________________
औरायचन्द्र-जिनागमसँग्रह
शेतक ३. उदेशक ७. पाहा इवा, पव्वाहा इवा, गामवाहा इवा, जाव-संनि- ( पहाड विगेरेमांथी पाणीनी उत्पत्ति), उदकोत्पील (तळाव सवाहा इ वा; पाणक्खया, जाव-तेसिं वा वरुणकाइआणं वगेरेमां पाणीनो समूह ), अपवाह (पाणी- थोडं वहेवू), देवाणं. सक्कस्स णं देविंदस्स, देवरण्णो वरुणस्स महारण्णो जाव- पाणीनो प्रव.ह, गामर्नु तणाई जवं, यावत्-संनिवेशन तणाई अहानथाऽभिण्णाया होत्था, तं जहा:-ककोडए, कद्दमए, अंजणे, जQ, प्राणक्षय, ए बधा वरुण महाराजाथी अथवा वरुणकायिक संखवालए, पुंडे, पलासे, मोए, जए, दहिमुहे, अयंपुले, काय- देवोधी अजाण्या नथी. देवेंद्र देवराज शकना वरुण महाराजाने रिए. सफस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो देसूणाई आ देवो अपत्यरूप अभिमत छे:-कर्कोटक, कर्दमक, अंजन, दो पलिओवमाई ठिई पण्णत्ता, अहावचाभिण्णायाणं देवाणं एगं शंखपालक, पुंड, पलाश, मोद, जय, दधिमुख, अयंपुल अने पलिओवमं ठिई पण्णत्ता, एमहिडीए, जाव-वरुणे महाराया. कातरिक. देवेंद्र देवराज शक्रना वरुण महाराजानी आवरदा बे
पल्योपम करतां कांइक ओछी कही छे अने तेना अपत्यरूप देवोनी आवरदा एक पल्योपमनी कही छे-एवी मोटी ऋद्धिवाळो
यावत्-वरुण महाराजा छे. ३. ' अइवास' त्ति अतिशयवर्षाः-वेगवद्वर्षणानि इत्यर्थः, ' मंदवास ' ति शनैर्वर्षणानि, 'सुवट्टि 'त्ति धान्यादिनिष्पत्तिहेतुः, 'दुवुद्धि' त्ति धान्याद्यनिष्पत्तिहेतुः, 'उदभेद ' त्ति उदकोद्भेदाः-गिरितटादिभ्यो जलोद्भवाः, ' स्पीला:-तडागादिषु जलसमूहाः, 'उच्चाह 'त्ति अपकृष्टानि-अल्पानि उदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः. इह प्राणक्षयादयो जलकत्ता द्रष्टव्याः. 'ककोडए' त्ति कर्कोटकाभिधानोऽनुवेलंधरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिशि अस्ति-तनिवासी नागराजः ' कर्कोटकः ''कदमए 'त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतः, तत्र कर्दमको नाम नागराजः. ' अंजणे 'त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽअनाभिधानः, “ संखवालए ' त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालको नाम; शेषास्तु पुण्ड्रादयोऽप्रतीता इति.
३. [ ' अइवास' ति ] अतिवर्षा-घणो वरसाद-वेगपूर्वक वरसतो वरसाद, [ ' मंदवास' ति] धीमो वरसाद, [' सुवुद्धि' ति] विगेरे. सुवृष्टि-अनाज वगेरेनो सारो पाक थाय एवो वरसाद, ['दुवुट्टि 'त्ति ] दुर्वृष्टि-अनाज वगेरेने न पकावी शके तेवो वरसाद, [ ' उदभेद 'त्ति]
उदकोद्भेद-पहाडनी तळेटी वगेरे ठेकाणेथी पाणी- निसर, [' उदप्पील' ति] उदकोत्पील (ड)-तळाव वगेरेमां भरेला पाणीना समूहो, [' उव्वाह ' ति] अपवाह-पाणीना थोडा थोडा रेलाओ, पाणीना वधारे वधारे रेलाओ ते प्रवाह, आ स्थळे प्राणक्षय ' वगेरेनुं कारण पाणी समज. [' ककोडए ' ति] लत्रण समुद्रमां ईशान खूणामां अनुवेलंधर नामे नागराजनो आवासरूप (रहेठाणरूप) कर्कोटक नामे पहाड छे तेथी ते पहाडमा रहेनार नागराज पण 'कर्कोटक' कहेवाय छे, [ 'कद्दमए 'त्ति ] ते ज प्रमाणे अग्निखूणामां विद्युत्प्रभ नामे पहाड छे, तेमां
'कर्दमक ' नामे नागराज रहे छे, [' अंजणे 'त्ति ] वेलंब नामना वायुकुमारना राजानो · अंजन' नामनो लोकपाल छे. [ संखवालए 'त्ति] नानी. धरण नामना नागराजनो 'शंखपालक ' नामनो लोकपाल छे. पुंड वगेरे बाकी वधा तो (अमारा) जाण्यामा नथी.
बगेरे.
वैश्रमण, ६. प्र०-काहि णं भंते ! सक्कस्स देविंदस्स, देवरणो ६. प्र०—हे भगवन् ! देवेंद्र देवराज शक्रना वैश्रमण वेसमणस्स महारण्णो वग्गू नामं महाविमाणे पण्णत्ते ? महाराजानुं वल्गु नामनुं महाविमान क्या कह्यु छ !
६. उ०-गोयमा । तस्स णं सोहम्मवडिसयस्स महाविमा- ६.उ.-हे गौतम ! तेनुं बिमान, सौधर्मावतंसक नामना णस्त उत्तरेणं महा सोमस्स महाविमाण-रायहाणिवत्तव्वया महाविमाननी उत्तरे छे. आ संबंधे बधी हकीकत सोम महाराजानी तहा नेयध्वा, जाव-पासायवडेंसया. सक्कस्स णं देविंदस्स, पेठे जाणवी अने ते यावत्-राजधानी तथा यावत्-प्रासादावतंसक देवरणो बेसमणस्स इमे देवा आणा-उववाय-वयण-निद्देसे संबंधे पण तेम ज जाणवु. देवेंद्र, देवराज शक्रना वैश्रमण चिट्ठति, तं जहा:-वेसमणकाइआ इ वा, वेसमणदेवयकाइआ महाराजानी आज्ञामां, उपपातमां, कहेणमां अने निर्देशमां आ
देवो रहे छे:-वैश्रमणकायिक, वैश्रमणदेवकायिक, सुवर्णकुमारो,
१. मूलच्छायाः-अपवाहा इति षा, प्रवाहा इति वा, प्रामवाहा इति वा, यावत्-संनिवेशवाहा इति वा प्राणक्षयाः, यावत्-तेषां वा वरुण. कायिकानां देवानाम् . शकस्य देवेन्द्रस्य, देवराजस्य वरुणस्य महाराजस्य यावत्-यथाऽपत्याऽभिज्ञाता अभवन् , तद्यथाः-कर्कोटकः, कर्दमक, अञ्जनः, शरखपालकः, पुण्डः, पलाशः, मोदः, जयः, दधिमुखः, अयं पुलः, कातरिकः, शकस्य देवेन्द्रस्य, देवराजस्य वरुणस्य महाराजस्य देशोने के पल्योपमे स्थितिः प्रज्ञप्ता, यथाऽपल्याऽभिज्ञातानां देवानाम् एकं पल्योपमं स्थितिः प्रज्ञप्ता, एवं महर्षिकः, यावत्-वरुणो महाराजः. २. कुत्र भगवन् ! शक्रस्य देवेन्द्रस्य देवराजस्य वैश्रमणस्य महाराजस्य बल्गु नाम महाविमानं प्रज्ञप्तम् ? गौतम ! तस्य सौधर्मावतंसकस्य महाविमानस्य उत्तरेण यथा सोमस्य महाविमान-राजधानीवक्तव्यता तथा ज्ञा(ने)तन्या, यावत्-प्रासादावतंसकाः शक्रस्य देवेन्द्रस्य देवराजस्य वैश्रमणस्य इमे देवा आशा-उपपातबचन-निदेशे तिष्ठन्ति, तद्यथाः-वैश्रमणकायिका इति वा, वैधमणदेवताकायिका इति वाः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.