________________
श्रीरायचन्द्र-जिनागमसंग्रह
शतक ३.-उद्देशक. ७. ३ वा, संझा इ वा, गंधव्वनगरा इ वा, उक्कापाया इ वा, दिसि- ग्रहशृंगाटको, महापसव्यो, अभ्रवृक्षो, संध्या, गांधर्वनगरो, उल्कादाहा इ वा, गजिआ इ वा, विजू इ वा, पंसुवुट्ठी इ वा, ज्वे पातो, दिग्दाहो,गर्जारवो. विजळीओ, धूळनी वृष्टिओ, यूपो, इ वा, जक्खालित्तये त्ति वा, धूमिआ इ वा, महिआ इ वा, यक्षोद्दीप्तो, धूमिका, महिका रजनो उद्घात, चंद्रग्रहणो, सूर्यरयुग्घाए त्ति वा, चंदोवरागा इ वा, सूरोवरागा इ वा, चंदप- ग्रहणो, चंद्रपरिवेपो, सूर्यपरिवेषो, प्रतिचंद्रो, प्रतिसूर्यो, इंद्रधनुप् , रिवेसा इ वा, सूरपरिवेसा इ वा, पडिचंदा इ वा, पडिसूरा इ उदकमत्स्य, कपिहसित, अमोध, पूर्व दिशाना पबनो, पश्चिमना पा, इंदधणू इ वा, उदगमच्छ-कपिहसिअ-अमोह-पाईणवाया पवनो, यावत्-संवर्तक पवनो, ग्रामदाहो यावत्-संनिवेशदाहो, इवा, पईणवाया इ वा, जाव-संवट्टयवाया इ वा, गामदाहा प्राणक्षय, जनक्षय, धनक्षय, कुलक्षय, यावत्-व्यसनभूत अनार्य है.वा, जाव-संनिवेसदाहा इ वा, पाणक्खया, जणक्खया, (पापरूप) तथा तेवा ज प्रफारना बीजा पण बधा, ते बधा, धणक्खया, कुलक्खया, वसणभूया अणारिआ-जे यावण्णे दवेंद्र देवर.ज शक्रना सोम महाराजाथी अजाण्या नथी, अणजोएला तहप्पगारा ण ते सकस्स देविंदस्स, देवरण्णो सोमस्स महारण्णो नथी, अणसांभळेला नथी, अणसमरेला नथी अने अविज्ञात नथी अन्नाया, अदिवा, असुआ, अस्सु (मु) आ अविण्णाया; तेसिं अथवा ते बधा सोमकायिक देवोथी अजाण्या नथी. देवेंद्र, देवराज या सोमकाइआणं देवाणं. सकस्स णं देविंदस्स, देवरण्णो सोमस्स शकना सोम महाराजाने आ देवो अपत्यरूप अभिमत छ:महारण्णो इमे अहावचा अभिण्णाया होत्था, तं जहाः-इंगालए, अंगारक-मंगल, विकोलिक, लोहिताक्ष, शनैश्चर, चंद्र, सूर्य, वियालए, लोहि अक्खे, सणिचरे, चंदे, सूरे, सुक्के, बुहे, वह- शुक्र, बुध, बृहस्पति अने राहु. देवेंद्र, देवराज शक्रना सोम स्सई; राहू. सकस्स णं देविंदस्स, देवरणो सोमेस्स महारणो महाराजानी आवरदा त्रण भाग सहित पल्योपमनी छे अने तेना सत्तिभागं पलिओवमं ठिई पण्णत्ता, अहावचा-ऽभिन्नायाणं देवाणं अपत्यरूप अभिमत देवोनी आवरदा एक पल्योपानी कही छे,एगं पलिओवमं ठिई पण्णत्ता. एवं महिडीए, जाव-महाणुभागे ए प्रकारनी मोटी ऋद्धिवाळो अने यावत् मोटो प्रभावशाळी सोम सोमे महाराया.
महाराजा छे. .. १. षष्ठोदेशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोदेशके तेषामेव लोकपालान् दर्शयितुमाह:-रायगिहे, इत्यादि. 'बहूई जोयणाई' इह ' यावत् ' करणाद् इदं दृश्यम्:-" बहूई जोयणसयाई, बहूई जोयणसहस्साई, बहूई जोयणसयसहस्साई, बहूओ जोयणकोडीओ, बहूओ जोयणकोडाकोडीओ, उद्धं, दूरं वीईवइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते, पाईण-पीईणायए, उदाणदाहिणवित्थिने, अद्धचंदसंठाणसंठिए, अचिमालिभासरासिवण्णाभे असंखेज्जाओ जोयगकोडाकोडीओ आयाम-विक्खंभेणं, असंखेजाओ जोयणकोडाकोडीओ परिक्खेवणं; एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवंतीति अक्खाया, ते णं विमाणा सव्वरयणामया, अच्छा, जाव-पडिरूवा; तस्स णं सोहम्मकप्पस्स बहुमज्झदेसभाए " इति । ' वीईवइत्त 'त्ति व्यतिघ्रज्यव्यतिक्रम्य, 'जा सूरियाभविमाणस्स' त्ति सूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तखरूपम् , तद्वक्तव्यता इह वाच्या; तासमानलक्षणत्वाद्
स्थ णं सोहोडाकोडीओ
त अक्खाया, "
उदकमत्स्य-(पृ. ४२९) ." मत्स्या मत्स्याकारा एव मेघाः "-संध्यालक्षणम्.
“ माछला आकारना मेघोने 'उदकमत्स्य' कहेवामां आवे छे" अमोघ-(पृ० ४२९) "शुक्लाः कराः दिनकृतो दिवादिमध्यान्तगामिनः स्निग्वाः ।
" सूर्यनां जे किरणो, आकाशमां सर्वत्र व्यापेला होय छे, धोळां होय अब्युच्छिन्ना ऋजवो दृष्टिकरास्ते तु अमोघाख्याः "
छे, सरळ-सीधा-अने अखंड होय छे तथा स्निग्ध होय छे ते 'अमोद्य'
___ कहेवाय छे-ए किरणो वृष्टिना सूचक छे" उपर सूचवेला उल्लेखो वाराहीसंहिता के बृहत्संहितामा छे. एनो प्रणेता महापंडित वराह के वराहमिहिर छे. एनो समय ईसवीय ५मो-६छो सैको लेखाय छे. आ ज वराहने, जैनसंप्रदाय भद्रयाहुनो भाई (?) होवानुं सूचवे छे:-अनु०
१. मूलच्छायाः-इति वा, सन्ध्या इति वा, गान्धर्वनगराणि इति वा, उल्कापातः इति वा, दिग्दाहा इति वा, गर्जितानि इति वा, विद्युद् इति वा, पांशुवृष्टिः इति वा, यूपा इति वा, यक्षोद्दीप्तानि इति वा, धूमिका इति वा, महिका इति बा, रजउद्घातं इति वा, चन्द्रो रागा इति वा, सूर्योपरागा इति या, चन्द्रपरिवेशा इति वा, सूर्यपरिवेशा इति वा, प्रतिचन्द्र। इति वा, प्र.तसूर्या इति वा, इन्द्रधनः इति वा, उदकमत्स्य-कपिदसित-अमोघप्राचीनपाता इति वा, प्रतिचीनवाता इति वा; यावत्-संवर्तकवाता इति वा, ग्रामदाहा इति वा, यावत्-संनिवेशदाहा इति वा प्राणक्षयाः, जनक्षयाः, धनक्षयाः, कुलक्षयाः, व्यसनभूता अनाथः, ये चाप्यन्ये तथाप्रकारा न ते शकस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य अज्ञाताः, अदृष्टाः, अनुताः, अस्मृताः, अविज्ञाताः, तेषां वा सोमकायिकानां देवानाम् . शक्रस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य इमे यथाऽपत्याः, अभिज्ञाता अभवन् । तद्यथाः-अङ्गारकः, विचालकः, लोहिताक्षः, शनिश्चरः, चन्द्रः, सूर्यः, शुकः, बुधः, वृहस्पतिः, राहुः शक्रस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य सत्रिभागं पल्योपमं स्थितिः प्रज्ञप्ता, यथाऽपत्याऽभिज्ञातानां देवानाम् एक पल्योपमं स्थितिः प्रज्ञप्ता; एवं महर्धिकः, यावत्-महानुभाग: सोमो महाराजः-अनु०
१. प्र. छाया:-बहूनि योजनशतानि, बहूनि योजनसहस्राणि, बहूनि योजनशतसहस्राणि, बहवो योजनकोट्यः, बहवो योजनकोटाकोव्यः ऊर्ध्वम् , दूर व्यतित्रज्याऽत्र सोधर्मो नाम कल्प: प्रज्ञप्तः-प्राचीन-प्रतीचीनायतः, उदीचीन-दक्षिणविस्तीर्णः, अर्धचन्द्र संस्थानसस्थितः, अधिर्मालिभासराशिवणीभः; असंख्येयाः योजनकोटाकोट्यः आयाम-विष्कम्भेण, असंख्येया योजनकोटाकोव्यः परिक्षेपेण, अत्र सौधर्माणां देवानां द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तौति आख्याताः, ते विमानाः सर्वरत्नमयाः, अच्छाः, यावत्-प्रतिरूपाः; तस्य सै धर्मकल्पस्य यामध्यदेशभागे" इतिः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org