________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक सक्के देविंदे, देवराया; सोमे, जमे, वरुणे, वेसमणे. ईसाणे दश देवो रहे छे:-देवेंद्र, देवराज शक्र; सोम, यम, वरुण, देविंदे, देवराया; सोमे, जमे, वरुणे, वेसमणे. एसा वत्तव्वया वैश्रमण अने देवेंद्र, देवराज ईशान; सोम, यम, वरुण अने सव्वेसु वि कप्पेसु एए चेव भाणिअव्वा. जे य इंदा ते य भा- वैश्रमण. ए बधी वक्तव्यता बधा य कल्पोमा जाणवी अने जे णियव्वा.
इंद्रो छे ते कहेवा. -सेवं भंते !, सेवं भंते ! त्ति.
-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे एम कही यावत्-विहरे छे.
भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुत्ते ततिअसये अट्ठमो उसे सम्मत्तो.
१. देववक्तव्यताप्रतिबद्ध एव अष्टमोद्देशकः, स च सुगम एव, नवरम्:-'सो-का-चि-प-ते-रू--ज-तु-का-आ' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि; वाचनान्तरे तु एतान्येव गाथायाम् , सा चेयम्:-" सोमे य कालवाले चित्त-प्पभ तेउ तह रूए चेव, जल तह तुरिअगई अकाले आउत्त पढमा ओ." एवं द्वितीयादयोऽप्यन्यूह्याः, इह च पुस्तकान्तरेऽयमर्थो दृश्यतेः-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीय-चतुर्थों तौ औदीच्येषु, चतुर्थ-तृतीयौ-इति. 'एसा वत्तव्वया सव्वेसु वि कप्पेसु एए चेव भाणिअव्व' ति एषा सौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या, सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्राऽपेक्षया उत्तरेन्द्रसंबन्धिनां लोकपालानां तृतीय-चतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैते एव सोमादयः प्रतिदेवलोकं याच्याः, नतु भवनपतीन्द्राणाम्-इव अपरापरे. 'जे य इंदा ते य भाणियन्वा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावात्,
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते अष्टम उद्देशके श्रीअभयदेवसूरिविरचित विवरणं समाप्तम्.
१. आठमा उद्देशकमा पण देव संबंधी ज वक्तव्यता छ अने आ (आठमो ) उद्देशक सरल ज छे. विशेष ए के, [' सो, का, चि, प, ते, रू, ज, तु, का, आ,'] आ अहीं कहेल दस अक्षरोवडे दक्षिण भवनपतिना इंद्रोना प्रथम लोकपालना नामो सूचव्यां छः सो-सोम, का
कालवाल, चि-चित्र, प-प्रभ, ते-तेज, रू-रूअ, ज-जल, तु-तुरियगइ-त्वरितगति, का-काल अने आ-आउत्त-आयुक्त बीजी वाचनामां तो बीजी वाचना. तें नामोने गाथामां ज जणायां छे, ते आ छ:-[ सोमें य, कालवाले, चित्त, प्पम, तेउ, तह रूए चेव, जल तह तुरियगई य काले आउत्त बीजा पुस्तकां पढमा उ'] ए प्रमाणे बीजा वगेरे पण जाणवा. बीजा पुस्तकमां तो आ प्रमाणे अर्थ देखाय छः-दक्षिणना लोकपालोमा प्रत्येक सूत्रमा जे बीजा जदो अर्थ. अने चोथा कह्या छे, ते ज उत्तरना लोकपालोमा चोथा अने त्रीजा छे. [ ' एसा वत्तव्वया सब्बेसु वि कप्पेसु एए चेव भाणिअव्व 'ति] ए-सौधर्म
अने ईशान संबंधे कहेली-वक्तव्यता इंद्रना निवासवाळा बधा य कल्योमा कहेवी. सनत्कुमारादि इंद्र-युगलो विषे पूर्वना इंद्रनी अपेक्षाए उत्तरना इंद्र संबंधी लोकपालोमां त्रीजो अने चोथो उलटी रीते कहेवो. तथा दरेक देवलोकमां आ 'सोम' वगेरेने ज कहेवा, पण भवनपतिना इंद्रोनी पेठे बीजा बीजा न कहेवा. [जे य इंदा ते य भाणियव्वा'] शक्र वगेरे दस इंद्रो कहेवा, कारण के छल्ला चार देवलोकोमा बे इंद्रो छे.
बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्योः दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः॥
१. मूलच्छायाः-शको देिवेन्द्रः,देवराजः; सौमः, यमः, वरुणः, वैश्रवणः; ईशानो देवेन्द्रः, देवराजः; सोमः, यमः, वरुणः, वैश्रवणः; एषा वक्तव्यता-सर्वेषु अपि कल्पेषु एते चैव भणितव्याः; ये च इन्द्रास्तेऽपि भणितव्याः. तदेवं भगवन् !, तदेवं भगवन् । इति अनु०
१. प्र. छायाः-सोमश्च कालपालश्चित्रः प्रभस्तेजस्तथा रूपश्चैव, जलस्तथा खरितगतिश्च काल आयुक्तः प्रथमास्तु-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.