________________
शतक ३. उदेशक ७.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, .. ४. उ०-गोयमा । सोहम्मवडिंसयस्स महाविमाणस्स ४. उ०--हे गौतम ! सौधावतंसक नामना गहाविभीन दाहिणे सोहम्मे कप्पे असंखेन्जाइं जोयणसहस्साई वीईवइत्ता दक्षिणे सौधर्म कल्प छे. त्यांथी असंख्य हजार योजनो मुका एत्थ णं सक्कस्स देविंदस्स, देवरण्णो जमरस महारो वरसिट्टे पछी-अही-देवेंद्र, देवराज शक्रना यम महारामानुं यरशिष्ट नामर्नु नामं विमाणे पण्णत्ते:-अद्धतेरसजोयणसयसहस्साइं, जहा महाविमान का छे. तेनी लंबाई अने पहोळाई सारा बार लाख सोमस्स विमाणं तहा जाव-अभिसेओ; रायहाणी तहेव, जाव- योजननी छे, इत्यादि वधुं सोमना विमाननी पेठे जाण अने पासायपंतीओ; सकस्स णं देविंदस्स, देवरण्णो जमस्स महारण्णो यावत्-अभिषेक, राजधानी अने प्रासादनी पंक्तिओ संबंधे पण इमे देवा आणा, जाव-चिट्ठति; तं जहा-जमकाइया इवा, ते ज रीते समजg, देवेंद्र देवराज शक्रना यम महाराजानी आजमदेवकाइया इ वा; पेयकाइया इ वा, पेयदेवयकाइआ इ वा; ज्ञामां यावत् आ देवो रहे छे:-यमकायिक, यमदेवकायिक असुरकुमारा, असुरकुमारीओ; कंदप्पा, निरयवाला, आभियोगा, प्रेतकायिक, प्रेतदेवकायिक, असुरकुमार, असुरकुमारीओ, कंदर्पो, जे यावण्णे तहप्पगारा सव्वे ते तब्भत्तिगा, तप्पक्खिया, तभा- नरकपालो, अभियोगो अने तेवा प्रकारना बीजा पश बधा देवो रिया सक्कस्स देविंदस्स, देवरण्णो जमस्स महारण्णो आणाए तेनी भक्तिवाळा, तेना पक्षवाळा अने तेने तात्रे रहेनारा छेजाव-चिट्ठति; जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं जाई ते बधा देवेंद्र देवराज शक्रना यम महाराजानी आज्ञामां यावत् इमाई समुप्पज्जति, तें जहा:-डिबा इवा, डमरा इवा, कलहा रहे छे. जंबूद्वीप नामना द्वीपमा मदर पतनी इ वा, बोला इवा, खारा इवा, महाजुद्धा इवा, महासंगामा उत्पन्न थाय छे:--डियो, डमरो, कलहो, बोलो, खरो, महायुद्धो इ वा, महासत्थनिवडणा इवा, एवं महापुरिसनिवडणा इवा, 'महासंग्रामो, महाशस्त्रनिपतनो, ए प्रमाणे हापुरुषनां मरणो, महारहिरनिवडणा इवा, दुभआ इवा, कुलरोगा इवा, महारुधिरनां निपतनो, दुर्भूतो, कुलरोगो, ग्रामरोगो, मंडलरोगो, गामरोगा इवा, मंडलरोगा इवा, नगररोगा इवा, सीस- नगररोगो, माथानो दुखावो, आंखनी पीडा, काननी वेदना, वेअणा इ वा, अच्छिवेअणा इ वा, कण्णवेअणा इ वा, नहवेअणा नखनो रोग, दांतनी पीडा, इंद्रग्रहो-इंद्रना वळगाडो, स्कंदग्रहो, इ वा, दंतवेअणा इ वा, इंदग्गहा इ वा, खंदग्गहा इवा, कुमारग्रहो, यक्षग्रहो, भूतग्रहो, एकांतरिओ ताव, बेआंतरिओ कुमारग्गहा इ वा, जक्खग्गहा इ वा, भूअग्गहा इवा, एगाहिआ ताव, त्रण आंतरिओ ताव, चोथीओ ताव, उद्वेगो, खांसी. श्वानइ वा, बेयाहिआ इ वा, तेयाहि आ इ वा, चाउत्थहि आ इ वा; दम, बळनाशक ताव, दाह, शरीरना अमुक भागोनुं सडवू, अजी. उबेयगा इवा, कसा इवा, सासा इ वा, जरा इ वा, दाहा रण, पांडुरोग, हरस, भगंदर, छातीनुं शूळ, माथानुं शूळ, योनिनु इ वा, कच्छको हा इ वा, अजीरया, पंडुरोगा, हरिसा इ वा, शूळ, पडखानुं शूळ, काखनुं शूळ, गामनी मरकी, खेट, कर्बट, भगंदरा इ चा, हि अयसूला इ वा, मत्थयसूला इवा, जोणिसूला द्रोणमुख, मडंब, पट्टन, आश्रम, संबाध, अने सन्निवेशनी मरकी, इ वा, पग्ससूला इ वा, कुच्छिसूला इ वा, गाममारी इ वा, प्राणक्षय, जनक्षय, कुलक्षय, व्यसनभूत अनार्य (पापरूप) नगरमारी इ वा, खेडमारी इ वा, कव्वडमारी इ वा, दोणमुह- अने तेवा ज प्रकारना बीजा बधा पण-ते बधा, देवेंद्र देवराज मारी इवा, मडम्बमारी इवा, पट्टणमारी इ वा, आसममारी इवा, संवाहमारी इ वा, सण्णिवेसमारी इवा, पाणक्खया, जणक्खया, धणक्खया, कुलक्खया, वसणभूआ अणारिया, जे यावि अने तहप्पगारा ण ते सक्कस्स देविंदस्स, देवरण्णो जमस्स
देवेन्द्रस्य, देवराजस्य बाल तथैव, यावत्-प्रासादायका इति वा; प्रतय
१. मूलच्छायाः-गौतम ! साधाऽवतंसकस्य महाविमानस्य दक्षिणेन सौधर्मे कल्पे भसंख्येयानि योजनसहस्राणि न्यतिव्रज्य अत्र शकस्य देवेन्द्रस्य, देवराजस्य यमस्य महाराजस्य वरशिष्टं नाम विमानं प्रज्ञप्तम्:-अर्धत्रयोदशयोजनशतसहस्राणि, घथा सोमस्य विमानं तथा यावत्-अभिषेकः, राजधानी तथैव, यावत्-प्रासादपतयः शक्रस्य देवेन्द्रस्य, देवराजस्य यमस्य महाराजस्य इमे देवा आज्ञायां यावत्-तिष्ठन्ति, तद्यथा:-यमकायिकाः इति वा, यमदेवकायिका इति वा; प्रेतकायिका इति या, प्रेतदेवताकायिका इति वा; अमुरकुमारा:, असुरकुमायः, कन्दपीः, निरयपालाः, आभियोगाः; ये चाप्यऽन्ये तथाप्रकाराः सवें ते तद्भक्तिकाः, तत्पाक्षिकाः, ताथः शकस्य देवेन्द्रस्य, देवराजस्य यमस्य महाराजस्य आज्ञायां यावत्-तिष्ठन्ति. जम्बूदीपेद्वीपे मन्दरस्य पर्वतस्य दक्षिणेन यानि इमानि समुत्पद्यन्ते, तद्यथा:-डिम्बा इति वा, डमरा इति वा, कलहा इति वा, बोला इति वा, क्षारा इति वा, महायुद्धानि इति वा, महासंग्रामा इति वा, महाशन नियतनानि इति वा, एवं महापुरुषनिपतनानि इति वा, महारुधिरनिपतनानि इति वा, दुभूता इति वा, कुलरोगा इति वा, प्रामरोगा इति वा, मण्डलरोगा इति वा, नगररोगा इति वा, शीर्षवेदना इति वा, अक्षिवेदना इति वा, कर्णवेदना इति वा, नस वेदना इति वा, दन्तवेदना इति वा, इन्द्रग्रहा इति षा, स्कन्दप्रदा इति वा, कुमारग्रहा इति वा, यक्षग्रहा इति वा, भूतग्रहा इति वा, एकाहिका इति वा, यहिका इलि वा, व्यहिका इति वा, चतुरहिका इति वा; उद्वेजका इति वा, कासा इति बा, श्वासा इति वा, ज्वरा इते वा, दाहा इति वा, कक्षाकीचा इति चा, अजीर्णकाः, पाण्डुरोगाः, अर्शा-हसा इति षा, भगन्दरा इति वा, हृदयशूलानि इति वा, मस्तकशूलानि इति वा, योनिशूलानि इति वा, पार्श्वशूलानि इति वा, कुक्षिशूलानि इति वा प्राममारी इति वा, नगरमारी इति वा, खेटमारी इति वा, कीटमारी इति वा, द्रोणमुखमारी इति वा, मडम्बमारी इति वा, पट्टनमारी इति वा, भाषममारी इति वा, संबाधमारी इति वा, संनिवेशमारी इति वा; प्राणक्षयाः, जनक्षयाः, धनक्षयाः, कुलक्षयाः, व्यसनभूता अनार्याः, ये चाऽपि अभ्ये तथाप्रकारा न ते पास देवेन्द्रस, देवराजस्य यमसः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org