________________
श्रेणिकचरितम्
२गएर आगाः कदा दृष्टुमसुमागच्छाम्येष हे सरवे ।। कदा यास्यसि त्वं स्वाक्ष्यो:साफल्यायैषयामिजोः॥२॥ इत्यालपन मियो मा यदालोकमलोलुपाः ।
राजाधिराज्यं धर्मेणैवायुस्ते जरतादयः ॥श्था युग्मम् । 'भावार्थ
હે મિત્ર, એને જેવાને હું ક્યારે ગયો હતો? સખા, આ હું આવું છું નેત્રનું સાફલ્ય કરવાને તું કયારે જઈશ? અરે ભાઈ, આ હું જાઊં છું કે આ પ્રમાણે લેકે જેમના દર્શનમાં લુબ્ધ થઇ પરસ્પર કહેતા હતા તેવા ભરત વિગેરે ધર્મ વડેજ રાજાધિરાજયને પ્રાપ્ત થયા હતા. ૨૩-૨૪ वि०-आगाः, आगच्छामि, यास्यसि, याभि, अयुः ये नुहा नु थातु રૂપ દર્શાવ્યા છે.
नाहं कलिंगान जगाम सुप्तस्तु विललाप यत् । तन्मिथ्येत्ति गिरासौधिक् बटुवैचयते जगत् ॥५॥ ददाह पौलस्त्यपुरीं यथा किल मरुत्सुतः । असावुर्चीमतिर्वैरिराजधानी तथादहत् ॥२६॥ राविशेषे मिथः प्रश्ने सुप्तासुप्ता षिोऽस्य ते । अत्रावसमिहावासमित्यादुर्जयविद्युताः ॥७॥ ह्योऽपश्याम स्त्रियं रम्यां साध्वद्याश्रीष्म काकलीम् । सर्वैश्यिाडादमयंडोवालुक्ष्महि नोजनम् ॥ २० ॥ आगमाम ब्रजस्तित्र स्वैरं क्षीरमपाम च । यागमाम बने रंतुं तस्याहो रतियोग्यता । ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org