________________
३.देशक ७.
चर्मस्वामिप्रणीत भगवधीसून,
9
"
,
हे या सुपष्णकुमारा, सुचण कुमारीओ दीवकुमारा, दीवकु सुवर्णकुमारीओ द्वीपकुमारो, डीनकुमारीशो, दिकुमारो दि मारीओ; दिवाकुमारा, दिसाकुमारीभोवणयंत्र यागनं ओ, वागस्यानयंतरीओ राधा या प्रकारना बजा प ओ जे या तप्पगारास ते तमचित्रा, जब विथा देवो भी भक्तिकाव्य ( तेना पक्षमा अने तेने सां दीवे मंदर पाल दाहिनेणं जाई इमाई समुप्पांति, व्हेनारा) यावत् छे जंबूईप नमना द्वीपमा मंदर पतनी तं जहाः अयागरा इवा, तयागराइबा, बागरा इवा, दक्षिणे जे आ उत्पन्न थाय छे:- लोटानी खाणो; रांगानी - कलाइनीएवं सीसागरा या हिरण्णागरा या सुपण्णागराण, खाणो, तांबानी खाणे, सीवानी खाणो, हिरण्यनी सोनानी, रयणागरा इ वा, बइरागत इया, वसुहारा इवा, हिरण्यवासा रानी, अने वज्रनी खाणो, वसुधारा, हिरण्यती, सुवर्णनी, दरवासा वा रानी, पञ्जनी घरेणांनी, पांडानी फुडनी फनी बीननी आभरणवासा इवा, पत्तवासा इवा, पुष्पवासा इवा, पल माळानी, वर्णनी, धूनी, गंधनी भने खनी पओ तथा वासा इवा, बीअवासा इवा, महवासा इवा, वण्यवासा ओही के बधरे हिरण्यनी, सुदर्शनी, रत्ननी, बज्र, अभर्णनी, इया, चुप रचातापनी पुष्पनी, फळती, बीवनी मनी चूर्णनी हिरण्डी इ या सुट्टी वा रीवा, गंवनी, वखनी, भाजननी अने क्षीरनी दृष्टि सुकाळ, दुबळ बुट्टी इवा, आभरणवुट्ठी इवा, पत्तबुट्टी इवा, पुप्फ सोंवरत, मोंवारत, मिक्षानी समृद्धि, मिक्षानी हानि, खरीदी, बुट्टी या फलबुट्टी, मी वेचाण, घी अने गोल कोरेनुं संचर, अनाजने संघर तथा वा, बुट्टी इवा, चुण्णवुड्डी इ वा, गंधवुट्ठी इ वा, वत्थवुट्ठी निविओ, निधानो, घणां जूनां नष्ट धणिवाळां, जेनी संभाळ करनारा या भावा, खीरपुडी या काला या जण बोछा छे एवं प्रहीन मार्गचाळ जेन धनिनां गोत्रोनां परो दुखाला वा अपवाद वा महया वासुभिक्सा या विर थयां छे एवं नवभितां जेनी संभाल करनार जनो दुभिपसा या कविया पा, सचिही या संनिपया नामशेष एव जैन धणिनां गोत्रोन जे नामशेष के ए इवा, नही इवा, निहाणाई वा, चिंरपोराणाई वा, पही अने सिंगोडाना घाटवाळा मार्गमां, तरभेदामां, चोकमा, चत्त्ररमां, णसामिआईं वा, पहीणसेउआई वा, पहीणमग्गाणि वा चार शेरीओ ज्यां भेगी थाप एवा मार्गमां, राजमार्गमां अने पणिगोचागाराएं या उच्छामि वा उच्छष्णसेउ सामान्य मार्गेीमां, नगरनी पाणीनी खानां गटरोमां, मसाणनों, आई वा, उच्छण्णगोत्तागाराई वा, सिंघाडग-तिग-चक्क- पहाड़ उपरना घरमां, गुफामां, शांतिघर-धर्म किया करवाना चन्चर चतुम्मुह महापह पहेसु था, नगरनिवणे वरा, सुसान ठेकाणा मां, पहाउने कोतरीने बनावे चरम, समाने स्थाने अने गिरि-कंदर-संति- सेलो-पाग-भागहेतु संनिषिखचाई चि रहेवाना घरमा राखेको टालो रूपियानां निधानो अने दाटेली इन्ति न ताई सकस्स देविंदरस, देवरगो वेसमगस्त महा- लाखो रूपियानी दोस्त, ए बधुं देवेंद्र देवराज शक्रना वैश्रमण रण्णो अन्नायाइं, अदिट्ठाई, असुआई, अस्सु (मु) आई, अवि- महाराजाथी, के वैश्रमणकायिक देवोथी अजाण्युं नथी, अगजोयुं voters; तेसिं वा वेसमण काइआणं देवाणं. सकस्स देविंदस्त, नथी, अणसांभळ्युं नथी, अणसमरेल नथी अने अविज्ञात नथी. देवरणो समस्त महारण्गो इमे देवा अहावचाऽभिण्णाया देवेंद्र, देवराज शकना वैश्रमण महाराज आ देवो अपरूप होत्था, तं जह: - पुण्णभद्दे, माणिभद्दे, सालिभद्दे, सुमगमद्दे, अभिमत छे:- पूर्णभद्र, माणिभद्र, शालिभद्र, सुमनोभद्र, चक्र, पके, रक्खे, पुण्गरक्खे, स (पं) व्वाणे, सध्वजसे, सम्यकाने, रक्ष, पूर्णरक्ष, सद्-न, सर्वेपशाः, सर्वकाम, समृद्ध, अमोच अने
,
,
-
१. छायामाराः तथाप्रकाराः सर्वे ते तद्भक्तिकाः यावत् तिष्ठन्ति पर्वतस्य दक्षिणेन यानि इमानि समुत्पद्यन्ते, तद्यथाः -अयआकरा इति वा, करा इति ना, ताम्राकरा इति वा, हिरण्याssारा इ.ते वा, सुवर्णीऽऽकरा इति वा, रत्नाकरा इति वा, वज्राऽऽकरा इति वा; वसुधाग इति वा, हिरण्यवर्षः इति वा, सुवर्णवर्ष इति वा, रत्नवी इति वा, वज्रवर्ष इति वा, आभरणवर्ष इति वा पत्र
कुमाराः कुमार्यः दिक्कुमाराः दिवकुना मादयन्तराः वानम्य जम्बूई पे द्वीपे मन्दरस्य सीसकाऽऽकरा इति वा,
इति वा, पुष्पवर्ष इति वा, फलवर्षी इति वा, बीजवर्ष इति वा, माल्यवर्षी इति वा, वर्णवर्ष इति वा, चूर्णवर्ष इति वा, गन्धवर्ष इति वा, वस्त्रवर्षी हावा हिरण्यः इति वा इति वा रत्नदृष्टि इति वा यष्टिः इति या, आभरण इति वा पत्रष्टि इति वा पुष्टि इते बा फंसटिइति जटिया इति यावते वा चूर्णवृष्टि इति वा गन्यदृष्टिः इति वा दृष्टिः इति वा भाजनवृष्टिः इति या वादाला इति यायाति या महाषइति वा सुनिक्षा इति वा, दुनिया इति
"
इति
वा, संनिधयः इति वा, संनिचया इति वा, विश्रयः इति वा, निधानानि इते वा चिरपुगणानि इति वा, प्रहीणखा नेकानि इति वा, प्रहीणसेच कानि इसेवा, प्रहीणमागीणि इति दक्ष, प्रहीयगोत्रागाराणि इति वा; उत्सवस्वामिनि इति वा उारान्न से चकानि इति वा, उत्सन्नगोत्रागाराणि इति वा, शृङ्गात्रिका या मानवकन्दरा-शान्ति स्थान नगृहेषु संनिचिप्तानि विछन्ति न यानि शकस्य देवेन्द्र देवराजस्य श्रवणस्य महाराजस्य अज्ञातानि अनि अधुवानि अस्मृतानि अविज्ञातानि येषां या वैश्रवगायिकानां देवानाम् शकस्य देवेन्द्रस्य देवराजस्य वैधवणस्व गद्दाराजस्व इमे देवा यथाऽसाभिज्ञाता अभवन् तयाः -पूर्णमदः, मणिभद्रः, पेद्रः च रथाः पूर्णरक्ष, सद्वानः सर्वधाः सर्वकामः - अनु०
२
·
Jain Education International
1
For Private & Personal Use Only
,
www.jainelibrary.org