________________
१०२ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३. उद्देशक ६. १.प्र०-अणगारे णं भंते ! भावियप्पा मायी, मिच्छदिट्टी ४. प्र०-हे भगवन् । वाराणसीमा रहेलो मायी, मिथ्यादृष्टि जा-रायगिहे नगरे समोहए, समोहणित्ता वाणारसीए नयरीए भावितात्मा अनगार यावत्-राजगृह नगरनुं विकुर्वण करीने रूवाई जाणइ, पासइ ?
(तद्गत ) रूपोने जाणे अने जूए ? ___४. उ०-हंता, जाणइ, पासइ; त पेव जाव-तस्स णं ४. उ०-हे गौतम ! हा, ते, ते रूपोने जाणे अने जूए, एवं हवइ-एवं खलु अहं वाणारसीए नयरीए समोहए, समोह- यावत्-ते साधुना मनमा एम थाय छे के, राजगृह नगरमा रहेलो णित्ता रायगिहे नगरे रूवाई जाणामि, पासामि; से से दंसणे हुं वाराणसी नगरीनी विकुर्वणा करीने (तद्गत ) रूपोने जाणुं छु विवच्चासे भवति, से तेणढणं नाव-अनहामावं जाणइ, पासइ. अने जोउं छु; एवं तेनुं दर्शन विपरीत होय छे माटे-आ कारणथी
___ यावत् ते अन्यथाभावे जाणे छ अने जूए छे. ५. प्र०-अणगारे णं भंते ! भावियप्पा मायी, मिच्छदिट्ठी ५प्र०-हे भगवन् ! मायी मिथ्यादृष्टि भावितात्मा अनगार वीरियलदिए, वेउवियलद्धीए, विभंगणाणलद्धीए वाणारसी नयार, (पोतानी) वीर्यलब्धिथी, वैक्रियलब्धिथी अने विभंगज्ञानलब्धिथी रायगिहं च नयरं अंतरा एगं महं जणवयवगं समोहए, समोह- वाराणसी नगरी अने राजगृह नगरनी बच्चे एक मोटा जनपद णित्ता वाणारसिं णयरिं, रायगिहं च नगरं अंतरा एगं महं जण- वर्गनी विकुर्वणा करे अने तेम कर्या पछी ते वारणसी नगरी अने वयवरगं जाणति, पासइ?
राजगृह नगरनी बच्चे एक मोटा जनपद वर्गने जाणे अने नए ? ५. उ०-हंता, जाणइ, पासति.
५. उ०-हे गौतम! हा, ते, तेने जाणे अने जूए. ६.प्र०-से भंते । किं तहाभावं जाणइ, पासइ; अनहा- ६.प्र०-हे भगवन् ! शु.ते, तेने तथाभावे जाणे जूए; के भावं जाणह, पासइ ?.
अन्यथाभावे जाणे.जूए.? - ६. उ०-गोयमा !.णो तहाभावं. जाणइ पासइ, अनहा- ६. उ०—हे गौतम! ते, तेने तथाभावे न जाणे अने न भावं जाणइ, पासइ.
जूए; पण अन्यथाभावे जाणे अने जूए. . . ७. प्र०-से केणद्वेणं जाव-पासइ.?
__“७. प्र०-हे भगवन् ! ते प्रकारे जाणे अने जूए, यावत्
तेनुं शुं कारण ? - ७. उ०-गोयमा । तस्स खलु एवं भवति-एस खलु . ७. उ०-हे गौतम! ते साधुना मनमा एम थाय छे के, वाणारसी नगरी, एस खल रायगिहे नयरे; एस खलु अंतर आ वाराणसी नगरी छे अने आ राजगृह नगर छे, तथा ए बेनी एगे महं जणवयवरगे; नो खलु एस महं वीरियलद्धी, वेठब्धिय- वच्चे आवेलो आ एक मोटो जनपद. वर्ग छे; पण ते मारी, वीर्यलब्धि, लद्धी, विभंगनाणलदी; इडी, जुत्ती, जसे, बले, वीरिए, पुरि- वैक्रियलब्धि के विभंगज्ञानलंब्धि नथी तथा में मेळवेलां, प्राप्त सक्कारपरक्कमे लद्धे, पत्ते, अभिसंमणागए; से से दंसणे विवचासे करेला अने मारी पासे रहेलां ऋद्धि, द्युति, यश, बळ, वीर्य के भवति, से तेणद्वेणं जाव-पासति.
पुरुषकार पराक्रम नथी; ते ते साधुन दर्शन विपरीत थाय छे ते
कारणथी यावत्-ते, ते प्रमाणे जाणे छे अने जुए छे, 6. प्र-अणगारे णे भंते ! भावियप्पा अमायी सम्मदिवी .. प्र०—हे भगवन् ! वाराणसी नगरीमा रहेलो अमायी, वीरियलद्धीए, वेउवियलद्धीए, ओहिनाणलद्धीए रायगिहं नगरं सम्यग्दृष्टि भावितात्मा अनगार वीर्यलब्धिथी, वैक्रियलब्धिथी 'अने समोहए, समोहणित्ता वाणारसीए नयरीए रूवाइं जाणइ, पासइ ? अवधिज्ञानलब्धिथी:राजगृह 'नगरनुं विकुर्वण करीने (तद्गत)
रूपोने जाणे अने जूए ? . ८. उ०-हता, जाणइ. पासइ..
८. ०.-हे गौतम् ! हा, ते, ते रूपोने जाणे अने ए...
१. मूलच्छायाः-अनगारो भगवन् ! भावितात्मा मायी मिथ्यादृष्टिः यावत्-राजगृहे नगरे.समवहतः, समवहत्य वाराणस्यां नगया रूपाणि जानाति, पश्यति ! हन्त, जानाति, पश्यति; तचैव यावत्-तस्य एवं भवति-एवं खलु अहं वाराणस्यों नगया समवहतः, समवहत्य राजगृहे नगरे रूपाणि जानामि, पश्यामि; तत् तस्य दर्शने.विपर्यासो भवंति, तत् तेनाऽर्थेन यावत्-अन्यथाभावं जानाति, पश्यति. अनगारो भगवन् ! भावितात्मा मायी मिथ्यादृष्टिः वीर्यलब्ध्या, वैक्रियलब्ध्या, विभज्ञानलब्ध्या वाराणसी नगरीम् , राजगृहं च नगरम् , अन्तरा एकं महान्तं जनपदवर्ग समवहतः, समवहत्य वाराणसी नगरीम् , राजगृहं च नगरम् , अन्तरा एक महान्तं जनपदवर्ग जानाति, पश्यति ? हन्त, जानाति, पश्यति. स भगवन् ! किं तथाभावं.जानाति, पश्यतिः अन्यथाभावं जानाति, पश्यति ? गौतम !- नो तथाभावं. जानाति, पश्यति; अन्यथाभावं जानाति, पश्यति. तत् केनार्थेन यावत्-पश्यति ? गौतम | तस्य खलु एवं भवति-एषा खल वाराणसी नगरी, एतत् खल राजगृहं नगरम् , एष खलु अन्तरा एको महान् जनपदवर्गः, नो खलु एषा मम वीयलब्धिः, वैक्रियलन्धिः, विभाज्ञानलब्धिः, ऋद्धिः, द्युतिः, यशः, बलम् , वीर्यम् , पुरुषकारपराक्रमो लब्धः, प्राप्तः, अभिसमन्वागततः तत् तस्य दर्शने विपया सो भवति, तत् तेनार्थेन यावत्-पश्यति..अनंगारो भगवन् ! भावितात्मा.अमायी सम्यग्दृष्टिः वीर्यलब्ध्या, वैक्रियलब्ध्या, अवधिज्ञानलब्ध्या राजगृह नगरं समवहतः, समवहुल वाराणस्यां नगा रूसाणि जानाति, पश्यति । हन्त, जानाति, पश्यतिः-अनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.