________________
शतक:३. उद्देशक ६.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. -सेव' मंते !, भंते ! ति.
--हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे
एम कही यावत्-विहरे छे. भगवंत-अजसुहम्गसामिपणीए सिरीभगवईसुत्ने ततिशसये छट्ठो उद्देसे सम्मत्तो.
- . २. विकुर्वणाऽधिकारात् तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि:--'वण्णओ' त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम:
" सन्नद्धवद्ध--वम्मिअकवया, उप्पीलिअसरासणपट्टिा, विणगेवेजा, बद्धआबिद्धविमलवरचिंधपट्टा, गहिआउहपहरणा, तिण्णयाई, तिसंधिआई वइरामयकोडीणि धणूई अभिगिज्झ पयओ परिमाइअकंडकलावा, नीलपाणिणो, पीअपाणिणो, रत्तपाणिणो, एवं चारुचाव-चम्म-दंड-खग्ग -पासपाणिणो, नील-पीअ-रत्तचारुचाव-चम्म-दंड-खग्ग-पासवरधरा, आयरक्खा, रक्खोयगया, गुत्ता, गत्तपालिआ, जुत्ता, जुत्तपालिमा, पत्तेयं पत्तेयं समयओ, विणयओ, किंकरभूआ इव चिट्ठति "चि. अस्य अयम् अर्थ:--सन्नाहनिकया कृतसन्नाहाः बद्धः कशाबन्धनतः, वर्मितश्च वर्मीकृतः शरीराऽऽरोपणतः, कवचः कङ्कटो से तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथा उत्पीडिता प्रत्यञ्चाऽऽरोपणेन शरासनपष्टिका धनुर्यष्टियस्ते तथा, अथवा उत्पीडिता-बाही बद्धा शरासनपहिका धनुर्धरप्रतीता यैस्ते तथा, पिनद्धं परिहितम् , अवेयकं ग्रीवाभरणं यैस्ते तथा, तथा बद्धो ग्रन्थिदानेन, आविद्धश्च शिरसि आरोपणेन विमलो वरश्च चिह्नपट्टो योधतासूचको नेत्रादिवत्ररूपः, सौवर्णो घा पट्टो यैस्ते तथा; तथा गृहीतानि आयुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीतानि आयुधानि क्षेप्यास्त्राणि, प्रहरणानि च तदितराणि यैस्ते तथा, त्रिनतानि-मध्य-पार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, नितंधितानि'त्रिषु स्थानकेषु कृतसंधिकानि नैकाङ्गिकानि---इत्यर्थः; यजमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टिस्थाने तिष्ठन्तीति सम्बन्धः. पारमात्रिकः-सर्वतो मात्रावान् , काण्डकलापो येषां ते तथा, नीलपाणयः-इत्यादिषु नीलादिवर्णपुर वाद् नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय:-इत्यत्र च चापं धनुरेव अनारोपितज्यम् , अतो न पुनरुक्तता, चर्मपाणय:-इत्यत्र चर्मशब्देन स्फुरकः उच्यते दण्डादयः प्रतीता:. उक्तमेवार्थ संग्रहणेन आहः-'नील-पीअ' इत्यादि; अथवा नीलादीन् सर्वानेव युगपत् केचिद् धारयन्ति देवशक्तेरिति दर्शयन्नाहः-'नील-पीअ' इत्यादि. ते चाऽऽमरक्षा न संज्ञामात्रेणैव इत्याहः-आत्मरक्षाः-स्वाम्यात्मरक्षा.इत्यर्थः, ते एव विशिष्यन्तेरक्षोपगता:-रक्षाम् उपगता:-सततं प्रयुक्तरक्षा इत्यर्थः. एतदेव कथम् ? इत्याहः-गुप्ता अभेदवृक्त्यः, तथा गुप्तपालीकास्तदन्यतो व्यावृत्तमनोवृत्तिकाः, (मण्डलीका) युक्ताः परस्परसंबद्धाः, युक्तपालीकाः निरन्तरमण्डलिकाः, प्रत्येकम् एकैकशः, समयतः पदातिसमा. चारेण, विनयतः-विनयेन, किंकरभूता इव-प्रेष्यत्वं प्राप्ता इव इति. अयं च पुस्तकान्तरे साक्षाद् दृश्यते एव इति. 'एवं सब्वेसिं इंदाणं 'ति एवमिति चमरवत् सर्वेषाम् इन्द्राणाम् आत्मरक्षा वाच्याः, ते चार्थत एवम्:-सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःपष्टिः सहस्राणि चमरेन्द्रस्य सामानिकानाम् , बलेस्तु पष्टिः; शेषभवनपतीन्द्राणां प्रत्येकं षट् सहस्राणि, शक्रस्य चतुरशीतिः, ईशानस्य अशीतिः, सनत्कुमारस्य द्विसप्ततिः, माहेन्द्रस्य सप्ततिः, ब्रह्मगः पष्टिः, लान्तकस्य पञ्चाशत् , शुक्रस्य चत्वारिंश, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशतिः, अच्युतस्य दश सहस्राणि सामानिकानामिति. यदाहः-" चउँसट्ठी सट्ठी खलु च्च सहस्सा ओ अनुरवजाणं, सामाणिआ उ एए चउग्गुणा आयरक्खा ओ. चउरासीइ असाई बाबत्तरि सत्तरिय सट्टी य, पन्ना चत्तालीसा तीसा वीसा दस सहस्सै " त्ति.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते पष्ठ उद्देशके श्रीअभयदेवसूरिविरचित विवरणं समाप्तम्.
२. आगळना प्रकरणमा विकुर्वणा संबंधी हकीकत जणावी छे अने हवे एज विकुर्वण करवामां समर्थ एवा देव विशेषो संबंधे निरूपण करवानुं छे. [ 'दण्णओ'त्ति ] अहीं आत्मरक्षक देवोनुं वर्णन कहे अने ते आ प्रमाणे छ:-" बराबर सज, दोरीथी मजबूत रीते बांधला आत्मरक्षक देवो अने शरीर उपर चडाबेला बख्तरवाळा, ओए दोरी चडावीने तीरकामठाने (धनुष्टिने ) तैयार कथु छ एवा, अथवा जेओर बाणावळीओने- तेनो वर्णक. धनुर्धरोने-जाणीती परासनपट्टिकाने हाथमां बांधेली छे एवा, डोकमां घरेणांने पहेरनारा, जेओए शूरवीरतानो सूबक, नेतर वगेरेना तंतुथी बनेलो अथवा सोनानो बनेलो, पवित्र अने उत्तम तमगो गांठ वाळीने माथामां आरोप्यो छे एवा, जेओए प्रहार करवा माटे आयुधोनुं ग्रहण कर्यु छे एवा अथवा फेंकवानां अने फेंक्या सिवाय काममा आवतां शस्त्रोने धारण करनारा, बच्चे अने बने पडखे-त्रण ठेकाणे-दमी गएला, त्रण ठेकाणे सांधा -
१. मूठच्छायाः-तदेवं भगवन् !, तदेवं भगवन ! इतिः-अनु.
१.प्र.छाया:-सन्नद्ध-बद्ध-यर्मितकवचाः, उत्पीडितशरासनपट्टिकाः, पिनद्धप्रवेयकाः, पद्ध-आविद्ध-विमलवरचिहपट्टाः, गृहीताऽऽयुधप्रहरणाः,त्रिनतानि, त्रिसन्धितानि वज्रमयकोटीनि धपि अभिष्य पदतः परिमात्रिक काण्डकलापाः, नीलशणयः, पीतपाणयः, रक्तपाणयः, एवं चारुचाप-चर्म-३०-सा-नाशपाणयः, नील-गीत-रक्तचारचाप-वर्म-२ण्ड-खा-पाशवरधराः, अमरक्षाः, रक्षोपगताः, गुप्ताः, गुप्तपालिकाः, युक्ताः, युकालिकाः, प्रत्येक प्रत्येक समयतः, विनयतः किरभूता इव तिष्ठन्ति-इतिः, २ चतुःषष्टिः पष्टिः खलु पद च सहस्राणि तु अमुरवजीणाम् , मामा निकास्तु पते चतुर्गुणा आत्मरक्षास्तु. चतुरशीतिः अशीतिःद्वासप्ततिः सप्ततिश्च पष्टिश्च, पञ्चाशत् चत्वारिंशत् त्रिंशद् शितिर्दश सहस्राणि इति. ३. इयं गामा प्रज्ञापमा स्थानपदे १३४-(पृ. ९४ स.). १. इयमपि तत्रव पदे १४८-(पृ० १०४):-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.