________________
शतंक ३. - उद्देशक ६.
मिष्यनिगः
कुवेग वाराणसी-रामगृहावने खाने अन्यानाम राजगृहने बदले वाराणसी बने वाराणसीने सराय समजवान भ्रम. - जनपदवर्गनुं विकुर्वण - ते विकुर्वणने स्वाभाविक मानवानो भ्रम. - सम्यग्दृष्टि अनगारनुं विकुर्वण. - तथाभाव. - अन्यथाभाव नहि. - पीर्यलब्धि. - वैकियसन्धि जनविज्ञान-अने पुरुषकारंपराकमान ने पान - विकुलंग, मामरूपसंनिवेशक बुक्क तिचंमरआत्मरक्षक देवो.- इंद्रोना आत्मरक्षक देवो. -विहार.
१. प्र० अणगारे णं भेते ! भावियया मायी, मिच्छदिट्टी परिगलदीए, बीए, विभंगणाणलदीए वाणारा नगरि समोहंए, समोहणिता रावगिदे नगरे रूपाई जागर, पासर
२. उ०ता, जाण, पासद.
३. प्र० - से भंते ! किं तद्दाभावं जाणह, पासर; अचहाभाने जागा पास ?
२. उ०- गोषमा ! णो तहामा जागर, पासर अण्ण हाभावं जगह, पासई.
३. प्र० के भत । एवं बुमइमो तहाभावं जागर, पास, अमहाभाव जागर, पासई 1
३. उ०- गोयमा ! तरस णं एवं भवड़ एवं खलु आहे tris नगरे सiter, समोहणित्ता वाणांरसीए नयरीएं रूपाई जाणामि, पासामि; से से दंसणे विवचासे भवइ, से तेणद्वेणं जाव- पासति.
Jain Education International
-
-
१. प्र० - हे भगवन् ! राजगृह नगरमा रहेको मिष्यादृष्टि अने मायी कषायी भावितात्मा अनगार वीर्यतन्धिथी, बैंकिप लब्धी अने विभंगज्ञानलब्धिथी वाणारसी नगरीनुं विकुर्वण करीने (तगत ) रूपोने जाणे, जूए
१. उ०- हे गौतम! हा, ते, ते रूपोने जाणे अने जूंए.
२. प्र० - हे भगवन् ! शुं ते तथाभावे - जेतुं छे तेवुंजाणे अने जूए के अन्यथाभावे - जेवुं छे तेथी विपरीत रीतेजागे भने जूर !
२. उ०- हे गौतम ! ते तथाभावे न जाणे अने न जूए, पण अन्यथाभावे जाणे अने जूए.
-
३. प्र० - हे भगवन् ! तेम थवानुं शुं कारण के, ते तथाभावे न जाणे अने न जूए; पण अन्यथाभावे जाणे अने जूए ? ३. उ० -- हे गौतम । ते रााधुना मनमां एम थाय छे केवाराणसीमां रहेलो हुं राजगृह नगरनी विकुर्वणा करीने ( तहत ) रूपोने जाणुं हुं अने जोउं बुं. एवं तेनुं दर्शन विपरीत होय छे माटे - आकारणथी - यावत् ते, ( अन्यथाभावे जाणे के अने ) भू छ.
1
१. मूलच्छायाः - अनगारो भगवन् ! भावितात्मा मायी मिध्यादृष्टिः वीर्यलब्ध्या, वैकियलब्ध्या, विभङ्गज्ञानलब्ध्या वाराणसी नगरी समवहतः, सेन राजगृहे नगरे रूपाणि जानाति पश्यति इन्त जानाति पश्यति स भगवन् किं तथाभावं जानाति पश्पति अन्यथाभावं जानाति पपति गौतम मो तमाभावं जानाति पश्यति, अन्यथाभावं जानाति पश्यति तत् केनार्थेन भगवन् । एवम् उच्यतेो तथाभावं जानाति, पपतिः शुन्यवाभावं जानाति पश्यति । गीतम । उस एवं भवति एवं स अहं राजगृहे नगरे समग्रतः जानामि ति तस्य दर्शने पिस (निवास) भवति तं तेनार्थेन यावत्-पस्पतिः अनु०
,
2
समबद्दल वाराणस्य नगयो का
For Private & Personal Use Only
www.jainelibrary.org/