________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३. उद्देशक ७.
सत्तवण्णव.सए, चंपयव.सए, चूअव.सए, मज्झे सोहम्मवडें- वतंसक अने वच्चे सौधर्मावतंसक छे. ते सौधर्मावतंसक महाविमासए; तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरत्थिमे णं ननी पूर्वे सौधर्म कल्प छे, तेमा असंख्य योजन दूर गया पछीसोहम्मे कप्पे असंखेज्जाई जोअणाई वीइवइत्ता एत्थ णं सक्करस अही-देवेंद्र, देवराज शक्रना लोकपाल सोम नामना महाराजानुं देविंदस्स, देवरण्णो सोमस्स महारष्णो संझप्पभे णामं महावि. संध्याप्रभ नामनु महाविमान आवे-का-छेः-तेनी-विमाननीमाणे पण्णचे:-अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं, लंबाइ अने पहोळाइ साडा बार लाख योजननी छे. तेनो घेरावो उणयालीसं जोयणसयसहस्साइं, बावन्नं च सहस्साई, अट्ट य ओगणचाळीश लाख, बावन हजार, आठसेंने अडताळीशअडयाले जोयणसए किंचि विसेसाहिए परिक्खवेणं पण्णत्ते, जा ३९५२८४८-योजन करतां कांइक वधारे छे. ए संबंधे सूर्याभसरियामविमाणस्स वत्तव्वया सा अपरिसेसा भाणिअब्बा, जाव- देवनी विमानवक्तव्यतानी पेठे ववी हकीकत कहेवी अने ते अभिसेओ; नवरं-सोमो देवो. संझप्पभस्सणं महाविमाणस्स प्रमाणे यावत्-अभिषेक मुधी कहे,. विशेष ए के, अहीं सूर्याभअहे, सपक्खि, सपडिदिसिं असंखेजाइं जोयण (सय) सहस्साई देवने बदले सोम देव कहेवो. संध्याप्रभ महाविमाननी बराबर नीचे ओगाहित्ता एत्थ णं सक्कस्स देविंदस्स, देवरण्णो सोमस्स महा- (सपक्षे अने सप्रतिदिशे) असंख्य योजन आगळ अवगाह्या रण्णो सोमा नाम रायहाणी पण्णत्ताः-सगं जोयणसयसहस्सं पछी-अही-देवेंद्र, देवराज शक्रना सोम महाराजांनी सोमा नामनी आयामविक्खंभेणं जंबुद्दीवप्पमाणा; माणिआणं पमाणस्स अद्धं राजधानी छे. ते राजधानीनी लंबाइ अने पहोळाई एक लाख णेयव्वं, जाव-उवरियलेणं, सोलस जोयणसहस्साई आयाम- योजननी छै-ते राजधानी जंबूद्वीप जेटली छे. आ राजधानीमां विक्खंभेणं, पण्णासं जोयणसहस्साई, पंच य सत्ताणउए जोयणसये आवेटा किल्ला वगेरेनुं प्रमाण वैमानिकोना किल्ला वगेरेना प्रमाण किंचि विसेसूणे परिक्खेवेणं पण्णत्ते; पासायाणं चत्तारि परिवा- करतां अडधुं कहे, अने ए प्रमाणे यावत्-घरना पीठबंध सुधी डीओ णेयवाओ, सेसा णत्थि. सकस्स णं देविंदस्स, देवरण्णो जाणवू. घरना पीठबंधनो आयाम अने विष्कम सोळ हजार सोमस्स महारण्णो इमे देवा. आणा-उववाय-वयण-निदेते योजन छे अने तेनो घेरावो पच्चास हजार, पांचसेने सत्ताणु योजन चिट्ठति, तं जहा:-सोमकाइया इवा, सोमदेवयकाइया इवा, करतां कांइक विशेपाधिक छे. प्रासादोनी चार परिपाटिओ कहेवी विजुकुमारा, विजकुमारीओ; अग्गिकुमारा, अग्गिकुमारीओ; अने बाकीनी नथी. देवेंद्र देवराज शकना सोम महाराजानी वायकमारा, वायुकमारीओ; चंदा, सूरा, गहा णक्खत्ता, तारारूवा आंज्ञामा, उपपातमां, कहेणमां अने निर्देशमा आ देवो रहे छे::-जे यावणे. तहप्पंगारा सव्वे ते तभत्तिआ, तप्पक्खिया, त- सोमकायिको, सोमदेवकायिको, विद्यत्कुमारो विद्यत्कुमारीओ, भारिया सक्कस्स देविंदस्स, देवरण्णो सोमस्स'महारण्णो आणा- अग्निकुमारो, अग्निकुमारीओ, वायुकुमारो, वायुकुमारीओ, चंद्रो,
वाय-वयण-निद्देसे चिट्ठति, जीव दीव मदरस्स पन्धयस्स सूर्यो, ग्रहो, नक्षत्रो, तारारूपो अने तेवा ज.प्रकारना बीजा पण दाहिणेणं जाइं इमाइं समुप्पज्जति, तं जहा:-गहदंडा इ वा, बधा देवो तेनी भक्तिवाळा, तेना पक्षवाळा अने तेने ताबे रहेनारा गहमसला इवा, गहगजिआ इवा, गहजुद्धा इ वा, गह- छे-ए बधा देवो तेनी आज्ञामा उपपातमां, कहेणमां अने निर्देशमा सिंघाडगा इवा, गहायसव्वा इवा, अन्मा इवा, अब्भरुक्खा रहे छे. जंबूद्वीप नामना द्वीपमां मंदर पर्वतनी दक्षिणे जे आ पेदा
थाय छे:-प्रेहदंडो, ग्रहमुसलो, ग्रहगर्जितो, ए प्रमाणे ग्रहयुद्धो,
१. मूलच्छाया:--सप्तपणावतंसकः, चम्पकावतंसकः, चूतावतंसकः, मध्ये साधावतंसकः तस्य साधावतंसकस्य महाविमानस्य पौरस्त्ये साधर्म कल्पेऽसंख्येयानि योजनानि व्यतिव्रज्य अत्र शकस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य सन्ध्याप्रभं नाम महाविमानं प्रज्ञप्तम्:-अर्धत्रयोदशयोजनशतसहस्राणि आयाम-विष्कम्भेण, एकोनचत्वारिंशद् योजनशतसहस्राणि, द्विपञ्चाशच सहस्राणि, अटैा च अष्टचत्वारिंशद् योजनशतानि, किश्चिद् विशेषाधिकानि परिक्षेपेण प्रक्षप्तम् ; या सूर्या(सूरिका)भविमानस्य वक्तव्यता सा अपरिशेषा भणितव्या, यावत्-अभिषेकः नवरम्-सोमो देवः, सन्ध्याप्रभस्य महाविमानस्य अधः, सपक्षम्, सप्रतिदिशम् असंख्येयानि योजन-(शत)-सहस्राणि अवगाह्य अत्र शकस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य सोमा नाम राजधानी प्रज्ञप्ता:-एक योजनशतसहस्रम् आयाम विष्कम्भेण जम्बूद्वीपप्रमाणा; वैमानिकानां प्रमाणण्याऽर्थ ज्ञातव्यम् , यावत्-उपरितने(ले)न, षोडश योजनराहस्राणि आयाम विष्कम्भेण, पञ्चाशद् योजनसहसागि, पञ्च च सप्तनवतिया जनशतानि किञ्चिद् विशेषोनानि परिक्षेपेण प्रज्ञप्तम् ; प्रासादानां चततः परिपादयो ज्ञा(ने)तव्याः, शेषा नास्ति. शक्रय देवेन्द्र स्य, देवराजस्य सोमस्य महाराजस्य इमे देवा आज्ञा-उपपात-वचन-निर्देशे तिष्ठन्ति, तद्यथाः-सोमकायिका इति वा, सोमदेवताकायिका इति वा, विद्युत्कुमाराः, विद्युत्कुमार्यः; अग्निकुमाराः, अग्निकुमार्यः; वायुकुमाराः, वायुकुमार्यःचन्द्राः, सूर्याः, ग्रहाः, नक्षत्राणि, तारारूपा:-ये चाऽपि अन्ये तथाप्रकाराः सर्वे ते तद्भक्तिकाः, तत्पाक्षिकाः, तद्भायाः शक्रस्य देवेन्द्रस्य, देवराजस्य सोमस्य महाराजस्य आज्ञा-उपपात-वचन-निर्देशे तिष्ठन्ति. जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन यानि इमानि समुर द्यन्ते, तद्यथाः-ग्रहदण्डा इति वा, प्रदमुसलानि इति वा, प्रहगर्जितानि इति वा, ग्रहयुद्धानि इति वा, ग्रह नाटकानि इति वा, ग्रहापसव्यानि इति पा. अभ्राणि इति वा, अभ्रवृक्षाः-अनु.
१. अभिषेक सुधीनो बधो वर्णक रायपसेणी उपांगना-(क० आ० पृ० १०१-२०४ ) ए पृष्ठो मां साबस्तर नोंधेलो छे:-अनु० ।
२.. चालता सूत्रमा जणाब्यु छ के, अंतरिक्षमा जे जे उत्पात थाय छे ते वधा, लोकपालोना यश. छ. ( लोकपालो पण शक्राश्रित छे ) -तेओनी रजा सिवाय तदाश्रित कर्मकरो एमांनो एक पण उत्पात करी. शकता नथी. आवी ज हकीकत, गर्गसंहिता अने वाराहीसंहितामां 'आ.प्रमाणे नोधी छे:--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org