________________
शतक ३. उद्देशक ७.
भगवत्सुधर्मस्वामिप्रणीत भगवती सूत्र, अस्येति. कियती सा वाच्या? इत्याहः-यावदभिषेक:- अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावद् इति, सा च इहातिबस्वाद न लिखितेति. 'अहे' ति तिर्यगलोके, 'माणिआणं पनाणस' ति वैमानिकानां सौधर्मविन:नसत्कप्रसाद-प्राकार द्वारादीनां प्रमाणस्य इह नगर्याम् अधं ज्ञातचन्. 'सेसा णति' ति सुधर्मादिकाः सभा इह न सन्ति, उत्पतिस्थानेषु एव तासां भावात्, 'तोगकाइय'ति सोमस्य कायो निकायो येपामस्ति ते सोनकायिका:-सोनपरिवारभूताः, 'सोमदेवयकाइय'त्ति सोमदेवता: तत्सामानिकादयः, तासां कायो येषामस्त्रि ते सोमदेवताकायिका:-सोमसामानिकादिदेवपरिवारभूता इत्यर्थः. 'तारा' ति तारकरूताः. तब्मत्तिज' ति तत्र सोमे भक्तिः सेवा, बहुमानो वा येषां ते तद्भक्तिकाः, ' तप्पक्खिय' ति सोमपाक्षिकाः--सोमस्य प्रयोजनेषु सहायाः, 'तभारिय' त्ति तद्भार्याः-तस्य सोमस्य भार्या इव भार्या:-अत्यन्तं वश्यत्वात् , पोपणीयत्वाच्चेति तद्भार्याः; तद्भारोवा येषां व ढव्यायाऽस्ति ते तद्भरिकाः.
१. छठा उद्देशकमां इंद्रोना आत्मरक्षा देवो संबची हकीकत जणावी छ अने हो सातमा उद्देशकनां इंद्रोना लोकपालो संबंधी हकीकतने लोकमाल. जगावया ( देखाडवा ) कहे छे केः--[ 'रायमिहे ' इत्यादि.] [बहूई जोयगाई' ] ए ठेकाणे ' यावत् ' शब्द मूक्यो छे तेथी आ प्रमाणे वबारे जाग:-..." धगां सेंकडो योजनो, घगां हजार योजनो, घगां लाज योजनो, घणां क्रोड योजनो अने घणां कोटाकोटि योजनो सुधी उंचे दूर गया पछी-अही-सौधर्म नाम कल्प करो छे, ते कला, पूर्व अने पश्चिममा लांबो छे अने उत्तर तथा दक्षिणमा विस्तीर्ण-विस्ता वाळो -पहोळो
छे, अउधा चांदानी जेवो तेनो घाट ठे, सूनी कांतिना समूह यो तेनो वर्ण छे, तेनो आयाम अने वि कंभ असंख्य योजन केटाकोटि छ, तेनो घेरावो पंग असंख्य योजन कोटाकोटि छे. अही-सौवर्ग कल्लमां-देवोना-सौवर्म देवोना-बत्रीश लाख विनानो-विमानावासो-छे, एम कछु छ. ते वां विनानो साव वजनां बोला छे, निर्मल अने यावत्-प्रतिरूप छे, ते सौधर्म कसनी वचोवच ( बहु मध्ये ।भागनां ) [ 'बीइयइत्त' त्ति ] जइने." [जा सूरि पाभावेमागस्स' ति] राजपनीय (रायासेगी ) नागना उपांगमां वील सूरिफाभ नामना विनाननी वक्त-यता अहीं कहेवी. कारण के, आ अने ते सूरिकाम विमान, ए बने सरखां छे. ते वक्तव्यता अही केटली कहेवी ? तो कहे छ के, अभिषेक सुधीनवा उत्पन्न थरल सोमना राज्याभिषेक सुधी-ते वक्त यता कहेवी. ते वक्तव्यता घणी लांबी होबाथी अहीं लखी नथी. [ · अहे ' त्ति ] एटले तिर्यग्-तिरछा-लोकमां, [वेणियागं पमाणस्म' ति] वैमानिकोना सौधर्म विमानमा रहेल महेल, किडा अने बारणां विगेरेना माप करतां अही-सोम लोकपालनी नगरीमां-अडधुं माप जाणवू. [ सेसा णस्थि' त्ति ] आ नगरीमा सुधर्मा सभा वगरे स्थानो नथी, कारण के ते वयां स्थानो, सोमनी उत्पत्तिना स्थाने ज होय छे. [ ' सोमकाइय' त्ति ] सोमना निकायना देवो-सोमना परिवाररूप देवो ते सोमकायिक देवो, सोगकायिक.
सोमदेवयकाइय' ति ] सोग महाराजाना जे सामानिक देवो ते सोमदेवता अने तेना परिवाररूप देवो (तेना निकायना देवो) ते सोमदेवता०सोमदेवताकामिक देयो, [ ' तारारूव 'त्ति ] तारक रूप देवो, [ तब्मतिम 'त्ति ] सोममां भक्तिवाळा-सोमनुं बहु मान वर सारा देवो ते तारा. तद्भक्तिक देवो, [ ' तप्पक्खिय' ति ] सोमना पक्षवाळा देवो-कांइ काम पडे तो सोमने सहायता आपनारा देवो ते तत्पाक्षिक देवो, [तभारिय' ति ] जेम सोननी राणी सर्व प्रकारे सोमने अधीन छ तेम ते देवो सर्व प्रकारे सोमने तात्रे रहे छे माटे तद्भार्य देवो, अथवा सोम ते पोषण करे छ माटे ते तद्भार्य देवो, अथवा जओने माथे सोमनो भार ( कारभार ) वहेवानो छे ते देवो तारिक देवो.
गहदंड'त्ति दण्डा इव दण्डास्तिर्यगाऽऽयताः श्रेगयः, ग्रहागां मङ्गलादीनां त्रि-चतुरादीनां दण्डा ग्रहदण्डा:. एवं प्रमुसलानि, नवरम्:-ऊर्वायताः श्रेणयः. 'गहगजिभ 'त्ति ग्रहसंचालादौ गर्जितानि-स्तनितानि प्रहगर्जितानि. 'ग्रहयुद्धानि '-ग्रहयोरेका नक्षत्रे दक्षिणोतरेण समणिनया अबस्थानानि. ' प्रहराङ्गाट कानि'-ग्रहाणां शङ्गाटकफलाकारेण अवसानानि. 'ग्रहापसव्यानि 'ग्रहाणामपसव्य 'मनानि प्रतीपगमनानि इत्यर्थः. अभ्रात्मका वृक्षा:-अभ्रवृक्षा:. 'गन्धर्वनगराणि '-आकाशे व्यन्तरकृतानि नगराकारप्रतिबिम्बानि. ' उल्कापाताः '-सरेवाः, सोयोता वा तारकरयेव पाताः. 'दिग्दाहाः '--अन्यतमस्यां दिशि अधोऽन्धकाराः, उपरि च प्रकाशात्नकाः दह्यमानमहानगरप्रकाश कल्या:. 'जूचे 'त्ति शुक्लपक्षे, प्रतिपदादिदिनत्रयं याबद् यैः संध्या च्छेदा आत्रियन्ते ते यूपकाः. 'जक्खालित्तय 'त्ति यक्षेदीतानि आकाशे व्यन्तरकृतज्वलनानि. धूमिका -महिकयोर्वर्णकृतो विशेषः, तत्र धूमिका धूम्रवर्णा धूसरा इत्यर्थः, महिका तु आपाण्डुरा इति. 'उग्घाय 'त्ति दिशां रजस्वलवानि, ' चंदोवरागा, सूरोवरागा' चन्द्र सूर्यग्रहणानि, 'पडिचंद ' त्ति द्वितीयचन्द्राः, 'उदगमच्छ' ति इन्द्रधनुष्खण्डानि, 'कविहासिअ' ति अनभ्रे या विद्युत् सहसा तत् कापिहसितम्, अन्ये त्याहु:-" कहिसितं नाम यदाऽऽकाशे वानरमुख सदृशस्य, विकृतमुग्वस्य हसनम् " : अमोह ' त्ति अमोघाः आदित्योदयाउन्तसमययोरादित्यकिरण विकारजनिता आताम्राः, कृष्णाः, सामा वा शकटोद्धिसंस्थिता दण्डा इति. 'पाईणवाय' ति पूर्वदिग्वाताः, 'पईणवाय ' त्ति प्रतीचीनवाताः, 'यावत् '-करणादिदं दृश्यम्:--" दाहिणवाया इ वा, उदीणनाया इ व', उड़वाया इ वा, अहोवाया इचा, तिरियवाया इ वा, विदिसीवाया इ वा, वाउभामा इ वा, घाउकलिआ इ वा, वायमंडलिआ इ वा, उक्कलिआवाया इ वा, मंडलि आवाया इ वा, गुंजावाया ह या, झंझावाना इ या" ति. इह ' वातोड्रामाः'-अनवस्थितवाताः, वातोत्कलिकाः समुदोत्कलिफावत्, 'वातमण्डलिकाः'-वातोल्पः(ऽल्पः), उत्कलिकायाताः-उस्कालेकाभिर्ये वान्ति, 'मण्डलिकावाता:'-मण्डलिकाभिर्ये वान्ति, 'गुजायाताः '-गुअन्तः सशब्दं ये वानित, ' झंझावाता:'-अशुभनिराः, 'संवर्तकवाताः '-तृणादिसंवर्तनस्वभावा इति.
१. जूओ आगळ पाने ११०-टि.१.
१. प्र० छायाः-दक्षिगवाता वा, उदीची नवाता चा, ऊवाताव, अधोवाता वा, तिर्यग्वाता वा, विदिग्वाता वा, वातोद्भाना चा, -बातोत्कसिका वा, बातामण्डलिका वा, उत्कलि कावाता वा, मण्डलिकावाता वा, गुजावाता वा, झञ्झावाता वा इतिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org