________________
शतक.३.-उद्देशक ५.
अन गार वाम पुद्गलोने लीधा विना स्त्री विगेरेनां रूपो करे ?-ना.-लईने.-हा.-एवा रूपोवडे जंबूद्वीपने भरी देवानुं मात्र सामर्थ्य.-युवक-युवति.-असिनर्मपात्र
एकतः पताका.-पर्यस्तिका.-पर्यक.-अभियोग.-घोडो, हाथी, सिंह, वाघ, वरू, दीपडो, रीछ अने अष्ट पद विगेरेने रूपे अनगार.-पुद्गलपयादान, आत्मऋद्धि-परऋद्धि विगेरे.-अश्व के साधु-साधु.-विकुर्वणा.-मायी.-तेनी गति-आभियोगिक.-अमायी.-तेनी गति.-अनाभियोगिक.-गरथा, -
१.प्र०-अणगारे णं भंते ! भाविअप्पा बाहिरए पोग्गले १. प्र०-हे भगवन् ! भावितात्मा अनगार, बहारनां' अपरिआइत्ता पम एग महं इत्थीरूवं वा, जाव-संदमाणिअरूवं पुद्गलोने लीधा सिवाय एक मोटा स्त्रीरूपने यावत्-संदमानिका. वा विउवित्तए ?".
__रूपने विकुर्ववा समर्थ छ ? । १. उ०-नो इणहे समढे.
१. उ०-हे गौतम ! ए अर्थ समर्थ नथी. . २. प्र०-अणगारे भंते ! भाविअप्पा बाहिरए पोग्गले २. प्र०-हे भगवन् ! भावितात्मा अनगार, बहारनां "परिआइत्ता पभू एगं महं इत्थीरूवं वा, जाव-संदमाणिअरूवं पुद्गलोने लईने एक मोटा स्त्रीरूपने यावत्-स्पंदमानिकारूपने वा विउवित्तए ?
विकुर्ववा समर्थ छे ? २. उ०-हंता, पभू.
२. उ०-हे गौतम ! हा, ते तेम करवा समर्थ छे. ३. प्र०-अणगारे णं भंते ! भाविअप्पा केवइआई पभू ३. प्र०-हे भगवन् ! भावितात्मा अनगार केटलां स्त्रीरूपोने त्थिरूवाई विउवित्तए ?
विकुर्ववा समर्थ छ ? ३.उ.0--गोयमा ! से जहा नामए जुवई जुवाणे हत्थेणं ३. उ०-हे गौतम ! जेम कोई एक युवान, युवतिने हत्थे गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव काकडा वाळवापूर्वक पकडे अथवा जेम पैडानी धरी आराओथी अणगारे विभाविअप्पा वेउब्विअसमुग्घायेणं समोहणइ, जाव- व्याप्त होय तेम भावितात्मा अनगार पण क्रियामुद्घातथी पभू णं, गोयमा ! अणगारे णं भाविअप्पा केवलकप्पं जंबुद्दीवं समवहत थई यावत्-हे गौतम ! भा तात्मा . अनगार आखा दीवं बहहिं इत्थिरूवेहिं आइण्णं, वितिकिण्णं, जाव-एस णं जंबूद्वीपने घणां स्त्रीरूपोवडे आकीर्ण, व्य.कीर्ण यावत् -करी शके गोंयमा ! अणगारस्स गाविअप्पणो अयमेयारूवे विसये, विस- छे. हे गौतम ! भावितात्मा अनगारनो आए प्रकारनो मात्र यमेत्ते बइए, णो चेव णं संपत्तीए विउब्बिसु वा, विटाविंति वा, विषय छे, पण ९ प्रकारे कोईवार विकु!ण थयु नथी, तुं नथी विउन्विस्तांति वा-एवं परिवाडीए णेयव्यं, जाव-संदमाणिआ. अने थशे नहि. ए ज प्रमाणे क्रमपूर्वक यावत्-संदमानका संबंधी
रूप सुधी समजq.
१. मूलच्छायाः-अनगारो भगवन् ! भावितात्मा बायान पुदलान् अपादाय प्रभुः एक महत् स्त्रीरूपं वा, यावत्-सन्दमानिकारू वः विकुर्वितुम् ? नाऽयम् अर्थः समर्थः. अनगारो भगवन् ! भावितात्मा याह्यान् पुगलान् पयादाय प्रभुः एकं महत् स्त्रीरूपं वा, यावत्-स्पन्दमानिकारावा विकुक्तुिम् । हन्त, प्रभुः. अन्गारो भगवन् ! भावितात्मा कियन्ति प्रभुः नीरूपाणि विकुर्षितुम् ? गौतम ! स यथा नाम युवति युवा हस्तेन हस्ते गुडीयात्, चक्रस्य वा नाभिः अरकांयुक्ता स्यात् , ' एवमेव अनगारोऽपि भावितात्मा वैनियसमुद्घातेन. समवहन्ति, या त् अभुगौतम ! अनगारो भावितात्मा केवलकम जम्बूदीपं द्वीपं बहुभिः नोकरः आकीर्णम् , व्यतिकीर्णम् , यावत्--एप गातम ! अनगारस्य भावितातोऽम् ए दूने विषय., विषयमात्रम उक्तम. नो चैव संप्राप्त्या व्यकुवींद् वा, विकुर्वात वा, विकुर्विष्यति वा-एवं परिपाच्या कातव्यम्, यावत्-पन्दमानका:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org