________________
शतक ३. उद्देशक ८.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. -जहा नागकुमारिंदाणं एआए बत्तव्वयाए नेयव्वं एवं इमाणं -जेम नागकुमारोना इंदो संबंधे ए वक्तव्यताथी जणाधु नेयव्वं. सुवण्णकुमाराणं-वेणुदेवे, वेणुदाली, चित्ते, विचित्ते, तेम आ देवो संबंधे पण समजवु:-सुवर्णकुमारना उपरिओचित्तपक्खे, विचित्तपक्खे. विजुकुमाराणं-हरिकंत, हरिस्सह, वेणुदेव, वेणुदालि, चित्र विचित्र, चित्रपक्ष अने विचित्रपक्ष-छे. पभ, सप्पभ, पभकंत, सुप्पभकंत. अग्गिकुमाराणं-अग्गिसीह, विद्युत्कुमारोना उपरिओ-हरिकान्त, हरिसह, प्रभ, सुप्रभ, प्रभाअग्गिमाणव, तेउ, तेउसीह, तेउकंत, तेउप्पभ. दीवकुमाराणं- कान्त अने सुप्रभाकान्त-छे. अग्निकुमारोना उपरिओ-अग्निसिंह, पुण्ण, विसिट्ट, रूअ, रूअंस, रूअकंत, रूअप्पभ. उदहिकु- अग्निमाणव, तेजस् , तेजःसिंह, तेजःकान्त अने तेजःप्रभ-छे. माराणं-जलकंते, जलप्पभ, जल, जलरूअ, जलकंत, जलप्पभ. द्वीपकुमारोना उपरिओ-पूर्ण, विशिष्ट, रूप, रूपांश, रूपकांत दिसाकुमाराणं अमिअगई, अमिअवाहणे, तुरिअगई, खिप्पगई, अने रूपप्रभ-छे. उदधिकुमारोना उपरिओ-जलकान्त, जलप्रभ, सीहगई, सीह विक्कमगई. वाउकुमाराणं, वेलंब, पभंजण, काल, जल, जलरूप, जलकान्त अने जलप्रभ-छे. दिक्कुमारोना महाकाल, अंजण, रिट्ठ. थंणिअकुमाराणं-घोस, महाघोस, उपरिओ-अमितगति, अमितवाहन, त्वरितगति, क्षिप्रगति, सिंहआवत्त, वियावत्त, नंदिआवत्त, महानंदिआवत्त. एवं भागिअव्वं गति अने सिंहविक्रमगति-छे. वायुकुमारोना उपरिओ-लंब' जहा असुरकुमारा.
प्रभंजन, काल, महाकाल, अंजन अने रिष्ट-छे. स्तनितकुमारोना उपरिओ-घोष, महाघोष, आवर्त, व्यावर्त, नंदिकावर्त अने
महानंदिकावर्त-छे. ए प्रमाणे बधुं असुरकुमारोनी पेठे कहे. -सो० का०चि० प० ते० रू० ज० तु. का. आ. -दक्षिण भवनपतिना इंद्रोना प्रथम लोकपालोना नामो
आद्याक्षरे आ प्रमाणे छे:-सो-सोम, का-कालवाल, चि-चित्रप-प्रभ, ते-तेजस् , रू-रूप, ज-जल, तु-त्वरितगति, का,
काल अने आ-आयुक्त. ३. प्र०—पिसायकुमाराणं पुच्छा ?
३. प्र०—हे भगवन् ! पिशाचकुमारो उपर अधिपतिपणुं
भोगवता केटला देवो छ ? ३. उ०-गोयमा ! दो देवा आहेवचं, जाव-विहरंति, ३. उ०-हे गौतम ! तेओ उपर अधिपतिपणुं भोगवता तं जहाः
यावत्-बे बे देवो छ:-काल अने महाकाल, सुरूप भने काले य महाकाले सुरूव-पडिरूव-पुण्णभदे य, प्रतिरूप, पूर्णभद्र अने अमरपति माणिभद्र, भीम अने महाभीम, अमरवई माणिभद्दे भीमे य तहा महाभीमे.
किंनर अने किंपुरुष, सत्पुरुष अने महापुरुष, अतिकाय अने किन्नर-किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे, महाकाय, गीतरति अने गीतयश, ए बधा वानव्यन्तर देवोना 'अइकाय-महाकाए गीअरई चेव गीअजसे. एए वाणमंतराणं इंद्रो छे. देवाणं.
जोइसिआणं देवाणं दो देवा आहेवच्चं जाव विहरन्ति, तं -ज्योतिषिक देवोनी उपर अधिपतिपणुं भोगवता बे बे जहा-चंदे य, सूरे य.
देवो यावत्-विहरे छे:-चंद्र अने सूर्य, ४. प्र०-सोहम्मी-साणेसु णं भंते ! कप्पेसु कइ देवा ४. प्र०—हे भगवन् ! सौधर्म अने ईशान करूपमा माहवचं जाव विहरंति ?
अधिपतिपणुं भोगवता यावत्-केटला देवो रहे छे ? ४. उ०-गोयमा! दस देवा जाव-विहरंति, तं जहा:-. ४. उ०—हे गौतम ! त्यां अधिपतिपणुं भोगवता यावत्
१. मूलच्छायाः-यथा नागकुमारेन्द्राणाम् अनया वक्तव्यतया ज्ञातव्यम् , एवम् एषां ज्ञातव्यम् , सुवर्णकुमाराणाम्-वेणुदेवः, वेणुदालिः, चित्रा, विचित्रः, चित्रपक्षः, विचित्रपक्षः, विद्युत्कुमाराणाम्-हरिकान्तः, हरिसहः, प्रभः, सुप्रभः, प्रभकान्तः, सुप्रभकान्तः; अग्निकुमाराणाम्-अग्निसिंहः, अग्निमाणवः, तेजः, तेजःसिंहः, तेजस्कान्तः, तेजःप्रभा द्वीपकुमाराणाम्-पूर्णः, विशिष्टः, रूपः, रूपांशः, रूपकान्तः, रूपप्रभः; उदधिकुमाराणाम्जलकान्तः, जलप्रभः, जलः, जलरूपः, जलकान्तः, जलप्रमः, दिक्कुमाराणाम्-अमितगतिः, अमितवाहनः, तूर्यगतिः, क्षिप्रगतिः, सिंहगतिः, सिंहविक्रमगतिः, वायुकुमाराणाम्-वेलम्बः, प्रभजनः, कालः, महाकालः, अञ्जनः, रिष्टः, स्तनितकुमाराणाम्-घोषः, महाघोषः, आवर्तः, व्यावर्तः, मन्द्यावर्तः, महानन्द्यावर्तः, एवं भणितव्यम् , यथा असुरकुमाराः, सोमः, कालपालः, चित्रः, प्रभः, तेजः, रूत(प):, जलः, तूर्यगतिः, कालः, आयुक्तः पिशाचकुमाराणां पृच्छा ? गौतम! द्वौ देवा आधिपत्यं यावत्-विहरन्ति, तद्यथा:-कालश्च महाकालः सुरूप-प्रतिरूप-पूर्णभद्राश्व, अमरपतिः मणिभद्रो भीमश्च तथा महाभीमः. किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा महापुरुषः, अतिकायो महाकायो गीतरतिश्चैव गीतयशाः-एते वानव्यन्तराणां देवानाम् . ज्योतिष्काणां देवानां द्वौ देवी आधिपत्यं यावत्-विहरन्ति, तद्यथाः-चन्द्रश्च, सूर्यश्च. सौधर्मे-शानयोर्भगवन् ! कल्पयोः कति देवा आधिपत्यं “मावत-बिहरन्ति गौतम | दश देवा यावत्-विहरन्ति, तयथाः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org