________________
• श्रीरायचंन्द्र - जिनागमसंग्रहे
हरिणो अन्नाया, सिं वा जमकाइयाणं देवाणं. सकस्स देविं दस्त, देवरण्णो जमस्त महारण्णों इमे देवा अहावच्चा अभिण्णायां होत्था; तं जहा :
अंबे अंबरचे सामे सबले ति यावरे, रुद्दो-वरुद्दे काले य महाकाले त्ति यावरे.
असी य असिपत्ते कुंभे (असिपत्ते धणू कुंभे) वालू वेयरणी त्तिय, एम ए पन्नर छे. खरस्सरे महाघोसे एमेए पन्नरसाऽऽहिया.
संक्कस्स णं देविंदस्स, देवरण्णो जमस्स. महारण्णो सत्तिभागं पलिओ मं ठिई पण्णत्ता, अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिई पण्णत्ता, एवं गहिडीए, जाव- जमे महाराया.
शतक - ३. उद्देशक- ७
शकना यम महाराजाथी अथवा यमकायिक देवोथी यावत्अजाण्या नथी. देवेंद्र देवराज शकना यम महाराजाने आ देवो अपत्यरूप अभिमत छे:
अंब, अंबरिष, श्याम, सबल, रुद्र, उपरुद्र, काल, महाकाल, असिपत्र, धनुष्, कुंभ, वालु, वैतरणी, खरवर अने महाघोष
देवेंद्र देवराज शकना यम महाराजानी आवरदा त्रण भाग सहित पल्योपमनी छे अने तेना अपयरूप अभिमतं देवोनी आवरदा एक पल्योपमनी छे -एवी मोटी ऋद्धिवाको यावत् ए यम महाराजा छे.
6
२. ' पेयकाइय ' त्ति प्रेतकायिका व्यन्तरविशेषाः, ' पेयदेवयकाइअ ' त्ति प्रेतसत्कदेवतानां सम्बन्धिनः, कंदप्प "त्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषु उत्पन्नाः, कन्दर्पशीलाच - कन्दर्पश्चाऽतिकेलिः. ' आभियोग ' ति ये अभियोगभावनाभावि - तत्वेन आभियोगिकदेवेषु उत्पन्नाः, अभियोगवर्तिनश्च-अभियोगश्चाऽऽदेश इति ' डिंबा इ व ' त्ति डैम्बा विघ्नाः, ' डमर 'त्ति एकराज्ये एव राजकुमारादिकृतोपद्रवाः, ' कलह ' त्ति वचनराटयः, 'बोल ' त्ति अव्यक्ताऽक्षरध्वनिसमूहाः, 'खार' त्ति परस्परमत्सराः, महा 'त्ति महायुद्धानि व्यवस्थाविहीनमहारणाः, ' महासंग्राम 'ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः, महाशस्त्रनिपातनादयस्तु यो महायुद्धादिकार्यभूताः, 'दुब्भूअ ' त्ति दुष्टा जन-धान्यादीनामुपद्रवहेतुत्वात् भूताः सत्राः - यूका-मुक्कुणो दुर-तिडुप्रभृतयो दुर्भूता इत इत्यर्थः इन्द्रग्रहादय उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उब्बेयगत्ति ' उद्वेगकाः ' - इष्ट वियोगादिजन्या उद्वेगाः, ' उद्वेजकाः ' वा ठोकोद्वेगकारिणचौरादयः. ' कच्छकोह ' त्ति कक्षाणां शरीरावयवविशेषाणाम्, वन - गहनानां वा कोथाः - कुथितवांनि, शटितानि वा कक्षाकोथाः, कक्षकोथा वा, ' अंब ' इत्यादयः पञ्चदश असुरनिकायाऽन्तर्वर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकान् अम्बरतले नीत्वा विमुञ्चति असौ ' अम्ब: ' इत्यभिधीयते यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोति इति असौ अम्बरीषस्य-भ्राष्ट्रस्य संबन्धाद् 'अम्बरीषः ' एव उच्यते यस्तु तेषां शातनादि करोति, वर्णतस्तु श्यामः, स ' श्यामः ' इति. ' सबले त्ति यावरे 'ति शबल इति चाऽपरो देव इति प्रक्रमः, स च तेषां अन्त्र - हृदयादीन् उत्पाटयति, वर्णतश्च ' शबल: ' - कंर्बुर इत्यर्थः यः शक्ति - कुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद् ' रौद्रः ' इति यस्तु तेषाम् एवाऽङ्गो - पाङ्गानि भक्ति सोऽत्यन्तरौद्रत्वाद् ' उपरौद्रः ' इति यः पुनः कण्ड्वादिषु पचति, वर्णतश्च काल: स ' काल:' इति. ' महाकाले ति यावरे ' त्ति ' महाकाल: ' इति चाऽपरो देवः इति प्रक्रमः, तत्र यः श्लक्ष्णमांसानि खण्डयित्वा स्वा ( खा ) दयति वर्णतश्च महाकाल: स ' महाकाल : ' इति . ' असी य' त्ति यो देवोऽसिना तान् छिनत्ति सः ' असिः एव असिपत्ते ' त्ति अस्याऽऽकारपत्रवद्वनविकुर्वणाद् ' असिपत्रः '' कुंभे त्ति कुम्भादिषु तेषां पचनात् ' कुम्भः '; कचित्पठ्यते-' असिपत्ते धणू कुंभे ' ति तत्राऽसि - पत्र - कुम्भौ पूर्ववत्, 'धणु ' त्ति यो धनुर्विमुक्ताऽर्ध चन्द्रादिभिर्बाणैः कर्णादिनां छेदन-भेदनादि करोति स 6 धनुः ' इति
Jain Education International
• वालु 'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स ' वालुकः ' इति ' वेयरणी त्तिय 'त्ति वैतरिणीति च देव इति प्रक्रमः, तत्र पूय- रुधिरादिभृतवैतरणी- अभिधाननदी विकुर्वणाद् ' वैतरणी ' इति ' खरस्सरे ' त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तम्, कुर्वन् वा कर्षत्यसौ ' खरस्वरः ' ' महाघोसे ' ति यस्तु भीतान् पलायमानान् नारकान् पशून् इव वाटकेषु महाघोषं कुर्वन् निरुणद्धि स ' महाघोषः' इति ' एमेए पनरसाहिय ' त्ति एवम् उक्तन्यायेन एते यमयथापत्यदेवाः पञ्चदश
इ.
कायिकादि.
२. [ पेयकाइय ' त्ति ] प्रेतकायना एक जातना व्यंतर विशेषो, [' पेयदेवयकाइअ ' त्ति ] प्रेत संबंधी देवोना संबंधी ते प्रेतदेवताकायिक देवो, [' कंदप त्ति ] कंदर्प भावनाथी वासित होवाने लीधे जेओ कंदर्प देवोमां उपन्या छे-जेओनी प्रकृति कंदर्प - अतिक्रीडा-मां ज आभियोग. रमनारी होय छे - ते कंदर्प देवो, [' आभियोग ' त्ति ] अभियोग भावनाथी भरपूर होवाने लीघे जेओ आभियोगिक देवोमां उपन्या छे-जेओनी
प्रकृति अभियोग- आदेश- मां वर्तनारी छे-ते आभियोगिक देवो, ['डिंबा इ वत्ति ] डिंबो - विघ्नो, [' डमर ' त्ति ] एक राज्यमां ज
- कलहादि राजकुमार वगेरेए करेला उपद्रवो- डमरो, [' कलह ' त्ति ] क्लेश माटे राडो पाडवी – कलहो [' बोल ' त्ति ] नहीं समजाय तेवा (अक्षरवाळा)
१. मूलछायाः - महाराजस्य अज्ञाताः, तेषां वा यमकायिकानां देवानाम् शक्रस्य देवेन्द्रस्य देवराजस्य यमस्य महाराजस्य इमे देवा यथाऽपत्या अभिज्ञाता अभवन्; तद्यथाः- अम्बः, अम्बरिषश्चैव श्यामः सबल इति योऽपरः, रुद्रो-परुद्रः कालच महाकाल इति योऽपरः. असिश्च असिपत्रः कुम्भः ( असिपत्रो धनुः कुम्भो ) वालुः वैतरणी इति च, खरखरो महाघोषः एवमेते पञ्चदशाऽऽख्याताः शक्रस्य देवेन्द्रस्य देवराजस्य यमस्य महाराजस्य सत्रिभागं पल्यो स्थितिः प्रज्ञप्ता, यथाऽपत्याऽभिज्ञातानां देवानाम् एकं पल्योपमं स्थितिः प्रज्ञप्ता, एवं महर्द्धिकः, यावत्-यमो मद्दाराजः - अनु०
For Private & Personal Use Only
www.jainelibrary.org.