आवी-कही-छे ? हे गौतम ! (ते राजधानी) सुमन नामना महाविमाननी जीवाभिगम. बराबर नीचे छे. " इत्यादि बधुं आगळ कह्या प्रमाणे अने जीवाभिगममां कहेला विजयराजधानीना वर्णकने अनुसारे कहेQ-ते रीते एक एक द्वीपसागर- राजधानी संबवे एक एक उद्देशक एम चार उद्देशक कहेवा. शंः-द्वीपसागरप्रज्ञप्तिमा एम संभळाय छ के, शक्र अने ईशान इंद्रना सोम वगेरे प्राप्ति. लोपालोनी एक एकनी चार चार राजधानीओ अग्यारमा कुंडलवर नामना द्वीपमा छे. संग्रहणीमा ते संबंधे कथु छ के- कुंडल नामना पर्वतना
अंदरना पडखामा उत्तरनी बाजुए सोळ अने दक्षिणनी बाजुए सोळ-एम वधी मळीने बत्रीश-राजधानीओ छे. जे सोळ राजधानीओ उत्तरनी बाजुए छे ते ईशान इंद्रना लोकपालोनी छे अने जे सोळ राजधानीओ दक्षिणनी बाजुए छे ते शक इंद्रना लोकपालोनी छे. "ए बधी राजधानीओ सोमप्रभ, यमप्रभ, वैश्रमणप्रभ अने वरुणप्रभ नामना पहाडोनी (एक एक पहाडनी) चार चार दिशामां छे. तेमां वैश्रमणनी नगरीओने आदिमा राखीने कह्यु छ के--" चारे राजधानीओनी वचोवच वैश्रमणप्रभ नामनो पहाड छे-ते पहाड सर्व पहाडोमा उत्तम-छे अने तेनो उद्वेध, उंचाई अने विस्तार रतिकर नामना पर्वतनी सरखो छे. ते नगोत्तमनी चारे दिशाओमा चार राजधानीओ छे-तेओनी लंबाई अने पहोळाई जंबूद्वीप जेटली छे. पूर्व दिशामां अचलभद्रा नगरी छे, दक्षिण दिशामां समुत्कर्षा नगरी छे, पश्चिम दिशामां कुबेरा अने उत्तरना पडखामा धनप्रभा नगरी छे. ए ज क्रमवडे वरुणप्रभ नामना पहाडनी बीजी बाजुर-पश्चिमे चारे दिशामा वरुणनी चार राजधानीओ छे-पूर्व दिशामा वरुणा, दक्षिण दिशामां वरुणप्रभा, पश्चिममा कुमुदा अने उत्तरमा पुंडरगिणिआ नगरी छे. ए ज क्रमवडे सोमप्रभ नामना पहाडनी बीजी बाजुर-पश्चिमे चारे दिशामां सोमनी चार राजधानीओ छे-पूर्व दिशामा सोमा, दक्षिण दिशामा सोमप्रभा, पश्चिममां शिवप्राकार। अने उत्तरमा नलिना नगरी छे. ए ज कमवडे समवर्तिप्रभ नामना पहाडनी बीजी बाजुए-पश्चिमे चारे दिशामा यमनी चार राजधानीओ छे-पूर्व दिशामां विशाला, दक्षिण दिशामां अतिविशाला, पश्चिममां शय्याप्रभा अने उत्तरमा मुदा नगरी छे" ए प्रमाणेनी हकीकत द्वीपसागर प्रज्ञप्तिमा छे त्यारे आ ग्रंथमां ए राजधानीओ संबंधे जणाव्युं छे के, सीधर्मावतंसकथी अने ईशानावतंसकथी असंख्य कोड जोजन दूर गया पछी जे, पूर्व वगरे दिशाओमां-एक एक दिशामा रहेलां संध्याप्रम विगरे
अने सुमनःप्रभ विगेरे विमानो छे ते बिमानोनी नीचे असंख्य कोड जोजन अवगाया पछी ते एक एक विमाननी नीचे एक एक नगरी कही छे. समाधान. तो राजधानीओ विषेनी पूर्वनी हकीकत अने आ ग्रंथमां कहेली हकीकत मळती नथी आवती, माटे तेमा विरोध का न होय ? समा-जे नगरीओ
कुंडलद्वीपमा छे ते जूदी छे अने जे नगरीओ आ ग्रंथमा जणावी छे ते पण जूदी छे, माटे विरोध आववानुं कारण नथी. जेम शक अने ईशान इंद्रनी पट्टराणीओनी नगरीओ नंदीश्वर द्वीपमा छे अने कुंडल द्वीपमां पण छे तेम अहीं पण समजवू.
बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः ।।
१. प्र. छाः-मध्ये भवति चतुर्णा वैधमणप्रभो सगोत्तमः शैलः, रति करकपर्वतसमः उद्वेधो-धत्व-विष्कम्भे. तस्य च नगोत्तमस्य तु चतुर्दिशि भवन्ति राजधान्यः, जम्बूद्वीपसमा विष्कम्भाऽऽयामतस्ताः. पूर्वस्याम् अचलभद्रा समुत्कषी राजधानी दक्षिणतः, अपरस्यां तु कुबेरा धनप्रभा उत्तरस्मिनु पार्श्वे. एतेनैव क्रमेण वरुणस्य भवन्ति अपरपावं, वरुणप्रभशैलस्याऽपि चतुर्दिशि राजधान्यः. पूर्वस्यां भवति वरुणा वरुणप्रभा दक्षिणे दिशाभागे. अपरस्यां भवति कुमुदा उत्तरतः पुण्डरिकिणी. एतेनैव क्रमेण सोमस्याऽपि भवन्ति अपरपार्वे, सोमप्रभशैलस्याऽपि चतुर्दिशि राजधान्यः, पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणे दिग्भागे, शिवप्राकाराऽपरस्यां भवति नलिना चोत्तरस्याम्. एतेनैव कमेग अन्तकरस्याऽपि च भवन्ति अपरस्याम्, समवर्तिप्रभशैलस्य चतुर्दिशि राजधान्यः, पूर्वस्यां तु विशाला अति विशाला तु दक्षिणे पार्थे, शम्पाप्रभाऽपरस्याम् च मुदा पुनरुत्तरे पार्श्व-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org