________________
[..
સન્મતિત અને તેનું મહત્વ
द्वितीयपक्षप्रतिघा सर्व एव कथापथाः । अभिधानार्थविभ्रान्तैरन्योऽन्यं विप्रलप्यते ॥ ७ ॥ एकपक्षहता बुदिर्जल्पवाग्यन्त्रपीडिता । श्रुतसंभावना वैरी वैरस्य प्रतिपद्यते ॥ १६ ॥ न नामं दृढमेवेति दुर्बलं चोपपत्तित; । वक्तृशक्तिविशेषात्तु तत्तद्भवति वा न वा ॥ २८ ॥ तुल्यसामाशुपायासु शक्त्या युक्तो विशेष्यते । विजिगीषुर्यथा वाग्मी तथाभूयं श्रुतादपि ॥ २६ ॥ प्राश्निकेश्वरसौमुख्य धारणाक्षेपकौशलम् । सहिष्णुता परं धाष्टर्यमिति वादच्छलानि षट् ॥ ३१ ॥*
-रेन शैल्य महोत्सव स.'
* આ લેખના સહલેખક ૫, બેચરદાસજ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org