________________
शंतक: ३:-उद्देशकः ५.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. १०. प्र०-से' जहा नामए केइ पुरिसे एगओपल्हथिअं १० प्र०--हे भगवन् ! जेम कोई एक पुरुष एक तरफ काउं चिढेजा, एचामेव अणगारे विभाषियप्पा.?
पलोंठी करीने से, ए ज प्रमाणे भावितात्मा अनगार पण एनौ
जेवू रूप करीने आकाशमा उडे ! १०. उ0---एवं चेव जाव-विकुनिसुवा, विकुव्वंति वा, १०. उ०--हे गौतम ! ए ज प्रमाणे जाणवू अने यायत्विकुन्निस्संति वा; एवं दहओपल्हथिअंपि.
विकुर्वण कर्यु नथी, विकुर्वता नथी अने विकुशे पण नहि ए
प्रमाणे बे तरफ पलोंठी संबंधे पण समजवं. ११. प्र०—से जहा न.मए केइ पुरिसे एगओपलियंक ११. प्र०--हे भगवन् ! सेम कोई एक पुरुष एक तरफ काउं चिडेजा?
पर्यकासन करीने बेसे, ए ज प्रमाणे भावितात्मा अनगार पण एनी
जेवू रूप करीने आकाशमा उडे ? । ११. उ०-तं चेव जाव-विकुविखु दा, चिकुवंति वा, ११. उ०-हे गौतम ! ए ज प्रमाणे जाणवु अने यावत्विकुब्विस्सांत वाई एवं दुहओपलियंक पि.
विकुर्वण थयुं नथी, विकुर्वण थतुं नथी अने विकुर्वण थशे पण नहि; ए प्रमाणे बे तरफना पर्यकासन संबंधे पण समजवु.
न
चर्मपात्र एटले ढाल अथवा
पाण' ति] जेना हाथमां असि अने
संघ विगेरेना प्रयोजननी सिद्धिने आश्रीने
१. चतुर्थोद्देशके विकुर्वणा उक्ता, पञ्चमेऽपि तामेव विशेषत आह-'अणगारे णं ' इत्यादि. 'असिचम्मपायं गहाय ' त्ति असिचर्मपात्रं स्फुरकः, अथवा असिश्च खड्गः, चर्मपात्रं च रफुरकः, खड्गकोशो वा असिचर्मपात्रम् , तद् गृहीत्वा. 'असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं' ति असिचर्मपात्रं हस्ते यस्य स तथा, कृत्यं संघादिप्रयोजनम् , गत आश्रितः कृत्यगतः, ततः कर्मधारयःअतस्तेनात्मना, अथवा असिचर्मपात्रं कृत्वा-हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृतः तेन, प्राकृतत्वाच्चैवं समासः. अथवा असिचनपात्रस्य हस्तकृत्यं हस्तकरणम् , गतः प्राप्तो यः स तथा तेन. 'पलिमकं ' ति आसनविशेषः-प्रतीतश्च.
१. चोथा उद्देशकमां विकुर्वणा संबंधे हकीकत कही छे अने पांचमा उद्देशकमां पण ते ज हकीकतने विशेषताथी कहे छ:-[ अणगारे गं' इत्यादि. ] [ 'असिचम्मपायं गहाय ' त्ति ] असिचर्मपात्र एटले स्फुरक-ढाल. अथवा असि एटले तरवार अने चर्मपात्र एटले ढाल अथवा असि वर्मपात्र म्यान-तेने लइने. [ · असिचम्मपायहत्थकिञ्चगएणं अप्पाणेणं ' ति ] जेना हाथमा असि अने चर्मपात्र छे ते ' असिचर्मपात्रहस्त' कहेवाय. संघ विगेरेना प्रयोजननी सिद्धिने आश्रीने गएलो ते कृत्यगत ' कहेनाय तेणे-ते आत्माए. अथवा जेणे असिचर्मपात्रने हाथमा कर्यु छ ते-तेणे. अथवा असिचर्मपात्रनुं जे हाथमा करवू (ध ), तेने पामेल-तेणे. [ 'पलियंकं ' ति ] एक जात, प्रसिद्ध आसन-पर्येकासन.
पर्यक. अभियोग अने आभियोगिक. १२.३०-अणगारे णं भंते ! भाविअप्पा बाहिरए पोग्गले १२. प्र०--हे भगवन् ! भावितात्मा अनगार बहारमा अपरिआइत्ता पभू एगं महं आसरूवं वा, हस्थिरूवं वा, सीह- पुद्गलो ग्रहण कर्या सिवाय एक मोटा घोडाना रूपन, हाथिना रूवं वा, वग्घरूवं या, विगरूवं वा, दीविअरूवं वा, अच्छ- रूपने, सिंहना रूपने, वाघना रूपने, नारना रूपने, दीपडाना रूवं वा, तरच्छरूवं वा, परासररूवं वा अभिजुजिचए ? रूपने, रिना रूपने, नाना वाघना रूपने अने शरभना रूपने
अभियोजवा समर्थ छे ? १२. उ०-नो इणट्टे समढे.
१२. उ०--हे गौतम ! ए वात समर्थ नथी. १३. प्र०--अणगारे णं?
१३. प्र०--हे भगवन् ! भावितात्मा अनसार बहारवां
पुद्गलोने लईने पूर्व प्रमाणे करवा समर्थ छ ? । १३. उ०-एवं बाहिरए पोग्गले परिआइत्ता पभू.
१३. १०-हे मौतम ! बहारनां पद्गलोने लईने ते अनगार पूर्व प्रमाणे करी शके छे.
१. मूलच्छायाः-स यथा नाम कोऽपि पुरुषः एकतःपयस्तिकां कृत्वा तिष्ठेत् , एवमेव अनगारोऽपि भावितात्मा० ! एवं चैव यावत्-व्यकुर्वीट् वा, विकुर्वति वा, विकुर्विष्यति वा; एवं द्विधापर्यस्तिकाम् अपि.स यथा नाम कोऽपि पुरुषः एकतःपयक कृत्वा तिष्टेत् ? तचैव यावत्-व्यकुर्षांद्य, विकुर्वति वा, विकुर्विष्यति वा; एवं द्विधापर्यम् अपि. २. अन गारो भगवन् ! भावितात्मा बाह्यान् पुद्गलान् अपादाय प्रभुः एकं महद् अश्वरूपं वा, हस्तिरूपं वा, सिंहरूपं वा, व्याघ्ररूप वा, वृकरूपं वा, द्वीपिकरूपं वा, वृक्षरूपं वा, तरक्षरूपं वा, पराशररूपं वा अभियोक्तुम् ! नाअम् अर्थ: समर्थः, अनगारः ? एवं बाह्यान् पुद्गलान् पनीदाय प्रभुः-अनु०
१.अहीं ' असिचर्मपात्रहस्त ' अने ‘कृत्यगत ' आ बे शब्दोनो कर्मधारय समास करवो. २. अहीं प्राकृतंनी शैलीने अनुसरीने पूर्वनिपातनो विपीत थएलों छ:-श्रीअभय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org