________________
१४ -श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३बद्देशक ४. पैडिक्कते कालं करेड, अत्थि तस्स आराहणा.
ते पोतानी भूलवाळी प्रवृत्तिनु आलोचन अने प्रतिक्रमण करीने
काळ करे माटे तेने अराधना छे. -सेवं भंते ! सेवं भंते !-त्ति..
, . हे भगवम् ! ते ए प्रमाणे छे, हे भगवन्! ते ए प्रमाणे छे. ‘भगवंत-अज्जसुहम्मसामिपणीए सिरीभगवईसुत्ते ततिअसये. चउत्थो-उदेसा:सम्मत्तो. ५. देवपरिणामाधिकाराद् अनगाररूपद्रव्यदेवपरिणामसूत्राणि:- बाहिरए.' त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियान् इत्यर्थः. वेमारं 'ति वैभाराभिधानं राजगृहक्रीडापर्वतम् , ' उल्लंपित्तए वा' इत्यादि. तत्रोल्लङ्घनं सकृत् , प्रलङ्घनं पुनः पुनरिति. 'नो इणद्वे समढे 'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात्. बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात् , महतः पर्वतातिक्रामिणः शरीरस्य संभवादिति. 'जावइआइ.' इत्यादि. यावन्ति रूपाणि पशु-पुरुषादिरूपाणि, एवइआई 'ति एतावन्ति, 'विउवित्त 'त्ति वैक्रियाणि कृत्वा, वैभारं पर्वतं समं सन्तं विषमम् , विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वा ? इत्याहः-अन्तर्मध्ये वैभारस्यैव अनुप्रविश्य. 'मायी 'ति मायावान् , उपलक्षणत्वादस्य सकषायः-प्रमत्त इति यावत् . अप्रमत्तो हि न वैक्रियं कुरुत इति. 'पणीअंति प्रणीतं गलत्स्नेहबिन्दुकम् , ' भोचा भोचा वामेति 'त्ति वमनं करोति, विरेचनं वा करोति वर्ण-बलाद्यर्थम् , यथा प्रणीतभोजनम्, तद्वमनं च विक्रियास्वभावं. मायित्वाद् भवति, एवं वैक्रियकरणमपि इति तात्पर्यम् , ' बहलीभवांत, घनीभवन्ति प्रणीतसामर्थ्यात् . 'पयणुए 'त्ति अघनम् , ' अहाबायर 'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः. 'परिणमंति' श्रोत्रेन्द्रियादित्वेन, अन्यथा शरीरस्य दायसंभवात् . 'लूहं 'ति रूक्षमप्रणीतम्, 'नो वामेड़ 'त्ति अकषायितया विक्रियायामनर्थित्वात् . 'पासवणत्साए' इह ' यावत् ' करणाद् इदं दृश्यम्:-' खेलत्ताए, सिंघाणत्ताए, वंतताए, पित्तत्ताए, पूअत्ताए 'त्ति, रूक्षभोजिनः उच्चारादितयैव आहारादिपुद्गलाः परिणमन्ति, अन्यथा शरीरस्य असारताऽनांपत्तेरिति. अथ' मायि-अमायिनोः फलमाहः-माई णं.' इत्यादि. 'तस्स ठाणस्स "त्ति तस्मात् स्थानाद् विकुर्वणाकरणलक्षणात् , प्रणीतभोजनलक्षणाद् वा. 'अमायी णं' इत्यादि. पूर्व मायित्वाद् वैक्रियम्, प्रणीतभोजनं वा कृतवान् , पश्चाद् जातानुतापोऽमायी सन् तस्मात् स्थानाद् आलोचितप्रतिक्रान्तः सन् कालं करोति यत् तस्य अस्ति आराधना-इति.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते चतुर्थ उद्देशके श्रीअभयदेवसूरिविरंचित विवरणं समाप्तम्.
५. आगळy प्रकरण देव-लेश्यांपरिणामपर्यवसायी होवाथी एनी पछी आवतुं आ प्रकरण पण एवं ज मूकेलं छे अर्थात् आगळना प्रकरणनी पेठे द्रव्यदेव. आ प्रकरणमां पण छेवट सुधी, भविष्यमा देवरूपे अवतार लेनारा एटले देव थवाने योग्य-द्रव्यदेव-अनगारोए करेलां पुद्गलपरिणमनोने सूचववानां
छे. ते विषेनां सूत्रो आ प्रमाणे छ:-['बाहिरए ' ति] औदारिक शरीरथी भिन्न अर्थात् वैक्रियपुद्गलोने. [ 'वेभारं' ति] ' वैभार' नामना वैभार. राजगृह नगरना क्रीडापर्वतने, [.' उलंपित्तए वा ' इत्यादि.] ते बेमान एकवार ओळंगवू ते उल्लंघन 'अने वारंवार ओळंगवु ते प्रलंघन. [नो ... . इणटे सम? 'त्ति ] ए वात बनती नथी. कारण के वैक्रिय पुद्गलोनुं ग्रहण कर्या सिवाय वैक्रिय शरीरनी बनावट थइ शकती ज नथी अमे पर्वतर्नु वैक्रिय- उल्लंघन करनार मनुष्य, पर्वतातिकामी (पर्वतने वटी जाय) एवा.मोटा वैक्रिय शरीर सिवाय, पर्वतने ओळंगी शकतो नथी., अने. एवडं मोठे पुद्गलग्रहण. वैक्रिय शरीर, बहारनां वैक्रिय पुट्ठलोनुं ग्रहण कर्या सिवाय बनी शकतुं नथी. तेथी बहारनां पुद्गलोनुं ग्रहण कर्या पछी.ज ए पर्वतने ओळंगवा
(विगेरे )मां समर्थ थई शके छ तो मोटुं शरीर बनाववा माटे बहारनां (वैक्रिय ) पुद्गलोर्नु ग्रहण करवं ज जोईए. [जावइआई इत्यादि.1 जेटलां पशु अने पुरुष वगेरेनां रूपो. [ ' एवइआई ' ति ] एटलां रूपोने [ — विकुवित्त ' त्ति ] वैक्रिय करीने समत्ववाळा वैभार पर्वतमे विषम
करे अने विषमने तो सम करे-एम संबंध छे. शुं करीने ? तो कहे छे के, वैभार पर्वतनी वचे पेसीने. [ 'मायी' ति] मायावाळो. आ सूत्र, मायी. सुचक होवाथी 'मायी' शब्दथी । कषायवाळो' अर्थात् 'प्रमत्त' मनुष्य एम समजवू. कारण के अप्रमत्त मनुष्य तो वैक्रियरूप करतो नथी. प्रणीत- [पणी तिचीकाशना झरतां बिंदुवालं.[ भोचा भोच्चा वामेति 'त्ति ] वमन करे छे अथवा विरेचन करे छे. ते मनुष्य मायी छे माटे वर्ण भोजन. तथा बल विगेरेने माटे विक्रियास्वभावरूप प्रणीत भोजन अने तेनुं वमन करे छे अने ए प्रमाणे ए द्वारा वैक्रियकरण पण थाय छे-ए तात्पर्य छे.
[ बहलीभवंति ' त्ति ] कठण थाय छे. [पयणुए 'त्ति ] पातळु-कठा नहीं..[.. अहाबायर ' त्ति] यथोचित बादर अर्थात् आहारनां पुद्गलो श्रोत्रइंद्रिय वगेरेपणे परिणमे छे. जो एम न थाय तो शरीरनी दृढता थवी असंभषित छे. [ 'लूह ' ति ] लू. [ 'नो वामेड़' तिअकषाविपणाने लीधे विक्रियानो इच्छुक न होवाथी बमन करतो नथी. [ 'पासवणत्ताए ' ] अहीं ' यावत् ' शब्द मूक्यो छे माटे आ रीते जाणवु:--- " श्लेष्मपणे, नासिकाना मळपणे, वमनपणे, पित्तपणे अने पूतिपणे." लू जमनारने आहार वगेरेनां पुद्गलो, उचार (विष्टा) विगेरेपणे परिणमे छे. जो एम न होय तो तेनुं शरीर दुर्बळ न थर्बु जोईए. हवे मायी अने अमायीनी ए'प्रवृत्तिनुं फळ कहे छः ['माईणं' इत्यादि.] विकुर्वणा
करवारूप अथवा प्रणीत भोजनरूप स्थानथी. [' अमाई णं' इत्यादि. ] पहला मायी होवाने लीधे वैक्रियरूप कर्यु हतुं अथवा प्रणीत भोजन कर्यु ___ पश्चात्ताप. हतुं. पण पछी ते बाबतनो पश्चात्ताप थवाथी ते अमायी थयो अने तेणे आलोचन तथा प्रतिक्रमण कर्या पंछी काळ कों, तो तेवाने आराधना छे.
बेडारूपः, समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः-दद्यात् श्रीवीरदेवः सकलशिवसुख मारहा चाप्तमुख्यः॥
१. मूलच्छायाः-प्रतिकान्तः कालं करोति, अस्ति तस्य आराधनाः- तदेवं भगवन् ! तदेवं-भगवन् ! इतिः-- अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org