________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३. उद्देशक ५. ४. प्र०-से जहा नामए केड़ पुरिसे असि-चम्मपायं ४. प्र०-हे भगवन् ! जेम कोइ एक पुरुष तरवार अने गहाय गच्छेज्जा, एवामेव अणगारे वि भाविअप्पा असि-चम्म- ढाल लइने गति करे, ए ज प्रमाणे भावितात्मा अनगार पण तरवार पायहत्थ-किच्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पइज्जा ? अने ढालवाळा मनुष्यनी पेठे कोइ पण कार्यने अंगे पोते उंचे
आकाशमा उडे ? ४. उ०-हंता, उप्पइज्जा.
___४. उ०—हे गौतम ! हा, उडे. ५.प्र०-अणगारे णं भंते ! भाषिअप्पा केवइआई पभू, ५. प्र०—हे भगवन् ! भावितात्मा अनगार, तरवार अने असि-चम्महत्थकिचगयाइं रूवाई विउवित्तए ?
ढालवाळा मनुष्यनी जेवां केटलां रूपो विकुर्वी शके ? ५. उ०--गोयमा ! से जहा नामए जुवई जुवाणे हत्थेगं ५ उ०-हे गौतम ! जेम कोइ एक युवान युवतिने काकडा हत्थे गेण्हेज्जा, तं चेव जाव-विउविसु वा, विउव्वंति वा, वाळवापूर्वक पकडे यावत्-(बधुं पूर्वनी पेठे जाणवू ) विकुर्वणा विउव्विस्संति वा.
थइ नथी, विकुर्वणा थती नथी अने विकुर्वणा थशे पण नहि. ६. प्र०-से जहा नामए केइ पुरिसे एगओपडागं काउं ६. प्र०--हे भगवन् । जेम कोइ एक पुरुष (हाथमां) गच्छेज्जा, एवामेय अणगारे वि भाविअप्पा एगओपडागाहत्थ- एक पताका करीने गति करे ए ज प्रमाणे भावितात्मा अनगार किचगएणं अप्पाणणं उई वेहायसं उप्पएज्जा ?
पण, हाथमा एक ( एक तरफ धजावाळी ) पताका धरीने चाल
नार पुरुषनी पेठे पोते कोई कार्यने लौधे उंचे आकाशमा उडे ? ६. उ०-हंता, गोयमा ! उप्पएज्जा.
६ उ०--हे गौतम ! हा, उडे.
७. प्र०-अणगारे णं भंते ! भाविअप्पा केवइआई पभू ७. प्र०--हे भगवन् ! भावितात्मा अनगार, हाथमा एक एगजोपडागाहत्थकिचगयाइं रूवाइं विकुवित्तए ?
(एक तरफ धजावाळी ) पताका धारण करी चालनार पुरुषनी
जेवा केटलां रूपो करी शके ? ७. उ०-एवं चेव जाव-विकुब्बिसु वा, विकुव्बंति वा, ७. उ०-हे गौतम ! पूर्वनी पेठे ज जाणवु अने यावत्विकुविस्सति वा. एवं दुहओपडागं पि.
विकुर्वण थयुं नथी, थतुं नथी अने थशे नहि, ए प्रमाणे बे तरफ
धजावाळी पताका संबंधे पण समजवु. ८. प्र--से जहा नामए केइ पुरिसे एगओजण्णोवइ (तं) ८. प्र०—हे भगवन् ! जेम कोई एक पुरुष एक तरफ काउं गच्छेजा, एवामेव अणगारे णं भाविअप्पा एगओजण्णो- जनोइ करीने गति करे, ए ज प्रमाणे भावित.त्मा अनगार पण, वइअकिञ्चगएणं अप्पाणेणं उडु वेहासं उप्पएज्जा ?
एक तरफ जनोइ करीने चालनार पुरुषनी पेठे पोते कोई कार्यने
लीधे उंचे आकाशमा उडे ? ८. उ०-हंता, उप्पएज्जा.
८. उ०-हे गौतम ! हा उडे. ९. प्र०-अणगारे णं भंते ! भाविअप्पा केवइआई पभू ९. प्र०-हे भगवन् ! भावितात्मा अनगार पोते, कार्य एगओजण्णोवइअकिचगयाइं रूवाइं विकुवित्तए ?
परत्वे एक तरफ जनोइवाळा पुरुषनी जेबा केटलां रूपो विकुर्वी शकें? ९. उ०-तं चेव जाव-विकुग्विंसु वा, विकुब्यति वा, ९. उ०-हे गौतम ! तेज प्रमाणे जाणवू अने यावत्विकुब्बिस्संति वा. एवं दुहओजण्णोवइयं पि.
विकुर्वण कर्यु नथी, विकुर्वण करता नथी अने विकुर्वण करशे पण नहि. ए प्रमाणे बे तरफ जनोइवाळा पुरुषनी जेवां रूपो संबंधे पण समजq.
-
१. मूलच्छायाः-स यथा नाम कोऽपि पुरुषोऽसि-चर्मपात्रं गृहीत्वा गच्छेत् , एवमेव अनगारोऽपि भावितात्मा असि-चर्मपात्रहस्तेकृयगतेन आत्मना ऊर्ध्व विहायः उत्पतेत् ? हन्त, उत्पतेत् . अनगारो भगवन् । भाषितात्मा कियन्ति प्रभुः असि-चर्महस्तकृयगतानि रूपाणि विकुर्वितुम् ? गैातम ! स यथा नाम युवति युवा हस्तेन हस्ते गृलीयात् , तञ्चैव यावत्-व्यकुर्वीद वा, विकुर्वीत वा, विकुर्विष्यति वा. स यथा नाम कोऽपि पुरुषः एकतःपताकं कृत्वा गच्छेत् , एवमेव अनगारोऽपि भावितात्मा एकतःपताकाहस्तकृत्यगतेन आत्मना ऊर्च विहायः उत्पतेत् ? हन्त, गौतम ! उत्पतेत्. अनगारो भगवन् । भावितात्मा कियन्ति प्रभुः एकतःपताकाहस्तकृत्यगतानि रूपाणि विकुवितुम् ? एवं चैव यावत्-व्यकुर्वीद् वा, विकुर्वीत चा, विकुर्विष्यति वा. एवम् द्विधापताकम् अपि. स यथा नाम कोऽपि पुरुषः एकतोयज्ञोपवीतं कृत्वा गच्छेत् , एवमेव अनगारो भावितात्मा एकतोयशोपवीतकृत्यगतेन आत्मना ऊवं विहायः उत्पतेत् ? हन्त, उत्पतेत् . अनगारो भगवन् ! भावितात्मा कियन्ति प्रभुः यज्ञोपवीत कृत्यगतानि रूपाणि विकुचितम् ? तचैव यावत्-व्यकुर्वी वा, विकृर्वति वा, विकुर्विष्यति वा एवं द्विधायज्ञोपवीतम् अपि:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org