SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सतकारः-- ६ शफ ४. २१: ०ता, पभू. २२. ५० - अंगगारे णं भंते! भाविअप्पा बाहिरए पो वर्गले अपरिआइत्ता जाबइआई रायगिहे नगरे रुवाई, एवइआई विकुव्वित्ता वैभारं पञ्चयं अंतो अणुप्पविसित्ता पभू समं या विसमं करेत्तए, विसमं वा समं करेत्तए ? २२. उ०- गोयमा ! नो इण सम, एवं चैव चितिओ विं आलापगो, नवरं परिआइचा प.. भगवस्तुधर्मस्वामिप्रणीत भगवतीसूत्र. २२. प्र० से मंते । किं माई विकुब्वद, अमाई विकुन ? २२. उ०- गोयमा ! नाई विकुव्यइ, नो अमाई विकुप्पड़. ९. २४. प्र० -- से केणट्टेणं भंते ! एवं वुच्चइ, जाव-नो अमाई विकुला ? २४. उ० --- गोयमा ! माई णं पणीअं पाण- भोअणं भोच्चा भोया वामेति, तस्स णं तेणं पणीएणं पाण-भोअणेणं अट्ठि - अट्ठमिंजा बहलीभवति, पयणुए मंस-सोणिए भवति; जे विय से अहाबायरा पोग्गला ते वि य से परिणमंति, तं जहा:- सोईदियत्ताए, जाव - फासिंदियत्तार; अट्टि - अट्ठिमिंज केस मंसु- रोमनहत्ताए, सुकत्ता, सोणियत्ताए. अमायी णं लूहं पाण-भोअणं भोचा भोया णो वामेइ, तस्स णं तेणं लूहेणं पाण-भोअणेणं अ- अट्टिमिंजा पयणुभवति, बहले मंस सोणिए जे वि व से अहाबारा पोग्गला ते वि य से परिणमंति, तं जहा :- उच्चारचाए, पासवणत्ताए, जाप सोणिअचार, सेते जानो अमाई विकुप्पर. -माई णं तस्स ठाणस्स अणालोइजपडिक्कंते कालं करेइ, नत्थि तस्स आराहणा. अमाई णं तस्स ठाणस्स आलोइअ २३ २१. उ०- हे गौतम! हा ते, तेवी रीते तेग करणा समर्थ छे. Jain Education International २२. प्र० - हे भगवन् । भावितामा अनगार, बहारनां पुद्गलोनुं ग्रहण कर्या सिवाय, जेटलां रूपो राजगृह नगरमां छे तेलां रूपोने विकुर्वी वैभार पर्वतमा प्रवेश करी ते सम पर्वतने विषम करी शके ? के ते विषम पर्वतने सम करी शके ? २२. उ०- हे गौतम ए अर्थ समर्थ नधी ते ए प्रमाणे न करी शके. ए ज रीते बीजो आलापक पण कहेवो. विशेष ए के, 'पुद्रछोनुं ग्रहण करीने पूर्व प्रमाणे करी शके छे ए प्रमाणे कहे. " २३. प्र० - हे भगवन् ! शुं मायी ( प्रमत्त ) मनुष्य विकुर्वण करे के अमायी ( अप्रमत्त) मनुष्य विकुर्वण करे ? २३. उ० - - हे गौतम! मायी मनुष्य विकुर्वण करे, पण अमायी मनुष्य विकुर्वण न करे. G -- २४. प्र० ] भगवन् मायी मनुष्य विकुर्पण करे अने अमायी मनुष्य विकुर्वण न करे' तेनुं शुं कारण ? २४. उ०- हे गौतम! माथी मनुष्य, प्रणीत (धी वगेरेची खूब चिकाशदार ) एवं पान अने भोजन करे छे, एवं भोजन करी करीने वमन करे छे. ते प्रणीत पान भोजन द्वारा तेना हाड भने हाडमां रहेली मज्जा ते घन थाय छे तथा तेनुं मांस अने लोही प्रतनु थाय छे. वळी तेना ( ते भोजनना) जे यथाबादर पुलो छे तेनुं तेने ते ते रूपे परिणमन थाय छे, ते आ प्रमाणे:श्रोत्रइंद्रिययणे यावत् - स्पर्शइंद्रियपणे तथा हाडपणे, हाडनी मजापणे, केशपणे मधुपणे, रोमपणे, मखपणे वीर्यपणे अने लोहिपणे ( ते पुलो ) परिणमे छे अने अमायी मनुष्य तो एवं पान भोजन करे छे, एवं भोजन करीने से चमन करतो नथी. ते खा पान भोजन द्वारा तेनां हाड, हाडनी मज्जा प्रतनु थाय छे अने तेनुं मांस अने लोही घन थाय छे तथा तेना जे यथाबादर पुद्गलो छे तेनुं पण तेने परिणमन थाय छे. ते आ प्रमाणे: -- उच्चारपणे, मूत्रपणे अने यावत्-लोहिपणे. तो ते कारणथी यावत् - अमायी मनुष्य विकुर्वण करतो नथी (?) --मायी, ते करेली प्रवृत्तिनुं आलोचन अने प्रतिक्रमण कर्या. सिवाय काळ करे छे माटे देने आराधना नथी अने अमायी, , 3 १. मूच्छान्त प्रभुः नाभ भावितात्मा बाह्यान् पुखान् अपयादाय यावन्ति राजनगरे तिमि बेभार पर्वतम् अन्तोऽनुपविश्य प्रभुः समं वा विष विषयास कर्तगत नाम एवं द्वितीय, नवरम्पर्यादाय प्रभुः स भगवन् कि मायी विकुर्वते अमायी मते मायी ने नो अनायते नाग एवम् उच्यते यावत् मो मायी विकुर्वतेातमान भोजनं भुक्वा भुवमवति स तेन प्रणीतेन पान-भोगने - अस्थिमजा बहलीभवन्ति, प्रतनुकं मांस-शोणितं भवति, येऽपि च तस्य यथाबादराः पुद्गलास्तेऽपि च तस्य परिणमन्ति तद्यथाः-श्रोत्रेन्द्रियतया, यावत् स्पर्शेन्द्रियतया, अस्थि-अस्थिमज्जा - केश श्मश्रु-रोम नसतया, शुकतया, शोणिततया. अमायी रूक्षं पान-भोजनं मुक्या भुक्तानो वमयति, तस्य तेन रूक्षण पान - भोजनेन अस्थि-अस्थिमज्जाः प्रतनूभवन्ति, बहलं मांस- शोणितम्; येऽपि च तस्य यथावादराः पुद्गल. स्खेऽपि च तस्य परिण मन्ति, तद्यथाः - उच्चारतया, प्रखवणतया, यावत् शोणिततया, तत् तेनार्थेन यावत्-नो अमायी विकुर्वते. मायी तस्व स्थानस्य अनारोचितप्रतिक्रान्तः कालं करोति, नास्ति तस्य आराधना भमायीं तस्य स्थानस्य आलोचितः -- अनु० १. जूओ भ० प्र० ख० पृ० २४४. टिप्पण १: -- अनु० For Private & Personal Use Only 3 www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy