________________
शतक ४.देशक १८.
भगवंसुधर्मस्वामिप्रणीत भगवती सूत्र.
१३१
डेरवणचंडेस जायरूपसमझे ईसापये; तस्स तंसक, स्फटिकावतंसक, रत्नावतंसक अने जातरूपायसंखफ, ए णं ईसाणवडेंसयस्स महाविमाणस्स पुरत्थिमेणं तिरियमसंखेज्जाई चारे अवतंसकोनी बच्चे ईशानावतंसक छे. ते ईशानावतंसक सहस्सा बीईचा तत्थ णं ईसाणरस देविंदस्स, देवरण्णो नामना महाविमाननी पूर्वे तिर असंख्येय हजार योजन मूल्या सोमस्त महारण्णो सुमणे नामं महाविमाणे पणाचे अतेरस पछी अही देवेंद्र देवराज ईशानना सोम महाराजानुं सुमन जोभण०, जहा सफरस बचव्या तद्भसमे सहा ईसाणस्स वि नामनुं महाविमान कहां छे. तेनो आयाम अने विष्कंभ साडा बार जान अपनिआ सम्मा. लाख योजन छे, इत्यादि बधी वक्तव्यता त्रीजा शतकमां कहेली शक्रनी वक्तव्यतानी पेठे अहीं ईशानना संबंधमां पण कवी. अने यावत् आली अर्चनिका सुधी कहेवी.
चउण्हं वि लोगपालाणं विमाणे विमाणे उद्देसओ, चऊसुवि विमाणेसु चत्तारि उदेसा अपरिसेसा, नगरं ठिईए नागतं :---- आदि दुम विभागूणा पलिया पणयस्त होति दो चेप दो सतिभागा वरुणे पलियम हावच्चदेवाणं.
3
१. तृतीयशते प्रायेण देवाधिकार उक्त, अतः प्रायस्तदधिकारवदेव चतुर्थ शतम् तस्य पुनरुदेशकार्याधिकारसंग्रहाय गाथा' चत्तारि ' इत्यादि व्यक्तार्था; ' अचणिअ ' त्ति सिद्धायतने जिनप्रतिमाद्यर्चनम् अभिनवोत्पन्नस्य सोमाऽऽख्यलोकपालस्य इति.
१. प्रीजा शतकमा घणी सरी हकीकत देवो संबंवे ज जगात्री हे, तेथी चोथा शतकमां पण घणी खरी हकीकत तेथी ज जणाववानी छे. चोथा शतकना उद्देशकोमां कया कया विषयो संबंधे चर्चा करवानी छे ए वातने जणावनारी गाथा आ हे : -- [ ' चत्तारि ' इत्यादि. ] ए चारे गाथानो अर्थ पण स्पट छे. [अबणि 'ति] अर्धनिका ताजा जन्मेला सोम नामना लोकपालद्वारा सिद्धायतन मां रहेली जिनप्रतिमा वगेरेनुं पूजन अर्थनि
-
१. प्र० उ० पानी पि चचारि उदेसा माणिअव्वा, जान महिदीए, जाव- वरुणे महाराया.
BOLJ
66
Jain Education International
ए रीते चारे लोकपालोना प्रत्येक विमाननी हकीकत पूरी धाय एक एक उदेशक जाणवो-चारे विमाननी हकीकत पूरी तां पूरा चारे उदेशक समजवा विशेष ए के, स्थितिआवरदा-मां भेद समजवो-आदिना बेनी-सोमनी अने यमनी - आवरदा त्रण भाग ऊणा पस्योपम जेटली छे, वैश्रमणनी आवरदा
पोपनी छे अने वरुणनी आवरदा व्रण भाग सहित ये पहयोपमनी छे. तथा अपत्यरूप देवोनी आवरदा एक पल्योपमनी छे.
1
राजधानीओ.
भगवंत अज्जसुम्मसामिपणीए सिरीभगवई सुते चउत्थसये पढमादिअ उदेसा सम्मत्ता.
"
१. रायहाणीसुविचचारि उद्देसा भाणिअच्छा' ते चैवम्:-" केहिं णं ते! ईसाणस्स देविंदरस, देवरण्णो सोमरस महारष्णो सोगा नाम रायहानी पण्णत्ता गोयमा ! सुमणस्त्र महायिमाणस्सा आहे, सपविसं० " इत्यादि पूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण च एकैक उदेशकोऽन्येतव्य इति ननु एता राजधान्यः किल सोमादीनां शक्रस्य, ईशानस्व सम्बन्धिनां खेोकपालानां प्रत्येकं चतत्र एकादशे कुण्डडवराभिधाने द्वीपे द्वीपसागरशयां पते उक्तं हि तत् संग्रहिण्या:कुंडेलनगर अभितरपासे होंति रायहाणीओ, सोलस उत्तरपासे सोलस पुण दक्खिणे पासे. जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं, सक्कस्त लोगपालाणं दक्खिणे सोलस हवंति."
१. प्र० उ०- राजधानी ओना संबंधां पण एक एक राजधानी संबंधी हकीकत पूरी थतां एक एक उद्देशक पूरो समजत्रो अने ए रीते राजधानीओना संबंधे चार उद्देशक पूरा समजवा, यावत्ए ने वरुण महाराजा मोटी व छे.
१. मूलच्छायाः स्फटिकावतंसकः, रत्नावतंसकः, जातरूपावतंसकः, मध्ये ईशानावतंसकः; तस्य ईशानावतंसकस्य महाविमानस्य पौरस्त्येन तिर्यग् असंख्येयामि योजनसानि व्यतित्र तत्र ईसागस्य देवेन्द्रस्य देवराजस्व सोमस्य महाराजस्य सुमनो नाम महाविमानं तम् अर्थत्रयोदशयोजनम्०, बघा शकस्य वचन्ता तथा ईशानस्यापि यावदनिका गाड़ा. चतुर्णाम् अपि छोकपालानां विमाने विमाने उद्देशकः अपि विमानेषु चत्वारः उद्देशा अपरिशेषाः, नवरम्-स्थित्याः नानात्वम्ः आयौ द्वौ त्रिभागोनौ पल्योपमौ धनदस्य भवतो द्वौ चैव द्वौ सत्रिभागों वरुणः पल्योपमं यथाऽपत्यदेवानाम्. २. राजधानीषु अपि चत्वारो उद्देशाः भणितव्याः, यावत्-महर्षिकः, याषत् - वरुणो महाराजः - अनु०
१. प्र० छाया : - कुत्र भगवन् ! ईशानस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सोना नाम राजधानी प्रज्ञप्ता ! गौतम! सुमनस्य महाविमानस्याऽधः, सपक्षे० २. कुण्डलनगस्याऽभ्यन्तरपार्श्वे भवन्ति राजधान्यः, षोडश उत्तरपार्श्वे षोडश पुनर्दक्षिणे पार्श्वे. या उत्तरस्यां षोडश ता लोकपालानाम् एकस सोकपालानां दक्षिणा पो भवन्तिः अनु
"
m
For Private & Personal Use Only
www.jainelibrary.org