SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ शतक ३.-उद्देशक ७. रागगृह.-शझना लोकप लो केटला?-चार-सोम.-म.-वल्ग.-वैश्रवण.-एमनां विमानो केटलां ?-चार.-संध्याप्रभ.- वरशिष्ट, स्वयंचल.-वल्गु.-तोमना विमान विगेरेनो पूर्ण परिचय.-सोमना तावाना देवो.-सोमना तापानी आटपातिक प्रतियो-सेननां अयो. यमना विमान विगेरेनो परिचय. यमना साबाना देवो.-यमना ताघाना रोगो-दुःखो.--धमना अपत्यो.-वरुणना विमान विगैरेनो परिचय,-वरुणना सावाना देयो.-वरुणगा साबानी पाणीने लगवी प्रवृत्तिओ.-वरुणनां अपत्यो.-वैश्रवणना विमान विगेरेनो परिचय, वैश्रवणना ताबाना देवो.-प्रवण-कुमेर-ने हस्तक रहेली लक्ष्मी अने लक्ष्मीवृष्टि.-वैश्रवणनां अपत्थो.-- १. १०-रायागहे णगरे जाव-पज्जुवासमाणे एवं वयासी:- १. प्र.-राजगृह नगरमां यावत्-पर्युपासना करता आ सफस्स णं भंते ! देविंदस्स, देवरण्णो कति लोगपाला पण्णता ? प्रमाणे बोल्या के:-हे भगवन् ! देवेंद्र, देवराज शक्रने केटला लोकपालो कह्या छे? .. १. उ०-गोयमा ! चत्तारि लोगपाला पण्णत्ता, तं जहा:- १. उ०-हे गौतम ! तेने चार लोकपालो कह्या छे. ते आ सोमे, जमे, वरुणे, वेसमणे. प्रमाणे:- सोम, यम, वरुण अने वैश्रमण. २. प्र०—एएस भंते ! चउण्हं लोगपालाणं कति २. प्र०-हे भगवन् ! ए चारे लोकपालोने केटलां विमानो विमाणा पण्णता ? ___ कह्यां छे ? २. उ०--गोयमा ! चत्तारि विमाणा पत्ता, तं जहा:- २.उ.-हे गौतम ! एओने चार विमानो कहां छे. ते आ संझप्पभे, वरसिढे, सयंजले, वग्गू. प्रमाणे:-संध्याप्रभ, वरशिष्ट, स्वयंज्वल अने वल्गु. - ३. प्र०—कहिं णं भंते ! सक्कस्स देविंदस्स, देवरण्णो सो- ३. प्र०-हे भगवन् ! देवेंद्र, देवराज शक्रना लोकपाल मस्स महारण्णो संझप्पभे णामं महाविमाणे पण्णत्ते ? सोम नामना महाराजानुं संध्याप्रभ नामर्नु मोटुं विमान क्या रहेलं . कडुं छे ? ३. उ०--गोयमा ! जंबुद्दीचे दीघे मंदरस्स पव्वयस्स दा- ३. उ०-हे गौतम ! जंबूद्वीप नामना द्वीपमां मंदर पर्वतनी हिणे णं इमीसे राणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभा- दक्षिणे आ रत्नप्रभा पृथिवीना बहुलन रमणीय भूमिभागी उंचे गाओ उड़े चंदिम-सूरिय-गहगण-नफसत्त-तारारूवाणं बहूई चंद्र, सूर्य, ग्रहगण, नक्षत्र अने ताराको आवे छे. अने त्यांथी जोअणाई, जाव-पंच वडेंसिया पण्णत्ता, तं जहा:-असोगव.सए, बहु योजन उंचे यावत्-पांच अवतंसको कह्या छे. ते आ प्रमाणे:-अशोकावतंसक, सप्तपर्णावतंसक, चंपकावतंसक, चता १. मूलच्छायाः-राजगृहे नगरे गावत्-पर्युपासीनः एवम् अवादीत:-शक्रस्य भगवन् ! देवेन्द्रस्य, देवराजस्य कति लोकपालाः समाः? गातम ! चत्वारो लोकपालाः प्रज्ञप्ताः, तद्यथा:- सोमः, यमः, वरुणः, वैश्रवणः. एतेषां भगवन् । चतुर्णा लोकपालानां कति विमानानि प्रतानि ? गौतम ! चत्वारि विमानानि प्रज्ञप्तानि, तद्यथा:-सन्ध्याप्रभम् , वरशिष्टम् , खयंज्वलम् , वस्गु. कुत्र भगवन् ! शकस्य देवेन्दस्य, देवराजस्य सोमस्य महाराजस्य सम्ध्याप्रभं नाम महाविमानं प्राप्तम् ! गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेऽस्या रत्नप्रभायाः पृथिव्या बहुसमामणीयाद भूमिभागावर्षे पन्दम: सूर्य-महगण-नक्षत्र-तारारूपाणां बहनि योजनानि यावत्-पय अवतंसकाः प्रज्ञप्ताः, तद्यथा:-अशोकावतंसकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy