________________
शतक ३.-उद्देशक ९.
राजगृह.-इंद्रियविषयना केटला प्रकार ?-पांच-जीवाभिगम.-विहार.
१. प्र०-रायगिहे जाव--एवं वयासी:-कइविहे गं भंते! १. प्र०-राजगृह नगरमां यावत्-आ प्रमाणे बोल्या के:(सो)इंदियविसर पण्णत्ते?
- हे भगवन् ! इंद्रियोना विषयो केटला प्रकारना कह्या छे ? १. उ०-गोयमा । पंचविहे इंदियविसए पण्णत्ते, तं १. उ०—हे गौतम ! इंद्रियोना विषयो पांच प्रकारना जहाः--सोतिदियविसए जीवाभिगमे जोइसियउद्देसओ नेयव्यो कह्या छे, ते आ प्रमाणे:-श्रोत्रइंद्रियनो विषय इत्यादि. आ संबंधे अपरिसेसो.
जीवाभिगम सूत्रमा कहेलो आखो ज्योतिषिक उद्देशक जाणवो.
भगवंत-अज्जसुहम्मसामिपणीए सिरीभगवईसुत्ते ततिअसये नवमो उदेसो सम्मत्तो. १. देवानां चाऽवधिज्ञानसद्भावेऽपि इन्द्रियोपयोगोऽपि अस्ति, इत्यत इन्द्रियविषयं निरूपयन् नवमोद्देशकम् आहः'रायागहे' इत्यादि. 'जीवाभिगमे जोइसियउद्देसओ नेयवो' ति स चायम्:--" सोइंदियविसये, जाव- फासिंदियविसए; सोइंदियविसए णं भंते ! पोग्गलपरिणामे कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहाः-सुभिसद्दपरिणामे य, दुभिसहपरिणामे य." शुभाशुभशब्दपरिणाम इत्यर्थः, " चक्खिदियविसए पुच्छा ? गोयमा ! दुविहे पन्नत्ते, तं जहाः-सुरूवपरिणामे य, दुरूवपरिणामे य. घाणिंदियविसये पुच्छा ? गोयमा । दुविहे पण्णत्ते, तं जहा:-सुभिगंधपरिणामे य, दुभिगंधपरिणामे य. एवं जिभिदियविसए, सुरसपरिणामे य, दुरसपरिणामे य. फासिदियविसए पुच्छा ! सुहफासपरिणामे य, दुहफासपरिणामे य." इत्यादि वाच्यम्. वाचनान्तरे चः-"इंदियौविसए, उच्चावय-सुभिणो" त्ति दृश्यते, तत्र इन्द्रियविषयसूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्:"से ऐंणं भंते। उच्चावरहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया ? हंता, गोयमा!." इत्यादि, 'सुभिणो त्ति, इदं सूत्रं पुनरेवम्:--" से जूणं भंते । सुभिसद्दपोग्गला दुब्भिसदत्ताए परिणमंति ? हंता, गोयमा !." इत्यादि.
. भगवत्सुधर्मखामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते नवम उद्देशके श्रीअभयदेवमरिविरचितं विवरणं समाप्तम्.
१. मूलच्छायाः-राजगृहे यावत्-एवम् अवादीत:-कति विधो भगवन् । (श्रोत्र) इन्द्रियविषयः प्राप्तः। गौतम। पचविधः इन्द्रियविषयः प्राप्तः, तद्यथाः-श्रोत्रेन्द्रियविषयो जीवाऽभिगमे ज्योतिषिकोदेशको ज्ञातव्योऽपरिशेषः-अनु०
१. प्र.छायाः-श्रोत्रेन्द्रियविषयः, यावत्-स्पर्शेन्द्रियविषयः. श्रोत्रेन्द्रियविषयो भगवन् । पुद्गलपरिणामः कतिविधः प्रज्ञप्तः ? गौतम । विविधः प्राप्तः, तद्यथा:-सुरभिशद्वपरिणामश्च, दुरभिशद्वपरिणामश्च, २. चक्षुरिन्द्रियविषये पृच्छा! गौतम! द्विविधः प्रज्ञप्तः, तद्यथाः-सुरूपपरिणामष, दूरूपपरिणामश्व, घ्राणेन्द्रियविषये पृच्छा! गौतम! द्विविधः प्रज्ञप्तः, तद्यथाः-सुरभिगन्धपरिणामथ, दुरभियन्धपरिणामथ. एवं जिवेन्द्रियविषयः सुरसपरिणामब, दूरसपरिणामश्च स्पर्शेन्द्रिय विषये पृच्छा? सुखस्पर्शपरिणामश्च, दुःखस्पर्शपरिणामश्च. ३. इन्द्रियविषयः, उच्चावच-सुरभी..४. तद् नूनं भगवन् ! उचाऽवचैः शद्वपरिणामैः परिणममाणाः पुद्गलाः परिणमन्ति इति वक्तव्यं स्यात् । हुन्त, गौतम | ५. तद् नूनं भगवन् । सुरभिशब्दपुर्ला दुरभिशब्दतया परिणमन्ति ? हुन्त, गौतम :-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org