SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०४ १४. प्र० - अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरिवाइयां पभू एवं महं गाम नगरख्वं पा जायसंनिवेसरूवं वा विउब्वित्तए ? वा १४. उ०- णो तिणट्टे समट्ठे; एवं बितीओ वि आलावगो, णवरं - बाहिरए पोग्गळे परियाइत्ता पभू. श्रीरायचन्द्र - जिनागमसंग्रहे १५. प्र० - अनगारे णं भंते! भावियप्पा केवइयाई पभू गामरूबाई विकुव्वित्तए ? १५. उ०- गोधमा ! से जहा नामए जुपतिं जुवाणे हत्थे हत्थे गेण्हेज्जा, तं चैव जाव - विकुव्विसु वा, चिकुव्वंति वा, विकुव्विस्संति वा; एवं जाव - संनिवेसरूवं. वा. शतक ३-उद्देशक- ६० १४. प्र० -- हे भगवन् ! भावितात्मा अनगार बहारनी पुद्रलो नेळव्या सिवाय एक मोटा गामना रूपने, नगरना रूपने, यापत् संनिवेशना रूपने समर्थ छे १४. उ०- हे गौतम! ए अर्थ समर्थ नथी.. ए प्रमाणे बीजो आलापक पण कहेवो. विशेष ए के, बहारनां पुद्गलोने मेळवीने ते साधु तेवां रूपोने विकुर्वयाने समर्थ छे. 6 , " G · , " १. विकुर्वणाधिकारसंबन्ध एवं पष्ठ उदेशकः, तस्य चादिसूत्रम्:- अणगारे णं इत्यादि अनगारो गृहवासल्यागात् भावि ताऽऽामा स्वसमयानुसारिप्रशमादिभिः माथी ' इत्युपलक्षणाचात् कषायान् सम्यग्दृष्टिरप्पेत्रं स्याद् इत्यत आह-मिथ्यादृष्टिरन्यतीथिंक इसी वीर्यलध्यादिभिः करणभूताभिः बाणारसी नगरी समोइए त्ति विकुर्वितवान् राजगृहे नगरे रूपाणि पशु-पुरुषप्रासादप्रभृतीनि जानाति, पश्यति विभङ्गज्ञानलब्ध्या. ' णो तहाभावं ' ति यथा वस्तु तथा भावोऽभिसन्धिर्यत्र ज्ञाने तत् तथाभावम्, अथवा यचैव संवेद्यते तथैव भावो याचं वस्तु यत्र तत् तथाभावम् अन्यथा भावो यत्र तदन्यथाभावम् क्रियाविशेषणे इमे स हि मन्यते:- अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि, पश्यामि इत्येवं ' से त्ति तस्य अनगारस्य इति, ' से त्ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणाम् अन्यदीयतया विकल्पितत्वाद् दिग्मोहाद् इव पूर्वाम् अपि पश्चिमां मन्यमानस्य इति. क्वचित् - 'से से दंसणे विवरीए विवद्यासे' त्ति दृश्यते, तत्र च तस्य तद् दर्शनं विपरीतम्, क्षेत्रव्यत्ययेनेति कृत्वा विपर्यासो मिथ्या इत्यर्थः. एवं द्वितीयसूत्रमपि. तृतीये तु 'वाराणसिं नगरिं, रायगिहं नयरं, अंतरा य एवं महं जणवयवग्गं समोहए' त्ति वाराणसीम्, राजगृहम्, तयोरेव चान्तरावर्तिनं जनपदवर्गम्- देशसमूहम् समयतो विकुर्वितवान् तथैव च तानि विभङ्गतो जानाति, पश्यति केवढं नो तथाभावम्, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानि इति. ' जसे ' त्ति यशोहेतुत्वाद् यशः, • नगर वा इद यावत्करणाद् इदं दृश्यम् "निगमरुवं वा रावहानिरूवं वा, खेडरूमा वा रूपं या दोणहरूपं वा, पट्टणरुतं ना, आगररुवं वा, आसमरूवं वा, संवाहरूवं व "त्ति. , " १५. प्र०-हे भगवन् ! भावितामा अनगार के ग्रामरूपोने विकुर्वयाने समर्थ छे १५. ४० हे गौतम | प्रेम कोइ एक युवान पुरुष पोताना हाथे युवति स्त्रीना हाथने पकडे मजबूत काकडा वाळे ( ए बधुं पूर्व प्रमाणे कहे. ) यावत्-ए रीते ते साधु ग्रामरूपाने यावत्संनिवेशरूपोने विकुर्वे. ( ते साधुनुं ए मात्र सामर्थ्य छे, पण विकुर्वेण नथी. ) " ते णं काले णं, ब्रेणं समए णं वाराणसी णामं णयरी होत्या, वण्णओ० सीसे में वाराणसीए जयरीए बहिया उत्तरपुरथिने दितिमाए मंगाए महाए मयंगती रहे णामं दहे होत्था • " क० आ० ० ५०७ ). Jain Education International , " , १. पांचमा उद्देशकनी पेठे आ छट्टो उद्देशक पण विणा संबंधी हकीकतने लगतो जछे से पहे सूत्र आछे: अणगारे अनगार इत्यादि ] घरवासनो त्यागी के मांडे अनगार, स्वशाखमां कहेला शम, दम विगेरेना नियमोने परनार ते भावितात्मा, मायी ए सूचक शब्द होवाथी' गायी एटले क्रोधादि कषायवाले ए प्रकार विशेषगोवाळो तो सम्यक्ची जी पण होय, अने तेनुं ग्रहण अहीं नथी कर मांडे कहे है के, एवा प्रकारनो मिथ्यादृष्टि - अन्यमतवाळो जीव, क्रिया करवामां साधनरूप वीर्यलब्धि वगेरे निमित्तोथी [' वाराणसीं नगरीं समोहए ' " सम्ममानी. १. मूकच्छायाः - अनगारो भगवन् । भावितात्मा बाह्यान् पुद्गलान् अपर्यादाय प्रभुः एकं महद् ग्रामरूपं वा, नगररूपं वा, यावत् - संनिवेशरूपं वा विकुर्वितुम् ? नाऽयम् अर्थः समर्थः, एवं द्वितीयोऽपि आलापकः, नवरम् - बाह्यान् पुद्गलान् पर्याय प्रभुः अनगारी भगवन् ! भावितात्मा कियन्ति प्रभुः प्रमाणनिगम स यथा नाम पति या हरतेन हस्ते दि राचैनवा विकुर्वन्ति मा निकुर्विष्यति वा, एवं यावत् - संनिवेशरूपं वाः - अनु० و , १. वाराणसी नगरी, पूर्वे फाशी देशनी राजधानी हती. अत्वारै ए नगर काशी प्रांत - (जिल्ला) - नुं मुख्य शहेर गणाय छे. तेनेा वसवाट वरुणा ... अने अशी नामी गंगाने ती नामी ओपचे महानदी गंगा किनारे के अने हतो एवीज से नगरी वाराणसी एव यौगिक (पता)माना प्रभावे ज्यारे बीजी अनेक पवित्र पुरीनामप्राय यह स्वारे या नगरीनुं अस्तित्व जळवा तेमां ए स्थल सर्व धर्मि पुण्यवान से एक कारण है. आपनी मान्यताए एस्थळप पवित्र दोवाणी अंगादिसूत्रोम पथके नाम मते'' (० आ०पृ०५४४.) 'ज्ञातांग', - (० ० ० ५०८.) पादशांग' - पियानो अधिकार) तथा आर्य, अनार्थना निमेदवा प्रथम पद प (स०५५.) आदि स्थळो मुख्य छे. तेनी पूर्वनी उज्ज्वळताने जणावनाएं श्रीपार्श्वनाथ प्रभु विगेरेना कल्याणकोनां स्थळो; (काशी पासेनो ) सारनाथनो इदा भने हिंदुभोनां धर्मधाम आने दाती घराने छे ते ये श्रीज्ञातासूत्रमां को परिचय आरूपे आये - " ते काळे, ते समये वाणासी नामनी नगरी हती, वर्णक० ते बाणा: रखी नमी बद्दार उत्तर भने पूर्व दिशाना मध्य कोषमां गंगा महानदी किनारे मयंगतीरद्रद्द नामानो द्रह - हूद-हतो० " ( क० आ० ०. ५०७ For Private & Personal Use Only 6 www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy