SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ८४८] દર્શન અને ચિંતન यदि विजयते कथञ्चित्ततोऽपि परितोषभन्नमर्यादः । . स्वगुणविकत्यनदूषिक (?)बीनपि लोकान् खलीकुरुते ॥ १५ ।। उत जीयते कश्चित् परिषत्परिवादिनं स कोपान्धः । गलगनें नाकामन् वैलक्ष्यविनोदनं कुरुते ॥ १६ ॥ वादकथां न क्षमते दीर्घ निःश्वसिति मानभङ्गोषणम् । रम्येऽप्यरतिज्वरितः सुहृत्स्वपि वज्रीकरणवाक्यः ।। १७ ।। दुःखमहंकारप्रभवमित्ययं सर्वतन्त्रसिद्धान्तः। अथ च तमेवारूढस्तत्त्वपरीक्षां किल करोति ॥ १८ ॥ ज्ञेयः परसिदान्तः स्वपक्षबलनिश्चयोपलब्ध्यर्थम् । परपक्षक्षोभणमभ्युपेत्य तु सतामनाचारः ॥ १९ ॥ स्वहितायैवोत्थेयं को नानामतिविचेतनं लोकम् । यः सर्वज्ञैर्न कृतः शक्ष्यति तं कर्तुमेकमतम् ॥ २० ॥ सर्वज्ञविषयसंस्थाश्छद्मस्थो न प्रकाशयत्यर्थान् । नाश्चर्यमेतदत्यद्भुतं तु यत्किचिदपि वेत्ति ॥ २१ ॥ परुषवचनोद्यतमुखैः काहलजनचित्तविभ्रमपिशाचैः । धूतैः कलहस्य कृतो मीमांसा नाम परिवर्तः ॥ २४ ।। परनिग्रहाध्यवसितश्चित्तकाम्यमुपयाति तद्वादी । यदि तत्स्याद्वैराग्ये न चिरेण शिवं पदमुपयातु ॥ २५ ॥ एकमपि सर्वपर्ययनिर्वचनीयं यदा न वेत्त्यर्थम् । मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इह पुंसः ॥ २६ ॥ न्यायद्वात्रिंशिका दैवखातं वदनं आत्मायत्तं च वाङ्मयम् । श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004635
Book TitleDarshan ane Chintan Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages904
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy