________________
शतक ३.-उद्देशक ६.
भगवत्सुधर्मस्वामिप्रणीत भगवती सूत्र. . ९. प्र०-से' भंते ! किं तहाभावं जाणइ, पासइ; अन्नहा- . ९. प्र०-हे भगवन् ! शुं ते, ते रूपोने तथाभावे जाणे भावं जाणड, पासइ ?
अने जूए, के अन्यथाभावे जाणे, जूए ? ९. उ०-गोयमा ! तहाभावं जाणइ, पासइ, नो अनहा- ९. उ०—हे गौतम ! ते, ते रूपोने तथाभावे जाने अने भावं जाणइ, पासइ.
जूए, पण अन्यथाभावे न जाणे अने न जूए. १०. प्र०-से केणद्वेणं भंते ! एवं वुच्चइ ?
१०. प्र०—हे भगवन् ! तेम थवानुं शुं कारण ? . १०. उ०-गोयमा ! तस्स णं एवं भवइ-एवं खलु अहं १०. उ०—हे गौतम ! ते साधुना मनमा एम थाय छे के, रायगिहे नयरे समोहए, समोहणित्ता वाणारसीए नयरीए रूवाइं वाराणसी नगरीमा रहेलो हुँ राजगृह नगरमी विकुर्वणा करीने जाणामि, पासामि; से से दंसणे अविवचासे भवति, से तेणढणं ( तद्गत ) रूपोने जाणुं छु तथा जोउं छु, तेवू तेनुं दर्शन विपगोयमा ! एवं वुचइ. बीओ आलावगो एवं चेव. नवरं-वाणा- रीतता विनानुं होय छे, ते कारणथी हे गौतम ! ' ते तथाभावे रसीए नयरीए समोहणावेयव्वो [ समोहणा नेयव्वा ] रायगिहे जाणे छे अने जूए छे' एम का छे. बीजो आलाप पण ए नगरे रूवाई जाणइ, पासइ.
रीतिए कहेवो. विशेष ए के,-विकुर्वणा वाराणसीनी समजवी अने
राजगृहमा रहीने रूपोनुं जोवू अने जाणवू समजबुं. ११.प्र०-अणगारे णं. भंते ! भावियप्पा अमायी सम्म- ११. प्र०-हे भगवन् ! अमायी, सम्यगदृष्टि भावितात्मा दिवी वीरियलद्धीए, वेउब्धियलद्धीए, ओहिनाणलद्धीए रायगिह अनगा वीर्यलब्धिथी, वैक्रियलब्धिथी अने अवधिज्ञानलब्धिथी नगरं, वाणारसिं नयरिं च अंतरा एगं महं जणवयवग्गं समोहए, राजगृह नगर अने वाराणसी नगरीनी बच्चे एक मोटो जनपद वर्ग समोहणित्ता रायगिहं नगरं, वा. रसिं नयरिं, तं च अंतरा एगं विकुर्वे अने पछी राजगृह नगर अने वाराणसी नगरीनी वच्चे एक महं जणवयवग्गं जाणइ, पासइ ?
मोटा जनपद वर्गने जाणे अने जूए ? ११. उ०-हंता, जाणइ, पासइ.
११. उ०-हे गौतम ! हा, ते, तेने जाणे अने जूए. १२. प्र०-से भंते ! किं तहाभावं जाणइ, पासइ; अनहा- १२. प्र०-हे भगवन् ! शुं ते साधु, तेने तथाभावे जाणे भावं जाणइ, पासड़?
अने जूए, के अन्यथाभावे जाणे अने यूए? १२. उ०-गोयमा ! तहाभावं जाणइ, पासड़; नो अन्न- १२. उ०—हे गौतम | ते, तेने तथाभावे जाणे भने जूए, हाभावं जाणइ, पासइ.
पण अन्यथाभावे न जाणे अने न जूए. १३. प्र०—से केणदेणं ?
१३. प्र०-हे भगवन् ! तेनुं शुं कारण ? १३. उ०—गोयमा ! तस्स णं एवं भवति-नी खलु एस १३. उ०—हे गौतम ! ते साधुना मनमा एम थाय छे के, रायगिहे णगरे, णो खलु एस वाणारसी नगरी, णो खलु एस ए राजगृह नगर मथी, ए वाराणसी नगरी नथी अने ए बेनी बच्चेनो अंतरा एगे जणवयवग्गे; एस खलु ममं वीरियलद्धी, वेउविय- एक मोटो जनपद वर्ग नधी; पण ए मारी वीर्यलब्धि, वैक्रियलद्धी, ओहिनाणलद्धी, इड्डी, जुत्ती, जसे, बले, वीरिये, पुरिस- लब्धि, के अवधिज्ञानल ब्धि छ; ए में मेळवेला, प्राप्त करेला अने कारपरक्कमे लद्धे, पत्ते, अभिसमवागए; से से दसणे अविवञ्चासे मारी पासे रहेलां ऋद्धि, यति, यश. बळ. वीर्य अने पुरुषकार भवइ, से तेणटेणं गोयमा! एवं वुश्चइ-तहाभावं जाणह, पासइ, पराक्रम छे; तेनुं दर्शन अविपरीत होय छे. ते कारणथी हे गौतम! नो अनहाभावं जाणइ, पासइ.
एम कहेवाय छे के, ते साधु तथाभावे जाणे छे अने जूए छे, पण अन्यथाभावे जाणतो नथी तेम जोतो नथी.
१. मूलच्छायाः-स भगवन् । किं तथाभावं जानाति, पश्यप्ति; अन्यथाभावं जानाति, पश्यति? गौतम ! तथाभावं जानाति, पश्यति नोऽन्यथाभावं जानाति, पश्यति. तत् केनाऽर्थेन भगवन् ! एवम् उच्यते ? गौतम । तस्य एवं भवति-एवं खलु अहं राजगृहे नगरे समवहतः, समवहत्य वाराणस्यां नगया रूपाणि जानामि, पश्यामि. तत् तस्य दर्शने अविपयासो भवति, तत् तेनाऽथेन गौतम ! एवम् उच्यते. द्वितीयः आलापकः एवं चैव. नवाम्। वाणारस्यां नगया समवघातयितव्यः [ समवहति तव्या ] राजगृहे नगरे रूपाणि जानाति, पश्यति. अनगारो भगवन् ! भाविताऽऽत्मा अमायी सम्यग्दृष्टिः वीर्यलब्ध्या, व क्रियलब्ध्या. अवधिज्ञानलब्ध्या राजगृहं नगरम् , वाराणसी नगरीम् चाऽन्तरा एक महान्तं जनपदवर्ग समवहतः, समबहत्य राजगृहं नगरम्, वाराणसी नगरीन, तं चान्तरा एकं महान्तं जनपदवर्ग जानाति, पश्यति ? हन्त, आनाति, पश्यति. स भगवन् ! कि तथाभावं जानाति, पश्यति; अन्यथाभावं जानाति, पश्यति ? गौतम ! तथाभावं जानाति, पश्यति; नोऽन्यथाभावं जानाति, पश्यति. तत् केनाऽर्थन ? गौतम ! तस्य एवं भवति-नो खलु एतद् राजगृहं नगरम् , नो खलु एषा वाराणसी नगरी, नो खलु एप अन्तराएको जनपदवर्गः, एष खलु मम वीर्यलब्धिः , बैंक्रियलन्धिः, अवधिज्ञानलब्धिः, ऋद्धिः, द्युतिः, यशः, बलम् , वीर्यम्, पुरुषकारपराकगो लब्धः, प्राप्तः, अभिसमन्वागतः, तत् तस्य दर्शने अविपर्यासों गवति, तत् तेनार्थेन गौतम! एवम् उच्यते-तथाभावं जानाति, पश्यति; नोऽन्यथाभावं जानाति, पश्यतिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org